‘डिजिटल भारत’ अभियानस्य मुख्यं लक्ष्यं किम्? a) सांस्कृतिक विकासम् b) विज्ञान प्रौद्योगिकी विकासम् c) आर्थिक समृद्धि d) जनसंख्या नियंत्रणम् |
Card: 1 / 20 |
डिजिटल साधनों द्वारा दैनिक जीवनं कस्य प्रकारे परिवर्तितं भवति? a) खाद्य उत्पादनम् b) दैनन्दिनं जीवनम् c) सामाजिक व्यवहारम् d) धार्मिक क्रियाकलापः |
Card: 9 / 20 |
![]() Unlock all Flashcards with EduRev Infinity Plan Starting from @ ₹99 only
|
सत्यं वा असत्यं: ‘डिजिटल भारत’ संकल्पनायाः परिणामं केवलं व्यापारस्य क्षेत्रे अस्ति। |
Card: 17 / 20 |
असत्यं। ‘डिजिटल भारत’ स्वास्थ्य, शिक्षा, और कृषि क्षेत्रे अपि प्रभावं दर्शयति। |
Card: 18 / 20 |