Class 7 Exam  >  Class 7 Videos  >  संस्कृत कक्षा 7 (Sanskrit Class 7)  >  विद्याधनम्: Explanation with solved exercise

विद्याधनम्: Explanation with solved exercise Video Lecture | संस्कृत कक्षा 7 (Sanskrit Class 7)

15 videos|72 docs|21 tests

Top Courses for Class 7

FAQs on विद्याधनम्: Explanation with solved exercise Video Lecture - संस्कृत कक्षा 7 (Sanskrit Class 7)

1. विद्याधनं किं?
उत्तरः विद्याधनं अर्थं शिक्षायाः लाभं वा अर्जनं वा तादृशं धनं अस्ति, जिसस्य द्वारा व्यक्तिः आत्मनं विकसितुं शिक्षायाः सहाय्यं प्राप्नोति। विद्याधनं यशः, आजीविका, सामाजिकस्थिति आदिसु अनेकेषु विषयेषु अनुकूलं भवति।
2. विद्याधनस्य क्या उपयोगं आहारिति क्वचित् विचारः उपलभ्यते?
उत्तरः विद्याधनं अनेकेषु प्रकारेषु उपयोगं प्रदानं करोति। यशस्स्य विकासं करोति, आजीविकायां सहाय्यं प्रदानं करोति, सामाजिकस्थितौ सहाय्यं प्रदानं करोति इत्यादिः विद्याधनस्य उपयोगाः आहार्यः।
3. विद्याधनं किं प्राप्यं भवति?
उत्तरः विद्याधनं प्राप्यं भवति शिक्षाविदो भवितुं प्रयतन्ति वा शिक्षायां उत्कृष्टं स्थानं प्राप्य वा शिक्षायां यशः अर्जितुं प्राप्य वा शिक्षायां सामर्थ्यं प्राप्य वा शिक्षायां सामाजिकस्थितिं प्राप्य वा भवति।
4. विद्याधनं किं वर्गीकृतं भवति?
उत्तरः विद्याधनं वर्गीकृतं अस्ति यदि विद्याधनं प्राप्यं भवति भारतीये शिक्षणसंस्थाने अथवा विश्वविद्यालये अध्ययनं समाप्नोति।
5. विद्याधनं किं सप्ताहे कतिः घण्टाः अवधी स्रोतव्याः?
उत्तरः विद्याधनं सप्ताहे कतिः घण्टाः अवधी स्रोतव्याः अन्येषु प्रकारेषु अवधिः अस्ति इति प्रमाणं न वर्तते। अनेकविधानि अध्ययनानि आवश्यकानि भवन्ति यथा शास्त्रीयान्यायशास्त्राणि, गणितशास्त्रं, भौतिकशास्त्रं इत्यादयः। यद्यपि कालावधिः सर्वत्र एकवयासि न वर्तते, तथापि सप्ताहे कमी अवधिः स्रोतव्या भवन्ति।
15 videos|72 docs|21 tests
Explore Courses for Class 7 exam
Signup for Free!
Signup to see your scores go up within 7 days! Learn & Practice with 1000+ FREE Notes, Videos & Tests.
10M+ students study on EduRev
Related Searches

Free

,

MCQs

,

practice quizzes

,

mock tests for examination

,

ppt

,

विद्याधनम्: Explanation with solved exercise Video Lecture | संस्कृत कक्षा 7 (Sanskrit Class 7)

,

shortcuts and tricks

,

Previous Year Questions with Solutions

,

pdf

,

past year papers

,

Exam

,

विद्याधनम्: Explanation with solved exercise Video Lecture | संस्कृत कक्षा 7 (Sanskrit Class 7)

,

video lectures

,

study material

,

विद्याधनम्: Explanation with solved exercise Video Lecture | संस्कृत कक्षा 7 (Sanskrit Class 7)

,

Sample Paper

,

Semester Notes

,

Summary

,

Viva Questions

,

Objective type Questions

,

Extra Questions

,

Important questions

;