Class 8 Exam  >  Class 8 Tests  >  संस्कृत कक्षा 8 (Sanskrit Class 8)  >  Test: कण्टकेनैव कण्टकम् - Class 8 MCQ

Test: कण्टकेनैव कण्टकम् - Class 8 MCQ


Test Description

10 Questions MCQ Test संस्कृत कक्षा 8 (Sanskrit Class 8) - Test: कण्टकेनैव कण्टकम्

Test: कण्टकेनैव कण्टकम् for Class 8 2025 is part of संस्कृत कक्षा 8 (Sanskrit Class 8) preparation. The Test: कण्टकेनैव कण्टकम् questions and answers have been prepared according to the Class 8 exam syllabus.The Test: कण्टकेनैव कण्टकम् MCQs are made for Class 8 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: कण्टकेनैव कण्टकम् below.
Solutions of Test: कण्टकेनैव कण्टकम् questions in English are available as part of our संस्कृत कक्षा 8 (Sanskrit Class 8) for Class 8 & Test: कण्टकेनैव कण्टकम् solutions in Hindi for संस्कृत कक्षा 8 (Sanskrit Class 8) course. Download more important topics, notes, lectures and mock test series for Class 8 Exam by signing up for free. Attempt Test: कण्टकेनैव कण्टकम् | 10 questions in 10 minutes | Mock test for Class 8 preparation | Free important questions MCQ to study संस्कृत कक्षा 8 (Sanskrit Class 8) for Class 8 Exam | Download free PDF with solutions
Test: कण्टकेनैव कण्टकम् - Question 1

निम्नलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत

चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, “मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’

‘चञ्चलः’ इति अभिधानं कस्य आसीत्?

Test: कण्टकेनैव कण्टकम् - Question 2

चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, “मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’

‘अन्येधुः’ इत्यर्थे किं पदं?

Test: कण्टकेनैव कण्टकम् - Question 3

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

मया अस्य व्याघ्रस्य प्राणाः रक्षिताः।

Test: कण्टकेनैव कण्टकम् - Question 4

लोमशिकायै निखिला कथां न्यवेदयत्।

Test: कण्टकेनैव कण्टकम् - Question 5

अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

जाले एक: व्याघ्रः बद्धः आसीत्।

Test: कण्टकेनैव कण्टकम् - Question 6

व्याधः व्याघ्र जालात् बहिः निरसारयत्।

Detailed Solution for Test: कण्टकेनैव कण्टकम् - Question 6

The underlined word "बहिः" in the sentence is related to the options. The correct answer is "कः" which matches the meaning in the context of the question.

Test: कण्टकेनैव कण्टकम् - Question 7

अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत

चञ्चल: …………. उपगम्य अपृच्छत् । …………. अवदत्-मानवाः अस्माकं …………… विरमन्ति। अस्माकं ……………. खादन्ति। पुनः ……………” प्रहृत्य ……………. सर्वदा …………… ददति।

Find appropriate word for blank (i)

Test: कण्टकेनैव कण्टकम् - Question 8

चञ्चल: …………. उपगम्य अपृच्छत् । …………. अवदत्-मानवाः अस्माकं …………… विरमन्ति। अस्माकं ……………. खादन्ति। पुनः ……………” प्रहृत्य ……………. सर्वदा …………… ददति।

Find appropriate word for blank (iii)

Test: कण्टकेनैव कण्टकम् - Question 9

अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

कश्चित् चञ्चलो नाम व्याधः आसीत्।

Test: कण्टकेनैव कण्टकम् - Question 10

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

नद्याः जलं आनीय मम पिपासां शमय।

14 videos|80 docs|27 tests
Information about Test: कण्टकेनैव कण्टकम् Page
In this test you can find the Exam questions for Test: कण्टकेनैव कण्टकम् solved & explained in the simplest way possible. Besides giving Questions and answers for Test: कण्टकेनैव कण्टकम्, EduRev gives you an ample number of Online tests for practice
Download as PDF