Class 6 Exam  >  Class 6 Notes  >  NCERT Solutions - पुष्पोत्सवः

पुष्पोत्सवः NCERT Solutions - Class 6 PDF Download

Page No - 65

Q.1. वचनानुसारं रिक्तस्थानानि पूरयतः


 एकवचनम्  द्विवचनम् बहुवचनम्
 यथा- मन्दिरे मन्दिरयोः मन्दिरेषु

 असवरे ______ ______

 ______ स्थलयोः ______

 ______ ______ दिवसेषु

 क्षेत्रे ______ ______

 _______ व्यजनयोः ______

 _______ ______ पुष्पेषु

Ans. 


 एकवचनम् द्विवचनम्     बहुवचनम्
 यथा- मन्दिरे मन्दिरयोः मन्दिरेषु

 असवरे अवसरयोः अवसरेषु

 स्थले स्थलयोः स्थलेषु

 दिवसे दिवसयोः     दिवसेषु

 क्षेत्रे क्षेत्रयोः क्षेत्रेषु

 व्यजने व्यजनयोः व्यजनेषु

 पुष्पे पुष्पयोः पुष्पेषु


Page No - 66

Q.2. कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-
(क) ______ बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
Ans.
भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) ______ मीनाः वसन्ति। (सरोवरे/सरोवरात्)
Ans. 
सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः ______ पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
Ans.
जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः ______ निवसन्ति। (नीडानि/नीडेषु)
Ans.
खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः ______ प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
Ans.
छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) ______पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
Ans. उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)


Q.3. अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

 वानराः वनेषु तरन्ति
 सिंहाः वृक्षेषु नृत्यन्ति
 मयूराः     जले उत्पतन्ति
 मत्स्याः आकाशे गर्जन्ति
 खगाः उद्याने     कूर्दन्ति

Ans.
(क) वानराः वृक्षेषु कूर्दन्ति।
(ख) सिंहाः  वनेषु   गर्जन्ति।
(ग) मयूराः उद्याने नृत्यन्ति।
(घ) मत्स्याः जले तरन्ति।
(ङ) खगाः आकाशे उत्पतन्ति।

Q.4. प्रश्नानाम् उत्तराणि लिखत-
(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
Ans. 
जनाः पुष्पव्यजनानि योगमायामंदिरे बख्तियारकाकी समाधिस्थले च अर्पयन्ति।

(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?
Ans. 
पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति।

(ग) अस्माकं भारतदेशः कीदृशः अस्ति?
Ans. 
अस्माकं भारतदेशः उत्सवप्रियः अस्ति।

(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?
Ans. 
पुष्पोत्सवः 'फूलवालों की सैर' नाम्ना प्रसिद्धः अस्ति।

(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?
Ans.
मेहरौलीक्षेत्रे योगमाया मन्दिरे बख्तियारकाकी समाधिस्थलञ्च अस्ति।


Page No - 67

Q.5. कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
यथा- सरोवरे मीनाः सन्ति। (सरोवर)
(क) ______ कच्छपाः भ्रमन्ति (तडाग)
Ans. 
तडागे कच्छपाः भ्रमन्ति (तडाग)

(ख) ______ सैनिकाः सन्ति। (शिविर)
Ans.
शिविरे सैनिकाः सन्ति। (शिविर)

(ग) यानानि ______ चलन्ति। (राजमार्ग)
Ans. 
यानानि राजमार्गे चलन्ति। (राजमार्ग)

(घ) ______ रत्नानि सन्ति। (धरा)
Ans.
धरायाम् रत्नानि सन्ति। (धरा)

(ङ) बालाः ______ क्रीडयन्ति। (क्रीडाक्षेत्र)
Ans.
बालाः क्रीडाक्षेत्रे क्रीडयन्ति। (क्रीडाक्षेत्र)


Q.6. मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

 पुष्पेषु    गङ्गायाम्    विद्यालये    वृक्षयोः    उद्यानेषु

(क) वयं ______ पठामः।
Ans. वयं विद्यालये पठामः।


(ख) जनाः ______ भ्रमन्ति।
Ans.
जनाः उद्यानेषु भ्रमन्ति।

(ग) ______ नौकाः सन्ति।
Ans.
गङ्गायाम् नौकाः सन्ति।

(घ) ______ भ्रमराः गुञ्जन्ति।
Ans.
पुष्पेषु भ्रमराः गुञ्जन्ति।

(ङ) ______ फलानि पक्वानि सन्ति।
Ans.
बालाः वृक्षयोः फलानि पक्वानि सन्ति।

The document पुष्पोत्सवः NCERT Solutions - Class 6 is a part of Class 6 category.
All you need of Class 6 at this link: Class 6

FAQs on पुष्पोत्सवः NCERT Solutions - Class 6

1. पुष्पोत्सवः क्या है?
Ans. पुष्पोत्सवः एक पारंपरिक भारतीय त्योहार है जो फूलों की प्रदर्शनी और उनकी पूजा के रूप में मनाया जाता है। इसमें लोग विभिन्न प्रकार के फूलों के कार्यक्रमों में भाग लेते हैं और इस अवसर पर फूलों की एक विशेष प्रदर्शनी भी आयोजित की जाती है।
2. पुष्पोत्सवः कब मनाया जाता है?
Ans. पुष्पोत्सवः वसंत ऋतु के दौरान मनाया जाता है, जो मार्च और अप्रैल के बीच होता है। इस त्योहार को फूलों की उगाई गई फसलों के साथ मनाने का एक प्रकार माना जाता है।
3. फूलों की प्रदर्शनी में कौन-कौन से फूल शामिल होते हैं?
Ans. फूलों की प्रदर्शनी में विभिन्न प्रकार के फूल शामिल होते हैं जैसे कि गुलाब, जस्मीन, मरीगोल्ड, लिली, कर्नेशन, रात की रानी, कांटेड पेड़, चमेली, तारा मंडल, आदि।
4. पुष्पोत्सवः के दौरान कौन-कौन से आयोजन होते हैं?
Ans. पुष्पोत्सवः के दौरान विभिन्न आयोजन होते हैं जैसे कि फूलों की प्रदर्शनी, फूलों की विहार, फूलों की पूजा, फूलों की प्रतियाँ और फूलों की खरीदारी आदि।
5. पुष्पोत्सवः का महत्व क्या है?
Ans. पुष्पोत्सवः फूलों की प्राकृतिक सुंदरता को मनाने का एक महत्वपूर्ण अवसर है। यह लोगों को फूलों के साथ एक संवाद करने और उनकी प्रशंसा करने का एक माध्यम भी प्रदान करता है। इसके अलावा, यह फूलों की खेती को बढ़ावा देता है और लोगों को संवर्धित कृषि तकनीकों के बारे में शिक्षा देता है।
Download as PDF

Top Courses for Class 6

Related Searches

Semester Notes

,

Objective type Questions

,

pdf

,

पुष्पोत्सवः NCERT Solutions - Class 6

,

Important questions

,

practice quizzes

,

past year papers

,

Summary

,

पुष्पोत्सवः NCERT Solutions - Class 6

,

video lectures

,

पुष्पोत्सवः NCERT Solutions - Class 6

,

study material

,

Viva Questions

,

ppt

,

Extra Questions

,

Free

,

MCQs

,

shortcuts and tricks

,

Sample Paper

,

Previous Year Questions with Solutions

,

Exam

,

mock tests for examination

;