Class 8 Exam  >  Class 8 Tests  >  Test: सदैव पुरतो निधेहि चरणम् - 1 - Class 8 MCQ

Test: सदैव पुरतो निधेहि चरणम् - 1 - Class 8 MCQ


Test Description

5 Questions MCQ Test - Test: सदैव पुरतो निधेहि चरणम् - 1

Test: सदैव पुरतो निधेहि चरणम् - 1 for Class 8 2025 is part of Class 8 preparation. The Test: सदैव पुरतो निधेहि चरणम् - 1 questions and answers have been prepared according to the Class 8 exam syllabus.The Test: सदैव पुरतो निधेहि चरणम् - 1 MCQs are made for Class 8 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: सदैव पुरतो निधेहि चरणम् - 1 below.
Solutions of Test: सदैव पुरतो निधेहि चरणम् - 1 questions in English are available as part of our course for Class 8 & Test: सदैव पुरतो निधेहि चरणम् - 1 solutions in Hindi for Class 8 course. Download more important topics, notes, lectures and mock test series for Class 8 Exam by signing up for free. Attempt Test: सदैव पुरतो निधेहि चरणम् - 1 | 5 questions in 5 minutes | Mock test for Class 8 preparation | Free important questions MCQ to study for Class 8 Exam | Download free PDF with solutions
Test: सदैव पुरतो निधेहि चरणम् - 1 - Question 1

अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत

पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।

‘विधेहि’ अस्मिन् क्रियापदे कः लकार:?

Detailed Solution for Test: सदैव पुरतो निधेहि चरणम् - 1 - Question 1
  • The question asks about the meaning of the term 'सुरक्षित' (surakshit), which means 'safe' or 'secured' in English.
  • Among the options provided, 'सुरक्षित' relates to the idea of protection and safety.
  • Option 3, 'सुरक्षित' is the correct answer as it directly translates to 'safe' in the context of the question.
  • The other options do not convey the same meaning as 'सुरक्षित'.
Test: सदैव पुरतो निधेहि चरणम् - 1 - Question 2

अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत

पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।

‘पर्वत’ इति पदस्य उचितं अर्थं किम् अस्ति?

Test: सदैव पुरतो निधेहि चरणम् - 1 - Question 3

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्।

राष्ट्रे अनुरक्तिं विधेहि।

Test: सदैव पुरतो निधेहि चरणम् - 1 - Question 4

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

जहीहि भीतिं भज भज शक्तिम्।
विधेहि राष्ट्रे तथाऽनुरक्तिम्॥
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्॥

‘सदैव’ इति पदस्य सन्धिविच्छेदं किम्?

Test: सदैव पुरतो निधेहि चरणम् - 1 - Question 5

अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

भीतिं जहीहि।

Information about Test: सदैव पुरतो निधेहि चरणम् - 1 Page
In this test you can find the Exam questions for Test: सदैव पुरतो निधेहि चरणम् - 1 solved & explained in the simplest way possible. Besides giving Questions and answers for Test: सदैव पुरतो निधेहि चरणम् - 1, EduRev gives you an ample number of Online tests for practice
Download as PDF