अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत
वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥
‘परिभूयते’ इति क्रियापदस्य कर्तृपदं किम्?
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥
‘कुर्यात्’ इति पदस्य कर्मपदं किम्?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुउत्तराणि
जनकेन सुताय शैशवे विद्याधनं दीयते।
अधोलिखितयोः श्लोकयोः अन्वयं मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥
अन्वयः-य: (i) ……………….. वाचं त्यक्त्वा (ii) ……………….. (वाचम्) अभ्युदीरयेत् (सः) विमूढधी: (iii) …………….. फलं परित्यज्य (iv) ………….. (फलं) भुङ्क्ते।
Find appropriate word for blank (i)
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥
अन्वयः- यः आत्मनः (i) ……………….., प्रभूतानि (ii) ……………….. च इच्छति सः (iii) ……………….. अहितं कर्म (iv) ……………….. न कुर्यात्।
Find appropriate word for blank (iii)
अधोलिखितस्य कथनस्य समुचितं भावं प्रदत्तविकल्पेभ्यः चित्वा लिखत
“आचारः प्रथमः धर्मः, इत्येतद् विदुषां वचः।”
रेखांकितपदानाम् प्रसङ्गानुसारं शुद्ध अर्थ चित्वा लिखत।
धर्मप्रदां वाचं त्यक्त्वा परुषां न अभ्युदीरयेत्।
अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥
‘कृतघ्नता’ इति पदस्य विलोमपदं किम्?
पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥
‘शैशवे’ इत्यर्थे किं पदम् प्रयुक्तम्?
अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥
‘कुटिलता’ इति पदस्य विपरीतार्थकम् पदं किम्?
अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥
‘अवक्रता यथा चित्ते तथा वाचि भवेद् यदि’ इति अत्र कति अव्ययपदानि सन्ति?
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः॥
‘कोमलां’ इति पदस्य विलोमपदं किम् प्रयुक्तम्?
त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः॥
‘धर्मप्रदा’ इति विशेषणपदस्य विशेष्यपदं किम्?
वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥
‘अकातरः’ इति विशेषणपदस्य विशेष्यपदं किम्?
वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥
‘धीरः’ इत्यस्य पदस्य विलोमपदं किं प्रयुक्तम्?
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुउत्तराणि
धैर्यवान् लोके परिभवं न प्राप्नोति।