निम्नलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत
चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, “मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’
‘चञ्चलः’ इति अभिधानं कस्य आसीत्?
चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, “मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’
‘अन्येधुः’ इत्यर्थे किं पदं?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
मया अस्य व्याघ्रस्य प्राणाः रक्षिताः।
अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
जाले एक: व्याघ्रः बद्धः आसीत्।
अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत
चञ्चल: …………. उपगम्य अपृच्छत् । …………. अवदत्-मानवाः अस्माकं …………… विरमन्ति। अस्माकं ……………. खादन्ति। पुनः ……………” प्रहृत्य ……………. सर्वदा …………… ददति।
Find appropriate word for blank (i)
चञ्चल: …………. उपगम्य अपृच्छत् । …………. अवदत्-मानवाः अस्माकं …………… विरमन्ति। अस्माकं ……………. खादन्ति। पुनः ……………” प्रहृत्य ……………. सर्वदा …………… ददति।
Find appropriate word for blank (iii)
अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
कश्चित् चञ्चलो नाम व्याधः आसीत्।
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
नद्याः जलं आनीय मम पिपासां शमय।
14 videos|80 docs|27 tests
|