Class 8 Exam  >  Class 8 Notes  >  संस्कृत कक्षा 8 (Sanskrit Class 8)  >  संवादलेखनम् तथा अनुच्छेद लेखनम् - अनुप्रयुक्त-व्याकरणम् ,कक्षा - 8

संवादलेखनम् तथा अनुच्छेद लेखनम् - अनुप्रयुक्त-व्याकरणम् ,कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) PDF Download

संवाद-पूर्ति

मञ्जूषायाम् दत्तानाम् पदानां साहायतया अधोदत्तान् संवादान् पूरयत–(मञ्जूषा में दिए गए शब्दों की सहायता से नीचे दिए गए संवाद को पूरे कीजिए–)

उदाहरणम्—    
1.

अभिनव:    —    मित्र, कि त्वम् ........................ पश्यसि?
अरुण:    —    नहि, अहम् त्वया सह ........................ वार्तां करोमि।
अभिनव:    —    अलम् ........................। कि त्वम् क्रिकेट्-प्रतियोगिताम् अपश्य:?
अरुण:    —    आम्, अहम् ........................ एव पश्यामि।
अभिनव:    —    अद्य खेल: अतीव ........................ वर्तते। कस्य ........................ भविष्यति, भारतस्य वा ........................ वा?
अरुण:    —    विजय: कस्य भविष्यति इति कोऽपि न जानाति। अहं तु ........................ आनन्दम् अनुभवामि।     

पाकिस्तानस्य, विजय:, खेलस्य, दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट्-खेलम्, रोचक:।


उत्तरम् - दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट-खेलम्, रोचकः विजयः पाकिस्तानस्य, खेलस्य।

2.
माता    —    ........................, त्वम् कुत्र गच्छसि?    
पुत्र:    —    मात:, अहम् ........................ गच्छामि।
माता    —    कि तव ........................ सम्पूर्णम् अस्ति?
पुत्र:    —    यदा अहम् क्रीडाक्षेत्रात् आगमिष्यामि तदा ........................।
माता:    —    प्रतिदिनं तु गृहकार्यम् ........................ खेलसि।
पुत्र:    —    मात:, अद्य ........................ अस्ति।
माता    —    पश्य, तव ........................ सुनील: आगच्छति।
पुत्र :    —    ........................ अहम्।               

करिष्यामि, मित्रम्, पुत्र, कृत्वा, क्रीडाक्षेत्रम्, गृह-कार्यं, गच्छामि, क्रिकेट्-प्रतियोगिता।

उत्तरम् - पुत्रा, क्रीडाक्षेत्राम्, गृहकार्यम्, करिष्यामि, कृत्वा, क्रिकेट-प्रतियोगिता मित्राम्, गच्छामि।


3. 
पुत्री    —    मात:, अभिमन्यु: क: आसीत्?
माता    —    ........................ अर्जुनस्य पुत्र: आसीत्।
पुत्री    —    ........................ क: आसीत्?
माता    —    भीष्म: कौरवानां पाण्डवानां च ........................ आसीत्।
पुत्री    —    पितामह: क: भवति?
माता    —    जनकस्य ........................ पितामह: भवति।
 पुत्री    —    ........................, किम् श्री आर्यवीर: तव भ्राता?
माता    —    आम्, मम ........................ तव मातुल:।
पुत्री    —    लवकुशौ रामस्य ........................ आस्ताम्?
माता    —    ........................ रामस्य ........................ आस्ताम्।

कौ, मात:, पितामह:, भ्राता, जनक:, लवकुशौ, भीष्म:, पुत्रौ, अभिमन्यु:।


उत्तरम् - अभिमन्युः, भीष्मः, पितामहः, जनकः, मातः, भ्राता, कौ, लवकुशौ, पुत्रौ।
  

4.
अध्यापक:    —    सुधीर, त्वम् किम् इच्छसि?
सुधीर:    —    श्रीमन्, अहम् सेवम् खादितुम्........................।
अध्यापक:    —    राधिके, तुभ्यं कि ........................?
राधिका    —    ........................नारङ्गम् रोचते।
सुदीप:    —    मम कदलीफलम्........................अस्ति।
अध्यापक:    —    शोभने, तव कि प्रियम्?
शोभना    —    ........................नारिकेलम् प्रियम्।
अध्यापक:    —    ........................तु ........................राजा। एतत् ....................प्रियम्।
 

फलानाम्, मह्यम्, मम, आम्रम्, इच्छामि, सर्वेषाम्, रोचते, प्रियम्।


उत्तरम् - इच्छामि, रोचते, मह्यम्, प्रियम्, मम, आम्रम्, पफलानाम्, सर्वेषाम्।

5.
प्रथम: 
   —    भवान् कुत: आगत:?
द्वितीय:    —    अहम् अमेरिका-देशात्........................।
प्रथम:    —    कि........................भवान्?
द्वितीय:    —    आम्, दिल्ली-विश्वविद्यालये........................छात्र: अहम्। भारतस्य इतिहासे मे महती........................।
प्रथम:    —    आ: शोभनम्। अहम् अत्र ........................आगत:। श्व: ................... दर्शनाय गमिष्यामि।
द्वितीय:    —    दिल्लीनगरस्य........................दर्शनाय मम उत्सुकता अस्ति।
प्रथम:    —    तर्हि दिल्लीदर्शनाय मया सह ........................भवान्।
द्वितीय:    —    बाढ़म्।
 

दिल्लीनगरस्य, छात्र:, आगत:, आगच्छतु, पाटलिपुत्रात्, इतिहासस्य, ऐतिहासिक-स्थलानाम्, रुचि:।


उत्तरम् - आगतः, छात्राः, इतिहासस्य, रुचिः, पाटलिपुत्रात्, दिल्लीनगरस्य, ऐतिहासिक-स्थालानां, आगच्छतु

अनुच्छेद-पूर्ति:

मञ्जूषायां दत्तानां पदानां साहायतया अधोदत्तान् अनुच्छेदान् पूरयत–(मञ्जूषा में दिए पदों की सहायता से नीचे दिए अनुच्छेद को पूरे कीजिए–)

1. मम विद्यालय:

मम विद्यालय:..........................अस्ति। विद्यालयस्य..........................विशालम्। अत्र द्वादश श्रेण्य: सन्ति। .........................छात्रान् स्नेहेन पाठयन्ति। छात्रा: अपि..........................सन्ति। विद्यालये विशाल:.........................., विस्तृतम् क्रीडाक्षेत्रम्, नृत्य-संगीत-शाला........................चापि सन्ति। विद्यालयस्य पुरत: रम्यम् उद्यानम् अस्ति। अत्र..........................पुष्पाणि विकसन्ति।........................अत्र परिश्रमेण कार्यं करोति।
 

अध्यापका:, उद्यानपालक:, विज्ञान-प्रयोगशाला:, योग्या:, भवनम्, पुस्तकालय: दिल्ली-नगरे, सुन्दराणि।


उत्तरम् - दिल्ली-नगरे, भवनम्, अध्यापकाः, योग्याः पुस्तकालयः, विज्ञान-प्रयोगशाला, सुन्दराणि, उद्यानपालकः।


2. प्रात:काल-भ्रमणम्
      
प्रात: सुदीप:.........................सह उद्यानम् अगच्छत्। तत्र जना: भ्रमन्ति बाला: च......................। सुदीप: एकम् सुन्दरम् पुष्पितं.........................अपश्यत्। स: पितामहम्......................... ‘एष: क: वृक्ष:’? पितामह: अवदत् एष:.......................अस्ति। ......................... गुलमोहर-वृक्षे सुन्दराणि........................पुष्पाणि आगच्छन्ति। गुलमोहर-वृक्षै:........................रमणीयम्।

रक्तानि, वृक्षम्, उपवनम्, अपृच्छत्, क्रीडन्ति स्म, पितामहेन, गुलमोहर-वृक्ष:, ग्रीष्मकाले, प्रात:, भ्रमणम्।

उत्तरम् - पितामहेन, क्रीडन्ति, वृक्षम्, अपृच्छत्, गुलमोहर-वृक्षः, ग्रीष्मकाले, रक्तानि, उपवनम्


3. पादकन्दुक-खेल:

पादकन्दुकखेल: अति.......................खेल: अस्ति। एतस्मिन् खेले द्वौ.....................भवत:। प्रत्येक-पक्षे एकादश......................सन्ति। एक: क्रीडक: पादेन.......................क्षिपति। एक: ‘गोलकीपर:’ गोल-प्रान्तं........................। क्रीडका: कन्दुकं...........................क्षिप्त्वा गोलप्रान्तं नयन्ति। य: पक्ष: अधिकान् गोलान् करोति स:..........................भवति। पादकन्दुक-खेल: अन्ताराष्ट्रिय: खेल:। परं यथा अस्माकं देशे क्रिकेट् खेल:......................न तथा एष: खेल:।
 

विजयी, पक्षौ, लोकप्रिय:, पादेन, क्रीडका:, कन्दुकम्,रोचक:, रक्षति।


उत्तरम् - रोचकः, पक्षौ, क्रीडकाः, कन्दुकम्, रक्षति, पादेन, विजयी, लोकप्रियः।


4. स्वतन्त्रम् भारतम्

स्वतन्त्रम् भारतम् अस्माकं गौरवम्। वीराणां.......................प्रयत्नै: वयम्......................अविन्दाम। देश: अस्माकम् अधुना.....................वर्तते। कस्यापि देशस्य....................तदैव सम्भवति यदा देशवासिन: सुशिक्षिता:, परिश्रमशीला:....................च वर्तन्ते। सुशिक्षित: एव.......................प्रति स्वकत्र्तव्यं सम्यक् जानाति। अत: सर्वेषां.....................अत्यावश्यकम्। सर्वशिक्षा-अभियानम् अस्माकं......................भवेत्। निष्ठापूर्वकम् कत्र्तव्य-आचरणं च ध्येयम्।
 

स्वतन्त्र:, स्वतन्त्रताम्, देशभक्तानाम्, स्वदेशम्, उन्नति:,कत्र्तव्यनिष्ठा:, लक्ष्यम्, शिक्षणम्।


उत्तरम् - देशभक्तानाम्, स्वतन्त्राताम्, स्वतन्त्राः, उन्नतिः, कत्र्तव्यनिष्ठाः स्वदेशम्, शिक्षणम्, लक्ष्यम्


5. व्यायाम:

शरीरं स्वस्थं रक्षितुं व्यायाम: अनिवार्य: अस्ति।.........................शरीरं सबलं नीरोगं च जायते।........................नर: साहसी भवति। प्राणायाम:,....................धावनम्, योगाभ्यास: मल्लयुद्धम् इति विविधा:.....................सन्ति। य: व्यायामं करोति तस्य...................रक्त-सञ्चार: सम्यक्-रूपेण भवति। स्फूर्ति: अपि जायते। यदि...................इच्छेत्, तर्हि नियमपूर्वकं व्यायामं..................। यदि शरीरम् स्वस्थं तर्र्हि चित्तं अपि..................इति सर्वसम्मतम्।
 

कुर्यात्, भ्रमणम्, शारीरिक-व्यायामा:, शरीरे, प्रसन्नम्, व्यायामशील:, व्यायामेन, सुस्वास्थ्यम्।


उत्तरम् - व्यायामेन, व्यायामशीलः, भ्रमणम्, शारीरिक-व्यायामाः, शरीरे, सुस्वास्थ्यम्, वुफर्यात्, प्रसन्नम्।

The document संवादलेखनम् तथा अनुच्छेद लेखनम् - अनुप्रयुक्त-व्याकरणम् ,कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) is a part of the Class 8 Course संस्कृत कक्षा 8 (Sanskrit Class 8).
All you need of Class 8 at this link: Class 8
14 videos|94 docs|27 tests

FAQs on संवादलेखनम् तथा अनुच्छेद लेखनम् - अनुप्रयुक्त-व्याकरणम् ,कक्षा - 8 - संस्कृत कक्षा 8 (Sanskrit Class 8)

1. संवादलेखन क्या होता है?
उत्तर: संवादलेखन वह विधा है जिसमें दो या दो से अधिक व्यक्ति एक-दूसरे के साथ बातचीत करते हैं और अपने विचार एवं ज्ञान को संवर्धित करते हैं। संवादलेखन का उद्देश्य किसी विषय पर विचार-विमर्श करना या जानकारी देना होता है।
2. अनुच्छेद लेखन क्या होता है?
उत्तर: अनुच्छेद लेखन, किसी विषय को संक्षेप में विस्तारपूर्वक व्यक्त करने की एक विधा है। यह किसी विषय पर अध्ययन या विमर्श करने के लिए एक पूर्ण और स्पष्ट अभिप्रेत विचार को व्यक्त करने का एक तरीका है।
3. संवादलेखनम् और अनुच्छेद लेखनम् में क्या अंतर है?
उत्तर: संवादलेखन और अनुच्छेद लेखन दो अलग-अलग विधाएं हैं। संवादलेखन विचारों को गहनता से प्रस्तुत करने का एक तरीका है, जबकि अनुच्छेद लेखन विचारों को संक्षेप में व्यक्त करने का एक तरीका है। संवादलेखन एक बातचीत के रूप में होता है, जबकि अनुच्छेद लेखन एकल व्यक्ति द्वारा लिखित रूप में होता है।
4. संवादलेखनम् की उपयोगिता क्या है?
उत्तर: संवादलेखनम् की उपयोगिता विषय में गहनता प्रदान करने और विचारों को संवर्धित करने में होती है। यह विचारों को बेहतर ढंग से समझने और साझा करने का एक माध्यम है, जो पाठकों को विषय के प्रति अधिक रुचि और समर्थन प्रदान कर सकता है।
5. अनुच्छेद लेखनम् के क्या फायदे हैं?
उत्तर: अनुच्छेद लेखनम् के कई फायदे हैं। इससे हमारी लेखन क्षमता में सुधार होता है, और हम अपने विचारों को स्पष्टता के साथ व्यक्त कर सकते हैं। यह हमें विचारों को जोड़ने और संगठित करने में मदद करता है, जिससे हमारे लेखन में एक तार्किक तथा व्यावहारिक दृष्टिकोण की प्रभावी प्रस्तुति होती है।
Related Searches

Extra Questions

,

shortcuts and tricks

,

pdf

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

Important questions

,

संवादलेखनम् तथा अनुच्छेद लेखनम् - अनुप्रयुक्त-व्याकरणम्

,

video lectures

,

संवादलेखनम् तथा अनुच्छेद लेखनम् - अनुप्रयुक्त-व्याकरणम्

,

Sample Paper

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

Objective type Questions

,

MCQs

,

practice quizzes

,

संवादलेखनम् तथा अनुच्छेद लेखनम् - अनुप्रयुक्त-व्याकरणम्

,

Summary

,

Viva Questions

,

Free

,

ppt

,

Exam

,

Semester Notes

,

mock tests for examination

,

Previous Year Questions with Solutions

,

study material

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

past year papers

;