Class 6 Exam  >  Class 6 Notes  >  NCERT Solutions - कृषिकाः कर्मवीराः

कृषिकाः कर्मवीराः NCERT Solutions - Class 6 PDF Download

Page No - 59

Q.1. उच्चारणं कुरुत-

 सूर्यस्तपतु जीर्णम्  शीतकालेऽपि
 वारयितुम् ग्रीष्मे सस्यपूर्णानि
 पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ

Ans. विद्यार्थी इसे स्वयं पढ़ें।


Page No - 60

Q.2. श्लोकांशान् योजयत-

 (क)   (ख)
 गृहं जीर्णं न वर्षासु 

 हलेन च कुदालेन

 पादयोर्न पदत्राणे

 तयोः श्रमेण क्षेत्राणि

 धरित्री सरसा जाता        

 तौ तु क्षेत्राणि कर्षतः।

 या शुष्का कण्टकावृता।

 सस्यपूर्णानि सर्वदा।

 शरीरे वसनानि नो।

 वृष्टिं वारयितुं क्षमम्

Ans. 

 (क)  ()
 गृहं जीर्णं न वर्षासु
 हलेन च कुदालेन
 पादयोर्न पदत्राणे
 तयोः श्रमेण क्षेत्राणि
 धरित्री सरसा जाता
 वृष्टिं वारयितुं क्षमम्।
 तौ तु क्षेत्राणि कर्षतः।
 शरीरे वसनानि नो
 सस्यपूर्णानि सर्वदा।
 या शुष्का कण्टकावृता।


Q.3. उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6

कृषकाः हलेन क्षेत्राणि न कर्षन्ति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(घ) शीते शरीरे कम्पनं न भवति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(ङ) श्रमेण धरित्री सरसा भवति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
Ans. यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(घ) शीते शरीरे कम्पनं न भवति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6
(ङ) श्रमेण धरित्री सरसा भवति।कृषिकाः कर्मवीराः NCERT Solutions - Class 6


Page No - 61

Q.4. मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

 रविः    वस्त्राणि    जर्जरम्    अधिकम्    पृथ्वी    पिपासा

(क) वसनानि _________
Ans. वसनानि वस्त्राणि

(ख) सूर्य _________
Ans. सूर्य रविः

(ग) तृषा _________
Ans. तृषा पिपासा

(घ) विपुलम् _________
Ans. विपुलम् अधिकम्

(ङ) जीर्णम् _________
Ans. जीर्णम् जर्जरम्

(च) धरित्री _________
Ans. धरित्री पृथ्वी


Q.5. मञ्जूषातः विलोमपदानि चित्वा लिखत-

 धनिकम्    नीरसा    अक्षमम्    दुःखम्    शीते    पार्श्वे

(क) सुखम् _________
Ans. सुखम् दुःखम्

(ख) दूरे _________
Ans. दूरे पार्श्वे

(ग) निर्धनम् _________
Ans. निर्धनम् धनिकम्

(घ) क्षमम् _________
Ans. क्षमम् अक्षमम्

(ङ) ग्रीष्मे _________
Ans. ग्रीष्मे शीते

(च) सरसा _________
Ans. सरसा नीरसा


Page No - 62

Q.6. प्रश्नानाम् उत्तराणि लिखत-
(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
Ans. 
कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।

(ख) केषां कर्मवीरत्वं न नश्यति?
Ans. 
कृषिकाणां कर्मवीरत्वं न नश्यति।

(ग) श्रमेण का सरसा भवति?
Ans. 
श्रमेण धारित्री सरसा भवति।

(
घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
Ans. 
कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम् च यच्छन्ति।

(ङ) कृषकात् दूरे किं तिष्ठति?
Ans. 
कृषकात् दूरे सुखम् तिष्ठति।

The document कृषिकाः कर्मवीराः NCERT Solutions - Class 6 is a part of Class 6 category.
All you need of Class 6 at this link: Class 6

FAQs on कृषिकाः कर्मवीराः NCERT Solutions - Class 6

1. कृषिकाः कर्मवीराः का मतलब क्या है?
Ans. "कृषिकाः कर्मवीराः" का मतलब होता है "किसान महानतम हैं"। यह उक्त श्लोक कृषि कार्य में लगे किसानों की महत्वपूर्ण भूमिका को दर्शाता है।
2. कृषिकाः कर्मवीराः कौन-कौन से विभागों के लिए एक महत्वपूर्ण विषय हैं?
Ans. "कृषिकाः कर्मवीराः" किसानों के महत्वपूर्ण विषय को भौगोलिक विज्ञान, अर्थशास्त्र, इतिहास और सामाजिक विज्ञान के विभागों के अंतर्गत शामिल करता है।
3. किसान क्यों कर्मवीर होते हैं?
Ans. किसान कर्मवीर होते हैं क्योंकि उन्होंने अपने कठिनाईयों के बावजूद कृषि कार्य में निरंतर प्रयास किए हैं। वे मुख्य खेती और पशुपालन गतिविधियों को संचालित करते हैं और खेती क्षेत्र में अपने परिवार का पालन-पोषण करने में लगे रहते हैं।
4. कृषिकाः कर्मवीराः श्लोक का मुख्य विषय क्या है?
Ans. "कृषिकाः कर्मवीराः" श्लोक का मुख्य विषय है किसानों की महत्वपूर्णता और उनका समर्पण कृषि क्षेत्र में। इसका मतलब है कि किसानों के बिना खाद्य, वस्त्र और अन्य आवश्यक वस्तुओं की आपूर्ति संभव नहीं होगी।
5. कृषिकाः कर्मवीराः के श्लोक को किसने लिखा है?
Ans. "कृषिकाः कर्मवीराः" श्लोक महात्मा गांधी द्वारा लिखा गया है। यह श्लोक उनकी प्रशंसा में और उनके द्वारा खेती के महत्व के प्रतीक के रूप में गाया जाता है।
Download as PDF

Top Courses for Class 6

Related Searches

Important questions

,

video lectures

,

pdf

,

MCQs

,

Semester Notes

,

Extra Questions

,

Previous Year Questions with Solutions

,

practice quizzes

,

कृषिकाः कर्मवीराः NCERT Solutions - Class 6

,

Free

,

shortcuts and tricks

,

Exam

,

Summary

,

mock tests for examination

,

past year papers

,

Viva Questions

,

Objective type Questions

,

Sample Paper

,

ppt

,

study material

,

कृषिकाः कर्मवीराः NCERT Solutions - Class 6

,

कृषिकाः कर्मवीराः NCERT Solutions - Class 6

;