निम्नश्लोकद्वयं पठित्वा प्रश्नान् उत्तरत
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री,
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य।।
अर्थपरस्य किम् नश्यति?
पीत्वा रसं तु कटुकं मधुरं समानं
माधुर्यमेव जनयेन्मधुमक्षिकासौ।
सन्तस्तथैव समसज्जनदुर्जनानां
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।।
समसज्जनदुर्जनानां वचः आकर्ण्य के मधुरसूक्तरसं सृजन्ति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
सुस्वादुतोयाः नद्यः प्रवहन्ति।
अधोलिखितं श्लोकं पठित्वा श्लोकाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत
गुणा गुणज्ञेषु गुणा भवन्ति।
ते निर्गुणं प्राप्य भवन्ति दोषाः॥
सुस्वादुतोयाः प्रभवन्ति नद्यः।
समुद्रमासाद्य भवन्त्यपेयाः॥
‘ते’ इत्यस्य स्थाने संज्ञापदं किम्?
अधोलिखितं श्लोकं पठित्वा श्लोकाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत
गुणा गुणज्ञेषु गुणा भवन्ति।
ते निर्गुणं प्राप्य भवन्ति दोषाः॥
सुस्वादुतोयाः प्रभवन्ति नद्यः।
समुद्रमासाद्य भवन्त्यपेयाः॥
‘अवगुणाः’ इति पदस्य समानार्थकं पदं श्लोकात् चित्वा लिखत।
अधोलिखितयोःसूक्तयोः शुद्धं अर्थं चित्वा लिखत।
कृपणस्य सौख्यम्।
अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्
लुब्धस्य यशः नश्यति।