Class 8 Exam  >  Class 8 Notes  >  संस्कृत कक्षा 8 (Sanskrit Class 8)  >  वाक्यरचना-शुद्धप्रयोगः - अनुप्रयुक्त-व्याकरणम् ,कक्षा - 8

वाक्यरचना-शुद्धप्रयोगः - अनुप्रयुक्त-व्याकरणम् ,कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) PDF Download

प्रश्न 1: क्रियापदं संशोधयत–(क्रिया-पद को शुद्ध कीजिए–) 
(i) त्वम् किम् करोति?................................................
(ii) भवान् किम् कुर्वन्ति?................................................
(iii) अहम् जन्तुशालाम् अगच्छत्।................................................
(iv) लवकुशौ रामस्य पुत्रौ आसन्।................................................
(v) हे बालका:! ध्यानेन पठ।................................................
(vi) नदीतीरे वृक्षाणाम् समूह: सन्ति।................................................
उत्तरम्:
(i) त्वं किं करोषि?
(ii) भवान् किं करोति?
(iii) अहम् जन्तुशालाम् अगच्छम्
(iv) लवकुशौ रामस्य पुत्रौ आस्ताम्
(v) हे बालकाः! ध्यानेन पठत
(vi) नदीतीरे वृक्षाणाम् समूहः अस्ति

प्रश्न 2: उचितं विशेषणपदं चिनुत वाक्यानि च पूरयत–(उचित विशेषण-पद चुनिए और वाक्य पूरे कीजिए–) 
(i) हिमालय-पर्वत: अति ...........................।(उन्नतम्, उन्नत:, उन्नता)
(ii) इदम् वस्त्रम् ...........................।(मलिना,  मलिन:, मलिनम्)
(iii) गङ्गा ........................... नदी मन्यते।(पवित्र:, पवित्रा, पवित्रम्)
(iv) ............................ ब्राह्मण-पुत्रा: वने गच्छन्ति स्म।(चत्वारि, चतुर्, चतस्र:)
(v) दशरथस्य ........................... राज्ञ्य: आसन्।  (त्रय:, तिस्र:, त्रीणि)
(vi) ........................... सख्यौ परस्परम् अवदताम्। 
  (द्वौ, द्वि, द्वे)
उत्तरम्:   
(i) उन्नतः,    
(ii) मलिनम्  
(iii) पवित्रा    
(iv) चत्वारः
(v) तिस्रः
(vi) द्वे।

प्रश्न 3: उचितं विकल्पं चित्वा रिक्तस्थानानि पूरयत–(उचित विकल्प चुनकर रिक्त स्थान को पूरा कीजिए–)
(क)    
(i) छात्रा: .......................... विद्यालयम् आनयन्ति।   (पुस्तकान्, पुस्तका:, पुस्तकानि)
(ii) तडागे .......................... विकसन्ति। (कमला:, कमलम्, कमलानि)
(iii) किं तव .......................... समीपे अस्ति?   (गृह:, गृहम्, गृह)
(iv) सायम् मम .......................... आगमिष्यन्ति।    (मित्रा:, मित्रम्, मित्राणि)
(v) सौचिक: .......................... सीव्यति।   (वस्त्रान्, वस्त्राणि, वस्त्र)
(vi) उद्याने .......................... अस्ति।   (आम्रवृक्षम्, आम्रवृक्ष, आम्रवृक्ष:)
उत्तरम्:
(i) 
पुस्तकानि  
(ii) कमलानि
(iii) गृहम्
(iv) मित्राः
(v) वस्त्राणि 
(vi) आम्रवृक्षः

(ख)    
(i) ......................... देवालयः विशालः।  (अयम्, इदम्, इयम्)
(ii) ......................... पुस्तकम् अति शोभनम्।   (इयम्, इदम्, अयम्)
(iii) ......................... बालकौ कुत्र अगच्छताम्?   (ते, तौ, ता:)
(iv) ......................... फलम् पक्वम् तत् मधुरम्। (य:, यत्, या)
(v) ......................... परिश्रमं करोति स: उत्तमान् अङ्कान् लभते।    (या, य:, यत्)

उत्तरम्: 
(i) 
अयम्,
(ii) 
इदम्
(iii) 
तौ  
(iv) 
यत्  
(v) 
यः
    

प्रश्न 4: रेखाङ्कितपदे प्रयुक्तां विभक्तिम् संशोधयत–(रेखांकित पद में प्रयुक्त विभक्ति को शुद्ध कीजिए–
(क)    
(i) वयम् अध्यापिकया संस्कृतं पठाम:।    .................................................
(ii) गुरु: शिष्ये क्रुध्यति।    .................................................
(iii) माम् मिष्टान्नम् न रोचते।    .................................................
(iv) शिशु: मातरं सिंह्यति।    .................................................
(v) गुरु: शिष्यात् प्रश्नं पृच्छति।    .................................................
(vi) स: आपणेन पुस्तकम् आनयत्।    .................................................
(vii) स: मित्रात् कलमं याचते।    .................................................

उत्तरम्: 
(i) वयम् अध्यापिकायाः संस्कृतम् पठामः।
(ii) गुरुः शिष्याय क्रुध्याति।
(iii) मह्यम् मिष्टान्नम् न रोचते।
(iv) शिशुः मातरि स्निह्यति।
(v) गुरुः शिष्यम् प्रश्नं पृच्छति।
(vi) सः आपणात् पुस्तकम् आनयत्।
(vii) सः मित्रम् कलमं याचते।

(ख)    
(i) ग्रामस्य/बहि: साधो: कुटीर: अस्ति।    .................................................
(ii) देवालयस्य/परित: भवनानि सन्ति।    .................................................
(iii) अहं मित्रस्यञ्चप्रति निमन्त्रण-पत्रं लेखिष्यामि।    .................................................
(iv)  वृक्षम्/अध: वृद्धा: तिष्ठन्ति।    .................................................
(v) भवनम् उपरि ध्वजा शोभते।    .................................................
(vi) परिश्रमस्यविना कुत: साफल्यम्?     .................................................
(vii) अभिनव: बालकानां/सह तत्र क्रीडति।    .................................................

उत्तरम् -     
(i) ग्रामात् बहिः साधोः कुटीरः अस्ति।
(ii) देवालयस्य परितः भवनानि सन्ति।
(iii) अहं मित्रम् प्रति निमन्त्रण-पत्रम् लेखिष्यामि।
(iv) वृक्षस्य अधः वृद्धा तिष्ठन्ति।
(v) भवनस्य उपरि ध्वजा शोभते।
(vi) परिश्रमं विना कुतः सफल्यम्?
(vii) अभिनवः बालकै: सह तत्रा क्रीडति।
   
प्रश्न 5: उचितक्रियापदेन वाक्यपूर्तिं कुरुत–(उचित क्रिया-पद द्वारा वाक्य की पूर्ति कीजिए–)
(i) अहं श्व: चेन्नई-नगरं ..................।(गच्छामि, अगच्छम्, गमिष्यामि)
(ii) छात्रा: अधुना क्रिकेट्खेलम् ..................। (खेलिष्यन्ति, खेलन्ति, अखेलन्)
(iii) हे अरविन्द, दूरदर्शनं मा ..................।   (पश्यति, पश्य, पश्यसि)
(iv) हे बालका:, क्रीडाक्षेत्रे ..................।(गच्छन्ति, गच्छन्तु, गच्छत)
(v) गतमासे स: मुम्बई-नगरम् ..................।   (गमिष्यति, अगच्छत्, गच्छति)
(vi) ह्य: संस्कृतपरीक्षा ..................।(अस्ति, भविष्यति, आसीत्)
(vii) छात्रा:, यथाकालम् विद्यालये ............. इति नियम:।    (आगच्छन्ति, आगमिष्यन्ति, आगच्छेयु:)
उत्तरम्:  
(i) अहं श्व: चेन्नई-नगरं गमिष्यामि
(ii) छात्रा: अधुना क्रिकेट्खेलम्  खेलन्ति
(iii) हे अरविन्द, दूरदर्शनं मा पश्य
(iv) हे बालका:, क्रीडाक्षेत्रे गच्छन्तु
(v) गतमासे स: मुम्बई-नगरम् अगच्छत्।      
(vi) ह्य: संस्कृतपरीक्षा आसीत्
(vii) छात्रा:, यथाकालम् विद्यालये आगच्छन्तु इति नियम:।

प्रश्न 6: उचित-कर्तृपदेन वाक्यपूर्ति कुरुत। (उचित कर्तृपद द्वारा वाक्यपूर्ति कीजिए)
(i) ............. प्रतिदिनं व्यायामं कुर्याम।    (वयम्, माम्, अस्मान्)
(ii) ............. स्वच्छं लिखत।    (त्वम्, युवाम्, यूयम्)
(iii) ............. कुत्र अगच्छतम्।    (तौ, युवाम्, आवाम्)
(iv) ............. गृहम् गच्छाव।    (अहम्, आवाम्, वयम्)
(v) ............. क करवाणि?    (त्वम्, अहम्, सः )

उत्तरम:
(i) वयम् प्रतिदिनं व्यायामं कुर्याम।
(ii) त्वम् स्वच्छं लिख।
(iii) युवाम् कुत्रा अगच्छतम्।
(iv) आवाम् गृहम् गच्छाव। 
(v) अहम् किं करवाणि?

The document वाक्यरचना-शुद्धप्रयोगः - अनुप्रयुक्त-व्याकरणम् ,कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) is a part of the Class 8 Course संस्कृत कक्षा 8 (Sanskrit Class 8).
All you need of Class 8 at this link: Class 8
14 videos|80 docs|27 tests

FAQs on वाक्यरचना-शुद्धप्रयोगः - अनुप्रयुक्त-व्याकरणम् ,कक्षा - 8 - संस्कृत कक्षा 8 (Sanskrit Class 8)

1. वाक्यरचना-शुद्धप्रयोगः क्या है?
Ans. वाक्यरचना-शुद्धप्रयोगः का अर्थ है वाक्य की सही संरचना और प्रयोग। यह व्याकरण का एक महत्वपूर्ण हिस्सा है, जो यह सुनिश्चित करता है कि वाक्य स्पष्ट और सही तरीके से बने हों।
2. अनुप्रयुक्त-व्याकरण का महत्व क्या है?
Ans. अनुप्रयुक्त-व्याकरण का महत्व इस बात में है कि यह व्याकरण के नियमों को व्यावहारिक जीवन में लागू करने में मदद करता है। इससे विद्यार्थी सही वाक्य रचना और शब्दों का सही प्रयोग करना सीखते हैं।
3. कक्षा 8 के छात्रों के लिए वाक्यरचना के कौन से महत्वपूर्ण नियम हैं?
Ans. कक्षा 8 के छात्रों के लिए महत्वपूर्ण नियमों में वाक्य के प्रकार (सरल, संयुक्त, और मिश्रित), काल का सही प्रयोग, और शब्दों की सही स्थिति शामिल हैं। इनका पालन करने से वाक्य अधिक प्रभावशाली बनते हैं।
4. वाक्य रचना में सामान्य गलतियाँ कौन सी होती हैं?
Ans. वाक्य रचना में सामान्य गलतियों में विषय और क्रिया का असंगति, वाक्य का अधूरा होना, और शब्दों का गलत क्रम होना शामिल हैं। ये गलतियाँ वाक्य को अस्पष्ट बना देती हैं।
5. वाक्य रचना और शुद्ध प्रयोग कैसे सीखें?
Ans. वाक्य रचना और शुद्ध प्रयोग सीखने के लिए नियमित अभ्यास, व्याकरण की पुस्तकों का अध्ययन, और शिक्षक से मार्गदर्शन लेना आवश्यक है। इसके अलावा, लिखित कार्य और मौखिक अभ्यास भी महत्वपूर्ण हैं।
Related Searches

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

study material

,

MCQs

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

pdf

,

video lectures

,

Exam

,

mock tests for examination

,

Objective type Questions

,

वाक्यरचना-शुद्धप्रयोगः - अनुप्रयुक्त-व्याकरणम्

,

वाक्यरचना-शुद्धप्रयोगः - अनुप्रयुक्त-व्याकरणम्

,

Semester Notes

,

past year papers

,

Previous Year Questions with Solutions

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

Viva Questions

,

Summary

,

ppt

,

practice quizzes

,

वाक्यरचना-शुद्धप्रयोगः - अनुप्रयुक्त-व्याकरणम्

,

Important questions

,

Sample Paper

,

Free

,

Extra Questions

,

shortcuts and tricks

;