Class 9 Exam  >  Class 9 Tests  >  Test: भारतीवसन्तगीति: - 2 - Class 9 MCQ

Test: भारतीवसन्तगीति: - 2 - Class 9 MCQ


Test Description

10 Questions MCQ Test - Test: भारतीवसन्तगीति: - 2

Test: भारतीवसन्तगीति: - 2 for Class 9 2025 is part of Class 9 preparation. The Test: भारतीवसन्तगीति: - 2 questions and answers have been prepared according to the Class 9 exam syllabus.The Test: भारतीवसन्तगीति: - 2 MCQs are made for Class 9 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: भारतीवसन्तगीति: - 2 below.
Solutions of Test: भारतीवसन्तगीति: - 2 questions in English are available as part of our course for Class 9 & Test: भारतीवसन्तगीति: - 2 solutions in Hindi for Class 9 course. Download more important topics, notes, lectures and mock test series for Class 9 Exam by signing up for free. Attempt Test: भारतीवसन्तगीति: - 2 | 10 questions in 15 minutes | Mock test for Class 9 preparation | Free important questions MCQ to study for Class 9 Exam | Download free PDF with solutions
Test: भारतीवसन्तगीति: - 2 - Question 1

कविना वर्णितं ऋतुः कः अस्ति?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 1

अयं श्लोकः वसन्तऋतौ स्थितं सौन्दर्यं वर्णयति।

Test: भारतीवसन्तगीति: - 2 - Question 2

“मृदुं गाय गीतिं” इत्यत्र 'मृदुं' इत्यस्य अर्थः कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 2

'मृदुं' इति मधुरं वा कोमलं इत्यर्थे प्रयोगः।

Test: भारतीवसन्तगीति: - 2 - Question 3

‘सलीलम्’ इत्यस्य सरलः अर्थः कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 3

'सलीलम्' इति जलयुक्तम् वा सलिलयुक्तम् इत्यर्थे।

Test: भारतीवसन्तगीति: - 2 - Question 4

"मञ्जुकुञ्जे" इत्यत्र 'कुञ्जः' कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 4

'कुञ्जः' इति लघु-वृक्षसमूहः भवति।

Test: भारतीवसन्तगीति: - 2 - Question 5

“कलिन्दात्मजा” शब्दः किं दर्शयति?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 5

कलिन्दपर्वतात् जाता या नदी सा ‘कलिन्दात्मजा’ – यमुना।

Test: भारतीवसन्तगीति: - 2 - Question 6

“नतां पङ्किमालोक्य” इत्यत्र कः दृष्टः अस्ति?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 6

'नतां पङ्किमालोक्य' – नतमस्तकां पङ्किं (लताम्) दृष्ट्वा।

Test: भारतीवसन्तगीति: - 2 - Question 7

“सरसा रसाला:” – इत्यत्र ‘सरसा’ शब्दस्य अर्थः कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 7

‘सरसा’ = रसेन युक्ता, रसवती, सुंदर्या।

Test: भारतीवसन्तगीति: - 2 - Question 8

“लसन्तीह” इत्यत्र 'लसन्ती' इत्यस्य अर्थः कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 8

'लसन्ती' इति शोभते इत्यर्थे।

Test: भारतीवसन्तगीति: - 2 - Question 9

“वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 9

'अदीनाम्' = दीनं न = शक्तिमती, मधुरं स्वनं कुर्वन्ती।

Test: भारतीवसन्तगीति: - 2 - Question 10

कविना वीणायाः मधुरध्वनि: कस्य कृते प्रार्थिता?

Detailed Solution for Test: भारतीवसन्तगीति: - 2 - Question 10

कविः वीणायाः मधुरध्वनि: प्रार्थयति यत् प्रकृतेः सौन्दर्यं वर्णयेत्।

Information about Test: भारतीवसन्तगीति: - 2 Page
In this test you can find the Exam questions for Test: भारतीवसन्तगीति: - 2 solved & explained in the simplest way possible. Besides giving Questions and answers for Test: भारतीवसन्तगीति: - 2, EduRev gives you an ample number of Online tests for practice
Download as PDF