Class 8 Exam  >  Class 8 Tests  >  सावित्री बाई फुले - Class 8 MCQ

सावित्री बाई फुले - Class 8 MCQ


Test Description

15 Questions MCQ Test - सावित्री बाई फुले

सावित्री बाई फुले for Class 8 2025 is part of Class 8 preparation. The सावित्री बाई फुले questions and answers have been prepared according to the Class 8 exam syllabus.The सावित्री बाई फुले MCQs are made for Class 8 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for सावित्री बाई फुले below.
Solutions of सावित्री बाई फुले questions in English are available as part of our course for Class 8 & सावित्री बाई फुले solutions in Hindi for Class 8 course. Download more important topics, notes, lectures and mock test series for Class 8 Exam by signing up for free. Attempt सावित्री बाई फुले | 15 questions in 15 minutes | Mock test for Class 8 preparation | Free important questions MCQ to study for Class 8 Exam | Download free PDF with solutions
सावित्री बाई फुले - Question 1

निम्नलिखितं गद्यांशद्वयं पठित्वा प्रश्नान् उत्तरत

(क) एका शिक्षिका गृहात् पुस्तकानि आदाय चलति। मार्गे कश्चित् तस्याः उपरि धूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति। परं सा स्वदृढनिश्चयात् न विचलति। स्वविद्यालये कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति। तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति।

सावित्री कस्मिन् संलग्ना भवति?

सावित्री बाई फुले - Question 2

निम्नलिखितं गद्यांशद्वयं पठित्वा प्रश्नान् उत्तरत

(क) एका शिक्षिका गृहात् पुस्तकानि आदाय चलति। मार्गे कश्चित् तस्याः उपरि धूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति। परं सा स्वदृढनिश्चयात् न विचलति। स्वविद्यालये कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति। तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति।

‘आलपन्ती’ इत्यत्र कः प्रत्ययः?

सावित्री बाई फुले - Question 3

निम्नलिखितं गद्यांशद्वयं पठित्वा प्रश्नान् उत्तरत

(क) एका शिक्षिका गृहात् पुस्तकानि आदाय चलति। मार्गे कश्चित् तस्याः उपरि धूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति। परं सा स्वदृढनिश्चयात् न विचलति। स्वविद्यालये कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति। तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति।

‘पथि’ इत्यर्थ गद्यांशे किं पदं प्रयुक्तं?

सावित्री बाई फुले - Question 4

(ख) सावित्री अनेकाः संस्थाः प्रशासनकौशलेन सञ्चालितवती। दुर्भिक्षकाले प्लेग-काले च सा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत्।

का संस्थाः कौशलेन सञ्चालितवती?

सावित्री बाई फुले - Question 5

(ख) सावित्री अनेकाः संस्थाः प्रशासनकौशलेन सञ्चालितवती। दुर्भिक्षकाले प्लेग-काले च सा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत्।

‘निरन्तरं’ इति पदस्य कः अर्थः?

सावित्री बाई फुले - Question 6

‘सञ्चालितवती’ इति क्रियापदस्य कर्तृपदं किं?

सावित्री बाई फुले - Question 7

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत


महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले आसीत्?

सावित्री बाई फुले - Question 8

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

 

सामाजिककुरीतीनाम् सावित्री मुखर विरोधं अकरोत्।

सावित्री बाई फुले - Question 9

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

 

सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा।

सावित्री बाई फुले - Question 10

अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्। विधवानां शिरोमुण्डनस्य निराकरणाय सा साक्षात् नापितैः मिलिता। फलतः केचन नापिताः अस्यां रूढौ सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म।

 

‘नापितैः’ इत्यत्र का विभक्तिः?

सावित्री बाई फुले - Question 11

अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्। विधवानां शिरोमुण्डनस्य निराकरणाय सा साक्षात् नापितैः मिलिता। फलतः केचन नापिताः अस्यां रूढौ सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म।

 

‘विरोधम्’ इत्यस्य विलोमशब्दं चित्वा लिखत।

सावित्री बाई फुले - Question 12

अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) सावित्री पुणे कन्यानां कृते प्रथमं विद्यालयम् आरभत।
भावार्थाः

सावित्री बाई फुले - Question 13

अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

.
सावित्री नायगांव नाम्नि स्थाने अजायत।

सावित्री बाई फुले - Question 14

अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

 

सा आंग्लभाषायाः अपि अध्ययनम् अकरोत्।

सावित्री बाई फुले - Question 15

सावित्री ज्योतिबाफुले महोदयेन परिणीता।

Information about सावित्री बाई फुले Page
In this test you can find the Exam questions for सावित्री बाई फुले solved & explained in the simplest way possible. Besides giving Questions and answers for सावित्री बाई फुले, EduRev gives you an ample number of Online tests for practice
Download as PDF