Class 8 Exam  >  Class 8 Notes  >  संस्कृत कक्षा 8 (Sanskrit Class 8)  >  अभ्यासः - सुभाषितानि, रुचिरा, संस्कृत, कक्षा - 8

अभ्यासः - सुभाषितानि, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) PDF Download

अभ्यासः
प्रश्नः 1.  पाठे दत्तानां पद्यानां (श्लोकानां) सस्वरवाचनं कुरुत-(पाठ में दिए गए श्लोकों का सस्वर वाचन कीजिए-)
उत्तरम्-  छात्रा स्वयं सुस्वर वाचन करें।

प्रश्नः 2. श्लोकांशेषु रिक्तस्थानानि पूरयत-(श्लोक के अंशों में रिक्त स्थान की पूर्ति कीजिए-)
(क)  समुद्रमासाद्य.................................।
(ख)  .................................वचः मधुरसूक्तरसं सृजन्ति।
(ग)  तद्भागधेयं.................................पशूनाम्।
(घ)  विद्याफलं.................................कृपणस्य सौख्यम्।
(ङ)  स्त्रियां.................................सर्वं तद्.................................कुलम्।

उत्तरम्- 

(क) भवन्त्यपेयाः,  
(ख) श्रुत्वा,  
(ग) परमं,  
(घ) व्यसनिनः,  
(ङ) रोचमानायां, रोचते।

प्रश्नः 3. प्रश्नानाम् उत्तराणि एकपदेन लिखत-(प्रश्नों के उत्तर एक पद में लिखिए-)
(क)  व्यसनिनः किं नश्यति?
उत्तरम्- विद्याफलम्

(ख)  कस्यां रोचमानायां सर्वं कुलं रोचते?
उत्तरम्- स्त्रियांम्

(ग) कस्य यशः नश्यति?
उत्तरम्- लुब्ध्स्य

(घ)  कस्मिन् श्लोके सत्संगते: प्रभावो वर्णित:?
उत्तरम्- प्रथमे

(ङ)  मधुरसूक्तरसं के सृजन्ति?
उत्तरम्- सन्तः

प्रश्नः 4.  अधेलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-(नीचे लिखे तद्भव शब्दों के लिए पाठ में से संस्कृत शब्द चुनकर लिखिए-)
यथा-     कंजूस           कृपणः

  1. कड़वा       .....................
  2. पूँछ          .....................
  3. लोभी       .....................
  4. मधुमक्खी .....................
  5. तिनका     .....................

उत्तरम्- 
1. कटुकम्,
2.पुच्छम्,
3.लुब्ध्ः,
4..मधुमक्षिका,
5.तृणम्।

प्रश्नः 5. अधेलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-(नीचे लिखे वाक्यों में से कर्तृपद और क्रियापदों का चयन करके लिखिए-)
                              

 वाक्यानि                                 

कर्ता

      क्रिया

यथा सन्तः मधुरसूक्तरसं सृजन्ति।

       सन्तः

सृजन्ति

(क) निर्गुणं प्राप्य भवन्ति दोषाः।

.....................

.....................

(ख) गुणज्ञेषु गुणाः भवन्ति।

.....................

.....................

(ग) मधुमक्षिका माधुर्यं जनयेत्।                 

 ...................   

 .....................

(घ) पिशुनस्य मैत्राी यशः नाशयति।

.....................

.....................

(ङ) नद्यः समुद्रमासाद्य अपेयाः भवन्ति।     

....................

....................

 

उत्तरम्-       

    कर्ता 

क्रिया

 (क) दोषाः

भवन्ति

 (ख) गुणाः

भवन्ति

 (ग) मधुमक्षिका

जनयेत्

 (घ) मैत्री

नाशयति

 (ङ)  नद्यः

भवन्ति


प्रश्नः  6.    रेखाङ्कितानि पदानि अधृत्य प्रश्ननिर्माणं कुरुत- (रेखांकित पदों के आधर पर प्रश्न-निर्माण कीजिए- )

(क)  गुणाः गुणज्ञेषु गुणाः भवन्ति। 
उत्तरम्- के
गुणज्ञेषु गुणाः भवन्ति? 

(ख)  नद्यः सुस्वादुतोयाः भवन्ति।
उत्तरम्- काः सुस्वादुतोयाः भवन्ति?

(ग)   लुब्ध्स्य यशः नश्यति। 
उत्तरम्- कस्य यशः नश्यति?  

(घ)   मधुमक्षिका माधुर्यमेव जनयति।
उत्तरम्- का माधुर्यमेव जनयति?

(ङ)  महतां प्रकृतिः सुस्थिरा भवति।
उत्तरम्- महतां का सुस्थिरा भवति?

प्रश्नः 7.  उदाहरणानुसारं पदानि पृथक् कुरुत- (उदाहरण अनुसार पदों को पृथक्-पृथक् कीजिए- )
        यथा-     समुद्रमासाद्य    -             समुद्रम्       +    आसाद्य
            1.    माधुर्यमेव           -     .....................    +    .....................
            2.    अल्पमेव            -     .....................    +    .....................
            3.    सर्वमेव              -     .....................    +    .....................
            4.    समानमपि         -     .....................    +    .....................
            5.    महात्मनामुक्तिः -     .....................    +    .....................

उत्तरम्- 

1.    माधुर्यम् + एव  
2.    अल्पम् + एव    
3.    सर्वम् + एव
4.    समानम् + अपि    
5.    महात्मनाम् + उक्तिः
 

अतिरिक्तः अभ्यासः
(1)  श्लोकांशान् परस्पंरम मेलयत-(श्लोकांशों का परस्पर मेल कीजिए-)
सुस्वादुतोयाः प्रभवन्ति नद्यः                  श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।
साहित्यसङ्गीतकला विहीनः                  राज्यं प्रमत्तसचिवस्य नराध्पिस्य।
सन्तस्तथैव समसज्जनदुर्जनानां              समुद्रमासाद्य भवन्त्यपेयाः
विद्याफलं व्यसनिनः कृपणस्य सौख्यं      साक्षात्पशुः पुच्छविषाणहीनः।

उत्तरम्- 
सुस्वादुतोयाः प्रभवन्ति नद्यः                   समुद्रमासाद्य भवन्त्यपेयाः।
साहित्यसङ्गीतकलाविहीनः                    सक्षात्पशुः पुच्छविषाणहीनः।
सन्तस्तथैव समसज्जनदुर्जनानां              श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं       राज्यं प्रमत्तसचिवस्य नराध्पिस्य।

(2)  पदानि पृथक्कुरत (पदों को पृथक कीजिए-)
    1.    कुलमर्थपरस्य = (........................ + ........................)
    2.    त्वमेव = (........................ + ........................)
    3.    अहमपि = (........................ + ........................)
    4.    समुद्रमासाद्य = (........................ + ........................)
    5.    गृहमागतः = (........................ + ........................)

उत्तरम्- 
1. कुलम् + अर्थपरस्य    
2. त्वम् + एव    
3. अहम् + अपि  
4. समुद्रम् + आसाद्य    
5. गृहम् + आगतः
    
(3)  समानार्थवंफ पदं चित्वा समक्षं रिक्तस्थाने लिखत- (समानार्थ पद चुनकर समाने रिक्त स्थान में लिखिए-) 
मञ्जूषा- सज्जनाः, त्यजति, कीर्ति: , महापुरुषाणां/महात्मनाम्, राजा
    1.    यशः    = ............................
    2.    नराधिपः  = ............................        
    3.    सन्तः    = ............................        
    4.    जहाति    = ............................
    5.    महताम्    = ............................

उत्तरम्- 1.  कीर्ति:  2. राजा    3. सज्जनाः  4. त्यजति  5. महात्मनाम्/महापुरुषाणाम्।

(4)  अधेदत्तेषु वाक्येषु कर्तृपदं क्रियापंद च चिनुत-(कर्तापद और क्रियापद चुनिए-)
                        वाक्य                                                                       कर्ता           क्रिया
    1.    मधुमक्षिका मधु जनयति।                                                  ..................    ..................
    2.    व्यसनं विद्याफलं नाशयति।                                            ..................    ..................
    3.    सज्जनाः सज्जनदुर्जनानां वचनानि समम् एव आकर्णयन्ति।    ..................    ..................
    4.    अर्थपरस्य धर्म: नश्यति।                                                     ..................    ..................
    5.    महतां प्रकृतिः निजं भावं न त्यजति।                                     ..................    ..................

उत्तरम्- 
1. मधुमक्षिका - जनयति    
2. व्यसनम् - नाशयति   
3. सज्जनाः - आकर्णयन्ति    
4. धर्म: - नश्यति   
5. प्रकृतिः - त्यजति    

(5)  विपरीतार्थकानि पदानि मेलयत-(विपरीतार्थक पदों का परस्पर मेल कीजिए-)
कटुकम्     वैरम्
दोषाः       नाशयति
मैत्री        अपयशः
पेयाः        गुणाः
सृजति     मधुरम्
यशः       अपेयाः

उत्तरम्-
कटुकम् - मधुरम्;   
दोषाः - गुणाः;    
मैत्री - वैरम्; 
पेयाः - अपेयाः;       
सृजति - नाशयति;    
यशः - अपयशः।

बहुविकल्पीयप्रश्नाः
 प्रश्नः 1 प्रत्तविकल्पेभ्यः शुद्धम् उत्तरम् चित्वा लिखत-(दिए गए विकल्पों में से शुद्ध उत्तर चुनकर लिखिए) 
1.  महताम् प्रकृतिः सैव ;........................ + ........................)(स + एव; सा + ऐव; सा + एव)
2. समुद्रमासाद्य भवन्त्यपेयाः (........................ + ........................)(भवन्ति + पेयाः, भविन्त + अपेयाः, भवन्त्य + पेयाः)
3. लुब्ध्स्य नश्यति.....................। (यशम्, यश, यशः)
4. मधुमक्षिका पुष्पाणां रसं......................(पा + क्त्वा); मधुरं मधु जनयति।(पात्वा, पिबित्वा, पीत्वा)
5. राज्यं प्रमत्तसचिवस्य.........................। (कृपणस्य, पिशुनस्य, नराध्पिस्य)

उत्तरम्- 
1. सा + एव 
2. भवन्ति + अपेयाः 
3. यशः 
4. पीत्वा 
5. नराध्पिस्य।

प्रश्नः 2.  उचितं विकल्पं चित्वा एकपदेन उत्तरत-(उचित विकल्प चुनकर एक पद में उत्तर दीजिए।)
    1. अर्थपरस्य कः नश्यति? (गुणः, धर्म:, अर्थः)
    2. कस्य सौख्यं नश्यति? (कृपणस्य, लुब्ध्स्य, पिशुनस्य)
    3. के निर्गुणं प्राप्य दोषाः भवन्ति? (सज्जनाः, दर्जुनाः, गुणाः)
    4. के मधुरसूक्तरसं सृजन्ति? (मधुमक्षिकाः, सन्तः, समुद्राः)
    5. नद्यः कम् आसाद्य अपेयाः भवन्ति? (निर्गुणम्, समुद्रम्, स्वभावम्) 

उत्तरम्-  1. धर्म:  2. कृपणस्य   3. गुणाः    4. सन्तः    5. समुद्रम्

प्रश्नः 3. उचितपदं चित्वा प्रश्ननिर्माणम् कुरुत।
    1.    सन्तः मधुरसूक्तरसं सृजन्ति। (कः, किम्, के)
    2.    लुब्ध्स्य यशः नश्यति। (कः, कस्य, कम्)
    3.    गुणाः गुणज्ञेषु गुणाः भवन्ति। (कस्मिन्, कयोः, केषु)
    4.    व्यसनेन विद्याफलम् नश्यति। (कः, किम्, केन)
    5.    नद्यः  सुस्वादुतोयाः प्रभवन्ति। (का, के, काः)

उत्तरम्- 1.  के    2. कस्य  3. केषु  4. किम्    5. काः

The document अभ्यासः - सुभाषितानि, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) is a part of the Class 8 Course संस्कृत कक्षा 8 (Sanskrit Class 8).
All you need of Class 8 at this link: Class 8
14 videos|94 docs|27 tests

FAQs on अभ्यासः - सुभाषितानि, रुचिरा, संस्कृत, कक्षा - 8 - संस्कृत कक्षा 8 (Sanskrit Class 8)

1. कक्षा 8 में संस्कृत की कितनी किताबें होती हैं?
उत्तर: कक्षा 8 में संस्कृत की दो किताबें होती हैं।
2. सुभाषित काव्य क्या होता है?
उत्तर: सुभाषित काव्य एक प्रकार की संस्कृत कविता होती है जो एक संक्षेप में मनोवाक्काया द्वारा एक नैतिक या शिक्षाप्रद बात को व्यक्त करती है।
3. रुचिरा किताब किस विषय पर आधारित होती है?
उत्तर: रुचिरा किताब संस्कृत व्याकरण, पद्य और नाटक पर आधारित होती है।
4. संस्कृत कक्षा 8 की परीक्षा में कितने अध्याय होते हैं?
उत्तर: संस्कृत कक्षा 8 की परीक्षा में साधारणतया 10 से 12 अध्याय होते हैं।
5. संस्कृत कक्षा 8 की परीक्षा में आमतौर पर कौन-कौन से प्रश्न पूछे जाते हैं?
उत्तर: संस्कृत कक्षा 8 की परीक्षा में आमतौर पर गद्यांश, पद्यांश, सुभाषितानि, व्याकरण और अपठित बोध प्रश्न पूछे जाते हैं।
Related Searches

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

Free

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

अभ्यासः - सुभाषितानि

,

रुचिरा

,

संस्कृत

,

Summary

,

video lectures

,

shortcuts and tricks

,

practice quizzes

,

pdf

,

study material

,

Sample Paper

,

अभ्यासः - सुभाषितानि

,

अभ्यासः - सुभाषितानि

,

रुचिरा

,

ppt

,

Objective type Questions

,

MCQs

,

Viva Questions

,

past year papers

,

Previous Year Questions with Solutions

,

Semester Notes

,

रुचिरा

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

mock tests for examination

,

Exam

,

संस्कृत

,

संस्कृत

,

Extra Questions

,

Important questions

;