Class 8 Exam  >  Class 8 Notes  >  संस्कृत कक्षा 8 (Sanskrit Class 8)  >  अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8

अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) PDF Download

अभ्यासः
प्रश्न: 1. एकपदेन उत्तरं लिखत-(एक पद में उत्तर लिखिए-)
(क) व्याधस्य नाम किम् आसीत्?
(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
(ग) कस्मै किमपि अकार्यं न भवति?
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
(ङ) सर्वः किं समीहते? ।
(च) नि:सहायो व्याघ्रः किमयाचत?
उत्तरम्:
(क) चंचलः,
(ख) वने (जाले),
(ग) क्षुधार्ताय,
(घ) लोमशिका,
(ङ) स्वार्थम्,
(च) प्राणाभिक्षाम्।

प्रश्नः 2. पूर्ण वाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)
(क) चञ्चलेन वने किं कृतम्?
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
(घ) चञ्चलः ‘मातृस्वसः!’ इति को सम्बोधितवान्?
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तरम्:

(क) चंचलेन वने जालं विस्तारितम्।।
(ख) व्याघ्रस्य पिपासा जलं पीत्वा शान्ता अभवत्।
(ग) जलं पीत्वा व्याघ्रः अवदत्-‘साम्प्रतम् अहम् बुभुक्षितः अस्मि, इदानीम् अहं त्वां खादिष्यामि।’
(घ) चंचलः ‘मातृस्वसः!’ इति लोमशिकाम् सम्बोधितवान्।
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।

प्रश्नः 3. अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-(निम्नलिखित वाक्यों को किसने, किसको कहे/किसके लिए कहे-)
अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)
उत्तरम्:
अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

प्रश्नः 4. रेखांकित पदमाधृत्य प्रश्ननिर्माणम्-(रेखांकित पदों के आधार पर प्रश्न का निर्माण कीजिए-)
(क) व्याधः व्याघ्र जालात् बहिः निरसारयत्।
(ख) चञ्चल: वृक्षम् उपगम्य अपृच्छत्।
(ग) व्याघ्रः लोमशिकायै निखिल कथां न्यवेदयत्।
(घ) मानवाः वृक्षाणां छायायां विरमन्ति।।
(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तरम्:

(क) कस्मात्,
(ख) कम्,
(ग) कस्यै,
(घ) केषाम्,
(ङ) कस्याः।

प्रश्नः 5. मजूषातः पदानि चित्वा कथां पूरयत-(मञ्जूषा से पदों का चयन करके कथा को पूरा कीजिए-)
अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

एकस्मिन् वने एकः ……………………. व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयास:: ……………………. किन्तु जालात् मुक्तः नाभवत्। ……………………. तत्र एकः मूषकः समागच्छत्। बद्धं व्याघ्र ……………………. सः तम् अवदत्-अहो! भवान् जाले बद्धः। अहं त्वां ……………………. इच्छामि। तच्छुत्वा व्याघ्रः ……………………. अवदत्-अरे! त्वं ……………………. जीवः मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ……………………. अहं त्वां न हनिष्यामि। मूषकः ……………………. लघुदन्तैः तज्जालस्य ……………………. कृत्वा तं व्याघ्र बहिः कृतवान्।।
उत्तरम्: वृद्धः, कृतवान्, अकस्मात्, दृष्ट्वा, मोचयितुम्, साट्टहासम्, क्षुद्रः, तर्हि, स्वकीयैः, कर्तनम्।

प्रश्नः 6. यथानिर्देशमुत्तरत-(निर्देशानुसार उत्तर दीजिए-)
(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् – अस्मिन् वाक्ये विशेषणपदं किम्।
(ख) अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्।
(ग) “सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्।।
(घ) सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
(ङ) “का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तरम्:

(क) अस्मिन् वाक्ये ‘सर्वाम्’ विशेषणपदम् अस्ति।
(ख) अत्र ‘अहम्’ इति सर्वनामपदं ‘चंचलाय’ प्रयुक्तम्।
(ग) अस्मिन् वाक्ये ‘सर्व:’ पदं कर्तृपदम् अस्ति।
(घ) इति वाक्ये ‘सहसा’ पदम् अव्ययपदम् अस्ति।
(ङ) अस्मिन् वाक्ये विज्ञापन’ पदं क्रियापदम् अस्ति। अस्य पदस्य परिचय वर्तते
उपसर्गः – वि, धातुः – ज्ञा, प्रत्ययः – णिच्, लकारः – लोट् लकारः,
पुरुषः – मध्यम पुरुषः, वचनम् – एकवचनम्

प्रश्नः 7. (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार रिक्त स्थानों की पूर्ति कीजिए-)
अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)
उत्तरम्:

अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

प्रश्नः 7. (आ) धातुं प्रत्ययं च लिखत-(धातु और प्रत्यय लिखिए-)
अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)
उत्तरम्:
दृश् + तुमुन्, कृ + अनीयर्, पा + तुमुन्, खाद् + तुमुन्, कृ + क्त्वा।

The document अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) is a part of the Class 8 Course संस्कृत कक्षा 8 (Sanskrit Class 8).
All you need of Class 8 at this link: Class 8
14 videos|94 docs|27 tests

FAQs on अभ्यासः - कण्टकेनैव कण्टकम्, रुचिरा, संस्कृत, कक्षा - 8 - संस्कृत कक्षा 8 (Sanskrit Class 8)

1. कण्टकेनैव कण्टकम् अर्थात् कण्टक किसे कहते हैं?
उत्तर: कण्टक को हम उन वस्त्रों या वस्तुओं के लिए कहते हैं जो तेज धागों या तीखी ऊँगलियों के कारण चुभते हैं और चोट पहुंचाते हैं।
2. रुचिरा क्या है और इसका क्या महत्व है?
उत्तर: रुचिरा संस्कृत भाषा का एक शब्द है जिसका अर्थ होता है "स्वादिष्ट"। यह शब्द विभिन्न रसों के उदाहरणों के लिए उपयोग होता है, जैसे कि मीठा रस, तीखा रस, और तिक्ता रस। रुचिरा भोजन में स्वाद का आदान-प्रदान करती है और भोजन का आनंद बढ़ाती है।
3. संस्कृत भाषा की विशेषताएं क्या हैं?
उत्तर: संस्कृत भाषा का विशेषता संक्षेप में इन बिंदुओं पर आधारित होती है: यह विश्व की सबसे प्राचीन और संस्कृतिक भाषा है, इसे देवभाषा के रूप में मान्यता है, इसमें आप्रदान-प्राप्ति का आदान-प्रदान करने के लिए सटीक व्याकरण नियम होते हैं, और आदिम पाणिनिय सिद्धांतों के अनुसार प्रकाशित होती है।
4. कक्षा 8 के छात्रों के लिए संस्कृत पाठ्यक्रम में क्या सम्मिलित है?
उत्तर: कक्षा 8 के संस्कृत पाठ्यक्रम में छात्रों को संस्कृत भाषा की मौलिक व्याकरण, शब्दावली, पठन पाठन, लेखन, और संवाद कौशल का विकास कराया जाता है। इसके अलावा, इस पाठ्यक्रम में छात्रों को पुराणों, महाकाव्यों, और विभिन्न लेखकों की कथाएँ और काव्यांशों का अध्ययन कराया जाता है।
5. कण्टकेनैव कण्टकम् लेख में आप कौन सा संक्षेप नीति का उदाहरण देख सकते हैं?
उत्तर: कण्टकेनैव कण्टकम् लेख में आप असत्यापन्नं सत्यम् संक्षेप नीति का उदाहरण देख सकते हैं। यह नीति यह सिद्ध करने के लिए है कि कण्टक किसी कण्टक से ही निकाला जा सकता है, जैसे कि उदाहरण के तौर पर शरीर में दवा के रूप में कण्टक का इस्तेमाल करना।
Related Searches

Exam

,

रुचिरा

,

संस्कृत

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

रुचिरा

,

study material

,

past year papers

,

Objective type Questions

,

video lectures

,

संस्कृत

,

अभ्यासः - कण्टकेनैव कण्टकम्

,

ppt

,

MCQs

,

संस्कृत

,

mock tests for examination

,

Semester Notes

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

Previous Year Questions with Solutions

,

Sample Paper

,

shortcuts and tricks

,

practice quizzes

,

Free

,

रुचिरा

,

अभ्यासः - कण्टकेनैव कण्टकम्

,

अभ्यासः - कण्टकेनैव कण्टकम्

,

Summary

,

Viva Questions

,

Extra Questions

,

Important questions

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

pdf

;