Class 7 Exam  >  Class 7 Notes  >  Extra Documents & Videos for Class 7  >  NCERT Solutions - पण्डिता रमाबाई

पण्डिता रमाबाई NCERT Solutions | Extra Documents & Videos for Class 7 PDF Download

Page No - 28

Q.1. एकपदेन उत्तरत-
(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?
(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?
(ग) रमाबाई केन सह विवाहम् अकरोत्?
(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्? 
 
Ans.
(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।
(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।
(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।
(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्। 

Q.2. रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 
(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
(ग) रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) स्त्रियः शिक्षां लभन्ते स्म।
Ans.
() कस्या: पिता समाजस्य प्रतारणाम्‌ असहत?
() कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्‌?
() रमाबाई कुत्र 'शारदा-सदनम्‌' अस्थापयत्‌?
() 1922 तमे ख्रिष्टाब्दे कस्या: निधनम्‌ अभवत्‌?
() कस्मै शिक्षां लभन्ते स्म?

Q.3. प्रश्नानामुत्तराणि लिखत- 
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते? 
Ans.
(क) रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।
(ख) निःसहायाः स्त्रियः आश्रमे मुद्रण-टंकण-काष्ठकलादीनाञ्च लभन्ते स्म।
(ग) समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।
(घ) 'स्त्रीधर्मनीति', 'हाई कास्ट हिन्दू विमेन' इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते। 


Page No - 29

Q.4. अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

 
पदानि 
मूलशब्द: 
लिङ्गम् 
विभक्ति:
वचनम्‌ 
यथा- 
वेदानाम् 
वेद 
पुँल्लिङ्गम् 
षष्ठी 
बहुवचनम् 

पिता 
......................
...........
...........

शिक्षायै 
...........
...........
...........
...........

कन्याः 
...........
...........
...........
...........

नारीणाम् 
...........
...........
...........
...........

मनोरमया 
...........
...........
...........
...........

Ans.

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

वेद

पुँल्लिङ्गम्

षष्ठी

बहुवचनम्‌

पिता

पितृ

पुँल्लिङ्गम्

प्रथमा

एकवचनम्

शिक्षायै

शिक्षा

स्त्रीलिङ्गम्

चतुर्थी

एकवचनम्

कन्या:

कन्या

स्त्रीलिङ्गम्

प्रथमा

बहुवचनम्‌

नारीणाम्

नारी

स्त्रीलिङ्गम्

षष्ठी

बहुवचनम्‌

मनोरमया

मनोरमा

स्त्रीलिङ्गम्

तृतीया

एकवचनम्


Q.5. अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत- 


 
धातु:
लकार: 
पुरुष: 
वचनम्‌ 
यथा-  
आसीत् 
अस् 
लङ् 
प्रथमपुरुषः 
एकवचनम् 

कुर्वन्ति 
....................
..........
..........

आगच्छत् 
..........
..........
..........
..........

निवसन्ति 
..........
..........
..........
..........

गमिष्यति 
..........
..........
..........
..........

अकरोत् 
..........
..........
..........
..........

Ans.

 

धातु:

लकार:

पुरुष:

वचनम्‌

यथा-आसीत्‌

अस्‌

लङ्

प्रथमपुरुष:

एकवचनम्‌

कुर्वन्ति

'कृ'

लट्

प्रथमपुरुष:

बहुवचनम्‌

आगच्छत्‌

'गम्'

लङ्

प्रथमपुरुष:

एकवचनम्‌

निवसन्ति

'निउपसर्ग 'वसधातु

लट्

प्रथमपुरुष:

बहुवचनम्‌

गमिष्यति

'गम्'

लृट

प्रथमपुरुष:

एकवचनम्‌

अकरोत्‌

'कृ'

लङ्

प्रथमपुरुष:

एकवचनम्‌


Q.6. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत- 
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती। 
Ans.
(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ख) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(घ) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।                  

The document पण्डिता रमाबाई NCERT Solutions | Extra Documents & Videos for Class 7 is a part of the Class 7 Course Extra Documents & Videos for Class 7.
All you need of Class 7 at this link: Class 7
Are you preparing for Class 7 Exam? Then you should check out the best video lectures, notes, free mock test series, crash course and much more provided by EduRev. You also get your detailed analysis and report cards along with 24x7 doubt solving for you to excel in Class 7 exam. So join EduRev now and revolutionise the way you learn!
Sign up for Free Download App for Free
17 videos|26 docs|2 tests

Up next

FAQs on पण्डिता रमाबाई NCERT Solutions - Extra Documents & Videos for Class 7

1. पण्डिता रमाबाई कौन थीं?
Ans. पण्डिता रमाबाई एक महिला समाजसेवी, शिक्षाविद् और लेखिका थीं। वह सामाजिक सुधार और स्वतंत्रता संग्राम के प्रमुख वक्ताओं में से एक थीं।
2. पण्डिता रमाबाई द्वारा कौन सी किताब लिखी गई थी?
Ans. पण्डिता रमाबाई द्वारा 'आमाची शाला' नामक पुस्तक लिखी गई थी। यह पुस्तक मराठी भाषा में लिखी गई थी और इसमें उन्होंने अपने जीवन की कहानी और स्वतंत्रता संग्राम के दौरान किए गए सामाजिक कार्यों के बारे में लिखा था।
3. पण्डिता रमाबाई के बारे में कुछ विशेष जानकारी दीजिए।
Ans. पण्डिता रमाबाई ने मुंबई में एक हिंदू ब्राह्मण परिवार में जन्म लिया था। उनके पिता ने उन्हें बालिका विद्या के लिए शिक्षा दी, जो उस समय असामान्य थी। उनके पिता की मृत्यु के बाद, वह नारी समाज के लिए समर्पित हो गईं और स्वतंत्रता संग्राम के दौरान भारतीय महिलाओं के लिए शिक्षा के अधिकार की मांग की।
4. पण्डिता रमाबाई ने किस संगठन की स्थापना की थी?
Ans. पण्डिता रमाबाई ने माता सवित्रीबाई फुले के साथ महिला शिक्षा को बढ़ावा देने के लिए 'आर्या महिला सभा' की स्थापना की थी। इस संगठन के माध्यम से उन्होंने महिलाओं को शिक्षा और स्वतंत्रता के लिए जागरूक किया और उनके अधिकारों की मांग की।
5. पण्डिता रमाबाई को किस विद्यालय द्वारा सम्मानित किया गया था?
Ans. पण्डिता रमाबाई को पुणे विद्यापीठ द्वारा सम्मानित किया गया था। उन्हें 1923 में डॉक्टरेट उपाधि से नवाजा गया था, जो महिला शिक्षा के क्षेत्र में उनके महत्वपूर्ण योगदान को मान्यता देता है।
17 videos|26 docs|2 tests
Download as PDF

Up next

Explore Courses for Class 7 exam
Related Searches

Exam

,

Objective type Questions

,

पण्डिता रमाबाई NCERT Solutions | Extra Documents & Videos for Class 7

,

shortcuts and tricks

,

MCQs

,

Extra Questions

,

पण्डिता रमाबाई NCERT Solutions | Extra Documents & Videos for Class 7

,

past year papers

,

Important questions

,

Summary

,

mock tests for examination

,

पण्डिता रमाबाई NCERT Solutions | Extra Documents & Videos for Class 7

,

Viva Questions

,

ppt

,

practice quizzes

,

study material

,

Previous Year Questions with Solutions

,

Semester Notes

,

pdf

,

Free

,

Sample Paper

,

video lectures

;