Class 6 Exam  >  Class 6 Notes  >  NCERT Solutions - वृक्षाः

वृक्षाः NCERT Solutions - Class 6 PDF Download

Page No - 32

Q.1. वचनानुसारं रिक्तस्थानानि पूरयत-
यथा-  वनम्  वने  वनानि
यथा-  वृक्षम्  वृक्षौ  वृक्षान्

 एकवचनम्     द्विवचनम् बहुवचनम्
 ..... जले  .....
 बिम्बम्  ..... .....
 ..... ..... पवनान्
 ..... जनौ .....

Ans.

 एकवचनम्     द्विवचनम् बहुवचनम्
 जलम् जले जलानि
 बिम्बम् बिम्बे बिम्बानि
 पवनम् पवनौ पवनान्
 जनम् जनौ जनान्


Q.2. कोष्ठकेषु प्रदत्तशब्देषु उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- अहं रोटिकां खादामि। (रोटिका)
(क) त्वं ......................... पिबसि। (जल)
(ख) छात्रः ......................... पश्यति। (दूरदर्शन)
(ग) वृक्षाः ..................... पिबन्ति। (पवन)
(घ) ताः ............................. लिखन्ति। (कथा)
(ङ) आवाम् ............................. गच्छावः। (जन्तुशाला)
Ans.

(क) त्वं जलं पिबसि। (जल)
(ख) छात्रः दूरदर्शनं पश्यति। (दूरदर्शन)
(ग) वृक्षाः पवनं पिबन्ति। (पवन)
(घ) ताः कथां लिखन्ति। (कथा)
(ङ) आवाम् जन्तुशालां गच्छावः। (जन्तुशाला)


Page No - 33

Q.3. अधोलिखितेषु वाक्येषु कर्तृपदानि चिनुत-
(क) वृक्षाः नभः शिरस्सु वहन्ति।
Ans.
वृक्षाः

(ख) विहगाः वृक्षेषु कूजन्ति।
Ans.
विहगाः

(ग) पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
Ans.
वृक्षाः

(घ) कृषकः अन्नानि उत्पादयति।
Ans.
कृषकः

(ङ) सरोवरे मत्स्याः सन्ति।
Ans.
मत्स्याः

Q.4. प्रश्नानामुत्तराणि एकपदेन लिखत-
(क) वृक्षाः कैः पातालं स्पृश्यन्ति?
Ans.
वृक्षाः पादैः पातालं स्पृश्यन्ति।

(ख) वृक्षाः किं रचयन्ति?
Ans.
वृक्षाः वनम् रचयन्ति।

(ग) विहगाः कुत्र आसीनाः।
Ans.
विहगाः शाखादोला आसीनाः।

(घ) कौतुकेन वृक्षाः किं पश्यन्ति?
Ans.
कौतुकेन वृक्षाः पयोदर्पणे स्वप्रतिबिम्बम् पश्यन्ति।

Q.5. समुचितैः पदैः रिक्तस्थानानि पूरयत-

 विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
 प्रथमा गजः गजौ गजाः

 अश्वः ..... .....
 द्वितीया सूर्यम् सूर्यौ सूर्यान्
  ..... ..... चन्द्रान्
 तृतीया विडालेन विडालाभ्याम् विडालैः

 ..... मण्ड़ूकाभ्याम् .....
 चतुर्थी सर्पाय ..... सर्पेभ्यः

 ..... वानराभ्याम् .....
 पञ्चमी मोदकात् ..... .....
  ..... ..... वृक्षेभ्यः
 षष्ठी जनस्य जनयोः जनानाम्
  ..... ..... शुकानाम्
 सप्तमी शिक्षके ..... शिक्षकेषु
  ..... मयूरयोः .....
 सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः!

 नर्तक! ..... .....

Ans.

 विभक्तिः एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमा गजः गजौ गजाः
  अश्वः अश्वौ अश्वाः
 द्वितीया सूर्यम् सूर्यौ सूर्यान्

 चंद्रम् चंद्रौ चन्द्रान्
 तृतीया विडालेन विडालाभ्याम् विडालैः

 मण्डूकेन मण्ड़ूकाभ्याम् मण्डकैः
 चतुर्थी सर्पाय सर्पाभ्याम् सर्पेभ्यः

 वानरा वानराभ्याम् वानरेभ्यः
 पञ्चमी मोदकात् मोदकाभ्याम् मोदकेभ्यः
  वृक्षात्  वृक्षाभ्याम् वृक्षेभ्यः
 षष्ठी जनस्य जनयोः जनानाम्

 शुकस्य शुकयोः शुकानाम्
 सप्तमी शिक्षके शिक्षकयोः शिक्षकेषु
  मयूरे मयूरयोः मयूरेषु
 सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः!

 नर्तक! हे नर्तकौ! हे नर्तकाः!


Page No - 34

Q.6. भिन्नप्रकृतिकं पदं चिनुत-
(क) गङ्गा, लता, यमुना, नर्मदा।
Ans.
लता

(ख) उद्यानम्, कुसुमम्, फलम्, चित्रम्।
Ans.
चित्रम्

(ग) लेखनी, तूलिका, चटका, पाठशाला।
Ans.
चटका

(घ) आम्रम्, कदलीफलम्, मोदकम्, नारङ्गम्।
Ans. 
मोदकम्

The document वृक्षाः NCERT Solutions - Class 6 is a part of Class 6 category.
All you need of Class 6 at this link: Class 6

FAQs on वृक्षाः NCERT Solutions - Class 6

1. वृक्ष क्या होते हैं?
उत्तर: वृक्षेश्वर उच्च और बड़े, जीवित पौधे होते हैं जो धरती में बसे हुए होते हैं। वे रूपांतरण के माध्यम से आहार, जल, और ऊर्जा को संचयित करते हैं और हमें ऑक्सीजन देते हैं।
2. वृक्षों के कारण क्या हैं?
उत्तर: वृक्षों कई तरह के लाभ प्रदान करते हैं। वे हवा को शुद्ध करने, जल संचय करने, जीवन को संभालने, जंगली जीवों के आवास प्रदान करने, जलवायु नियंत्रण में मदद करने, और ज़मीन को बांधने में मदद करते हैं।
3. वृक्षों के लिए समर्पित विभिन्न प्रकार के संरक्षण कार्य कौन-कौन से हैं?
उत्तर: वृक्षों के संरक्षण के लिए कई प्रकार के कार्य किए जा रहे हैं। इनमें वृक्षारोपण, वृक्षों की रक्षा, वृक्षों का बीजारोपण, वृक्षों की वृद्धि और प्रबंधन, वृक्ष रोगों का प्रबंधन, वृक्षों की देखभाल और वृक्षों के लिए जनता के जागरूकता जैसे कार्य शामिल हैं।
4. वृक्षों के लक्षण क्या होते हैं?
उत्तर: वृक्षों के लक्षण उनके रूप, आकार, पत्तों, फूलों और फलों के आधार पर अलग-अलग होते हैं। धारणा, प्रकाश, जल, और ऊर्जा को संचयित करने की क्षमता भी वृक्षों के लक्षणों में शामिल है।
5. वृक्षों के प्रमुख शत्रु कौन-कौन हो सकते हैं?
उत्तर: वृक्षों के प्रमुख शत्रु वायुमंडलीय प्रदूषण, अनुवांशिक रोग, पेड़ पराजीवी, जैविक आक्रमण, अशुद्ध जल और अनुपयुक्त मानवीय कार्यों में शामिल हो सकते हैं।
Download as PDF

Top Courses for Class 6

Related Searches

Extra Questions

,

Free

,

वृक्षाः NCERT Solutions - Class 6

,

Previous Year Questions with Solutions

,

Objective type Questions

,

past year papers

,

MCQs

,

Semester Notes

,

study material

,

वृक्षाः NCERT Solutions - Class 6

,

Summary

,

shortcuts and tricks

,

Important questions

,

video lectures

,

Exam

,

Viva Questions

,

mock tests for examination

,

Sample Paper

,

वृक्षाः NCERT Solutions - Class 6

,

ppt

,

pdf

,

practice quizzes

;