Class 6 Exam  >  Class 6 Notes  >  NCERT Solutions - दशमः त्वम असि

दशमः त्वम असि NCERT Solutions - Class 6 PDF Download

Page No - 70

Q.1. उच्चारणं कुरुत-

 पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
 एकः एका एकम्
 द्वौ     द्वे द्वे
 त्रयः तिस्त्रः      त्रीणि
 चत्वारः चतस्त्रः     चत्वारि
 पञ्च पञ्च पञ्च
 षट् षट् षट्
 सप्त     सप्त सप्त
 अष्ट अष्ट अष्ट
 नव नव नव
 दश दश दश

Ans. विद्यार्थी इसका उच्चारण करें।


Page No - 71

Q.2. प्रश्नानाम् उत्तराणि लिखत-
(क) कति बालकाः स्नानाय अगच्छन्?
Ans.
दश बालकाः स्नानाय अगच्छन्।

(ख) ते स्नानाय कुत्र अगच्छन्?
Ans.
ते स्नानाय नदीम् अगच्छन्।

(ग) ते कं निश्चयम् अकुर्वन्?
Ans.
ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।

(घ) मार्गे कः आगच्छत्?
Ans.
मार्गे पथिकः आगच्छत्।

(ङ) पथिकः किम् अवदत्?
Ans. 
पथिकः अवदत् दशमः त्वम् असि इति।


Q.3. शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

(क) दशबालकाः स्नानाय अगच्छन्। दशमः त्वम असि NCERT Solutions - Class 6
(ख) सर्वे वाटिकायाम् अभ्रमन्।दशमः त्वम असि NCERT Solutions - Class 6
(ग) ते वस्तुतः नव बालकाः एव आसन्।दशमः त्वम असि NCERT Solutions - Class 6
(घ) बालकः स्वं न अगणयत्।दशमः त्वम असि NCERT Solutions - Class 6
(ङ) एकः बालकः नद्यां मग्नः।दशमः त्वम असि NCERT Solutions - Class 6
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।दशमः त्वम असि NCERT Solutions - Class 6
(छ) कोऽपि पथिकः न आगच्छत्।दशमः त्वम असि NCERT Solutions - Class 6
(ज) नायकः अवदत्-दशमः त्वम् असि इति।दशमः त्वम असि NCERT Solutions - Class 6
(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।दशमः त्वम असि NCERT Solutions - Class 6
Ans.

(क) दशबालकाः स्नानाय अगच्छन्। दशमः त्वम असि NCERT Solutions - Class 6
(ख) सर्वे वाटिकायाम् अभ्रमन्।दशमः त्वम असि NCERT Solutions - Class 6
(ग) ते वस्तुतः नव बालकाः एव आसन्। दशमः त्वम असि NCERT Solutions - Class 6
(घ) बालकः स्वं न अगणयत्। दशमः त्वम असि NCERT Solutions - Class 6
(ङ) एकः बालकः नद्यां मग्नः। दशमः त्वम असि NCERT Solutions - Class 6
(च) ते सुखिताः तूष्णीम् अतिष्ठन्। दशमः त्वम असि NCERT Solutions - Class 6
(छ) कोऽपि पथिकः न आगच्छत्। दशमः त्वम असि NCERT Solutions - Class 6
(ज) नायकः अवदत्-दशमः त्वम् असि इति। दशमः त्वम असि NCERT Solutions - Class 6
(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।दशमः त्वम असि NCERT Solutions - Class 6


Page No - 72

Q.4. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

 गणयित्वा    श्रृत्वा    दृष्ट्वा    कृत्वा    गृहीत्वा    तीर्त्वा

(क) ते बालकाः _______ नद्याः उत्तीर्णः।
Ans. 
ते बालकाः तीर्त्वा नद्याः उत्तीर्णः।

(ख) पथिकः बालकान् दुःखितान् _______ अपृच्छत्।
Ans. 
पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।

(ग) पुस्तकानि _______ विद्यालयं गच्छ।
Ans.
पुस्तकानि गृहीत्वा विद्यालयं गच्छ।

(घ) पथिकस्य वचनं _______ सर्वे प्रमुदिताः गृहम् अगच्छन्।
Ans.
पथिकस्य वचनं श्रृत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।

(ङ) पथिकः बालकान् _______ अकथयत् दशमः त्वम् असि।
Ans.
पथिकः बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।

(च) मोहनः कार्यं _______ गृहं गच्छति।
Ans. 
मोहनः कार्यं कृत्वा गृहं गच्छति।


Q.5. चित्राणि दृष्ट्वा संख्यां लिखत-

(क)दशमः त्वम असि NCERT Solutions - Class 6 
_______ कन्दुकानि।
Ans. अष्ट कन्दुकानि।

(ख)दशमः त्वम असि NCERT Solutions - Class 6
_______ चटकाः।
Ans.
त्रयः चटकाः।

(ग)दशमः त्वम असि NCERT Solutions - Class 6
_______ पुस्तकम्।
Ans.
एकम् पुस्तकम्।

(घ)दशमः त्वम असि NCERT Solutions - Class 6
_______ मयूरौ।
Ans. 
द्वौ मयूरौ।

(ङ)दशमः त्वम असि NCERT Solutions - Class 6
_______ बालिके।
Ans.
द्वे बालिके।

(च)दशमः त्वम असि NCERT Solutions - Class 6
_______ तालाः।
Ans.
षट् तालाः।

(छ)दशमः त्वम असि NCERT Solutions - Class 6
_______ कपोताः।
Ans.
पञ्च कपोताः।

(ज) दशमः त्वम असि NCERT Solutions - Class 6
_______ पत्राणि।
Ans.
दश पत्राणि।

The document दशमः त्वम असि NCERT Solutions - Class 6 is a part of Class 6 category.
All you need of Class 6 at this link: Class 6

FAQs on दशमः त्वम असि NCERT Solutions - Class 6

1. दशमः त्वम असि विषय से संबंधित कुछ महत्वपूर्ण प्रश्न और उनके विस्तृत उत्तर क्या हैं?
उत्तर1. दशमः त्वम असि पाठ्यपुस्तक का नाम है जो कि संस्कृत विषय में छात्रों के लिए बहुत महत्वपूर्ण है। यह पाठ्यपुस्तक छात्रों को संज्ञा, सर्वनाम, क्रिया, विशेषण, कारक, वाक्य निर्माण, संधि, समास, लिंग, वचन, काल, विराम चिन्ह आदि के बारे में सिखाती है।
2. दशमः त्वम असि पाठ्यपुस्तक किस माध्यम से उपलब्ध है?
उत्तर2. दशमः त्वम असि पाठ्यपुस्तक को NCERT (राष्ट्रीय माध्यमिक शिक्षा बोर्ड) ने उत्पन्न किया है और यह ऑनलाइन और ऑफलाइन दोनों माध्यमों में उपलब्ध है। आप इसे NCERT की वेबसाइट से डाउनलोड कर सकते हैं या कोई भी अनलाइन या अफ़लाइन किताब की दुकान से खरीद सकते हैं।
3. दशमः त्वम असि पाठ्यपुस्तक का उपयोग किस वर्ग के छात्रों के लिए होता है?
उत्तर3. दशमः त्वम असि पाठ्यपुस्तक का उपयोग संस्कृत विषय के छात्रों के लिए होता है, जो कि 6वीं से 10वीं कक्षा के छात्रों के लिए होता है। यह पाठ्यपुस्तक उन्हें संस्कृत भाषा में गणितीय और व्याकरणिक अभ्यास करने की सुविधा प्रदान करती है।
4. दशमः त्वम असि पाठ्यपुस्तक में कितने अध्याय हैं?
उत्तर4. दशमः त्वम असि पाठ्यपुस्तक में कुल मिलाकर 15 अध्याय हैं, जिनमें विभिन्न विषयों पर चर्चा की गई है। हर अध्याय में विभिन्न अभ्यास प्रश्न और उदाहरण शामिल हैं जो छात्रों को संस्कृत भाषा की अच्छी समझ और उच्चतर गणितीय कौशल प्रदान करते हैं।
5. दशमः त्वम असि पाठ्यपुस्तक का उपयोग क्यों महत्वपूर्ण है?
उत्तर5. दशमः त्वम असि पाठ्यपुस्तक छात्रों के लिए महत्वपूर्ण है क्योंकि यह उन्हें संस्कृत भाषा के बारे में विस्तृत ज्ञान प्रदान करती है और उन्हें गणितीय और व्याकरणिक अभ्यास का मौका देती है। इसके साथ ही, इस पाठ्यपुस्तक में दिए गए प्रश्न और उदाहरण छात्रों की अभियांत्रिकी कौशल को विकसित करने में मदद करते हैं।
Download as PDF

Top Courses for Class 6

Related Searches

video lectures

,

Objective type Questions

,

Summary

,

Viva Questions

,

pdf

,

दशमः त्वम असि NCERT Solutions - Class 6

,

दशमः त्वम असि NCERT Solutions - Class 6

,

Semester Notes

,

Extra Questions

,

Free

,

ppt

,

Important questions

,

study material

,

MCQs

,

दशमः त्वम असि NCERT Solutions - Class 6

,

mock tests for examination

,

shortcuts and tricks

,

Previous Year Questions with Solutions

,

Exam

,

Sample Paper

,

practice quizzes

,

past year papers

;