Class 6 Exam  >  Class 6 Notes  >  NCERT Solutions - अहह आः च

अहह आः च NCERT Solutions - Class 6 PDF Download

अभ्यासः

प्रश्न 1: अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

अहह आः च NCERT Solutions - Class 6उत्तरम्:
अहह आः च NCERT Solutions - Class 6

प्रश्न 2मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

अहह आः च NCERT Solutions - Class 6(क) चतुरः _________
उत्तरम्: 
चतुरः मूर्खः

(ख) आनेतुम् _________
उत्तरम्: 
आनेतुम्ने नेतुम्

(ग) निर्गच्छति _________
उत्तरम्: 
निर्गच्छति प्रविशति

(घ) स्वामी _________
उत्तरम्: 
स्वामी सेवकः

(ङ) प्रसन्नः _________
उत्तरम्: 
प्रसन्नः दुःखितः

(च) उच्चैः _________
उत्तरम्: 
उच्चैः नीचैः

प्रश्न 3मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-

अहह आः च NCERT Solutions - Class 6

(क) बालकाः बालिकाः _________ क्रीडाक्षेत्रे क्रीडन्ति।
उत्तरम्: 
बालकाः बालिकाः क्रीडाक्षेत्रे क्रीडन्ति।

(ख) मेघाः _________ गर्जन्ति।
उत्तरम्: 
मेघाः उच्चै: गर्जन्ति।

(ग) बकः हंसः _________ श्वेतः भवति।
उत्तरम्:
बकः हंसः इव श्वेतः भवति।

(घ) सत्यम् _________ जयते।
उत्तरम्: 
सत्यम् एव जयते।

(ङ) अहं पठामि, त्वम् _________ पठ।
उत्तरम्:
अहं पठामि, त्वम्  अपि पठ।

प्रश्न 4अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-
(क) अजीजः गृहं गन्तुं किं वाञ्छति?
उत्तरम्: 
अजीजः गृहं गन्तुम् अवकाशं वाञ्छति।

(ख) स्वामी मूर्खः आसीत् चतुरः वा?
उत्तरम्: 
स्वामी चतुरः आसीत्।

(ग) अजीजः कां व्यथां श्रावयति?
उत्तरम्: 
अजीजः जनान्, आकाशम, धरां, वृद्धां च सर्वां व्यथां श्रावयति।

(घ) अन्या मक्षिका कुत्र दशाति?
उत्तरम्: 
अन्या मक्षिका ललाटे दशति।

(ङ) स्वामी अजीजाय किं दातुं न इच्छति?
उत्तरम्: 
स्वामी अजीजाय अवकाशं वेतनं च दातुं न इच्छति।

प्रश्न 5: निर्देशानुसारं लकारपरिवर्तनं कुरुत-
यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) ———- अजीजः परिश्रमी अस्ति।
(क) अहं शिक्षकाय धनं ददामि। (लुटलकारे) ……………

उत्तरम्: अहं शिक्षकाय धनं दास्यामि।

(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) ……………
उत्तरम्: परिश्रमी जनः धनं प्राप्नोति।

(ग) स्वामी उच्चैः वदति। (लङ्लकारे) ……………
उत्तरम्: स्वामी उच्चैः अवदत्।

(घ) अजीज: पेटिकां गृह्णाति। (लुट्लकारे) ……………
उत्तरम्: अजीजः पेटिकां ग्रहीष्यति।

(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) ……………
उत्तरम्: त्वम् उच्चैः पठ।

प्रश्न 6: अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
उत्तरम्: 
अजीजः सरलः परिश्रमी च आसीत्।

(ख) अजीजः सरलः परिश्रमी च आसीत्।
उत्तरम्: 
एकदा सः गृहं गंतु अवकाशं वाञ्छति।

(ग) अजीजः पेटिकाम् आनयति।
उत्तरम्: 
अजीज: पेटिकाम् आनयति।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
उत्तरम्: 
मक्षिके स्वामिनं दशतः।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
उत्तरम्:
पीडितः स्वामी अत्युच्चैः चीत्करोति।

(च) मक्षिके स्वामिनं दशतः।
उत्तरम्: 
स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।

The document अहह आः च NCERT Solutions - Class 6 is a part of Class 6 category.
All you need of Class 6 at this link: Class 6

FAQs on अहह आः च NCERT Solutions - Class 6

1. "अहह आः च" पाठ के मुख्य बिंदु क्या हैं?
Ans."अहह आः च" पाठ में जीवन के विभिन्न पहलुओं को दर्शाया गया है। इसमें लेखक ने अपने अनुभवों और विचारों के माध्यम से जीवन की सुंदरता और चुनौतियों को समझाने का प्रयास किया है। पाठ में भावनाओं, रिश्तों, और समाज के प्रति हमारी जिम्मेदारियों का उल्लेख किया गया है।
2. "अहह आः च" पाठ से हमें क्या सीखने को मिलता है?
Ans."अहह आः च" पाठ से हमें यह सीखने को मिलता है कि जीवन में सकारात्मक दृष्टिकोण रखना कितना महत्वपूर्ण है। यह हमें सिखाता है कि कठिनाइयों का सामना कैसे करना है और हमें अपने आस-पास के लोगों के प्रति संवेदनशील रहना चाहिए।
3. इस पाठ का केंद्रीय विषय क्या है?
Ans.इस पाठ का केंद्रीय विषय जीवन की वास्तविकता और उसके विभिन्न रंगों को समझना है। यह हमें यह भी बताता है कि हर परिस्थिति में हमें आशावादी रहना चाहिए और अपने आसपास के लोगों के साथ सहयोग करना चाहिए।
4. "अहह आः च" पाठ में कौन-से महत्वपूर्ण पात्र हैं?
Ans."अहह आः च" पाठ में कुछ महत्वपूर्ण पात्र हैं, जैसे कि लेखक स्वयं, उनके परिवार के सदस्य और दोस्त। ये पात्र पाठ के माध्यम से जीवन के विभिन्न अनुभवों को साझा करते हैं और पाठक को सोचने पर मजबूर करते हैं।
5. "अहह आः च" पाठ का क्या महत्व है?
Ans."अहह आः च" पाठ का महत्व इस बात में है कि यह हमें जीवन को एक नए दृष्टिकोण से देखने की प्रेरणा देता है। यह पाठ बच्चों और वयस्कों दोनों के लिए महत्वपूर्ण है क्योंकि यह जीवन के प्रति सकारात्मक दृष्टिकोण को विकसित करता है और हमें अपने संबंधों को मजबूत करने के लिए प्रेरित करता है।
Download as PDF

Top Courses for Class 6

Related Searches

ppt

,

practice quizzes

,

Previous Year Questions with Solutions

,

Extra Questions

,

pdf

,

Sample Paper

,

Viva Questions

,

shortcuts and tricks

,

Summary

,

MCQs

,

Free

,

video lectures

,

Semester Notes

,

study material

,

mock tests for examination

,

अहह आः च NCERT Solutions - Class 6

,

past year papers

,

अहह आः च NCERT Solutions - Class 6

,

अहह आः च NCERT Solutions - Class 6

,

Important questions

,

Exam

,

Objective type Questions

;