Class 8 Exam  >  Class 8 Notes  >  संस्कृत कक्षा 8 (Sanskrit Class 8)  >  अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः, रुचिरा, संस्कृत, कक्षा - 8

अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) PDF Download

अभ्यासः
प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत-(प्रश्नों के उत्तर एक पद में लिखिए-)
(क) इयं धरा कैः स्वर्णवद् भाति?
(ख) भारतस्वर्णभूमिः कुत्र राजते?
(ग) इयं केषां महाशक्तिभिः पूरिता?
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
(ङ) अत्र किं सदैव सुपूर्णमस्ति?
उत्तरम्:

(क) शस्यैः
(ख) क्षितौ
(ग) अणूनाम्
(घ) प्रबन्धे
(ङ) खाद्यान्नभाण्डम्

प्रश्न 2. समानार्थकपदानि पाठात् चित्वा लिखत-(समानार्थक पद पाठ से चुनकर लिखिए-)
(क) पृथिव्याम् ………………………. (क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख़) सुशोभते ………………………. (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् ………………………. (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् ………………………. (शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् ………………………. (जनानाम्/वैज्ञानिकानाम्/बहूनाम्)
उत्तरम्:

(क) क्षितौ
(ख) भाति
(ग) विपश्चिज्जनानाम्
(घ) शिखीनाम्
(ङ) बहूनाम्

प्रश्न 3. श्लोकांशमेलनं कृत्वा लिखत- (श्लोकांशों का मिलान करके लिखिए-)
अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)
उत्तरम्: 
(क) अणूनां महाशक्तिभिः पूरितेयम्।
(ख) क्षितौ राजते भारतस्वर्णभूमिः।
(ग) तटीनामियं वर्तते भूधराणाम्।
(घ) नदीनां जलं यत्र पीयूषतुल्यम्।
(ङ) जगद्वन्दनीया च भूः देवगेया

प्रश्न 4. चित्रं दृष्ट्वा ( पाठात् ) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत-(चित्र देखकर उपयुक्त पदों से वाक्य की पूर्ति कीजिए-)
अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)
(क) अस्मिन् चित्रे एका ………………………. वहति।
(ख) नदी ………………………. नि:सरति।।
(ग) नद्याः जलं ………………………. भवति।
(घ) ………………………. शस्यसेचनं भवति।
(ङ) भारतः ………………………. भूमिः अस्ति।
उत्तरम्:

(क) नदी
(ख) पर्वतात्
(ग) शुद्धम्
(घ) नदीजलेन
(ङ) स्वर्णभूमिः

प्रश्न 5. चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत-(चित्र देखकर मंजूषा से उपयुक्त पद चुनकर वाक्य की पूर्ति कीजिए-)
अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)
अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां
(क) अस्मिन् चित्रे ………………………. दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ………………………. युद्धे भवति।
(ग) भारतः एतादृशानां ………………………. प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ……………………….
(ङ) आधुनिकैः अस्त्रैः ………………………. अस्मान् शत्रुभ्यः रक्षन्ति।
(च) ………………………. सहायतया बहूनि कार्याणि भवन्ति।
उत्तरम्:
(क) अस्त्राणि
(ख) प्रयोगः
(ग) अस्त्राणाम्
(घ) भवति
(ङ) सैनिकाः
(च) उपग्रहाणां

प्रश्न 6. (अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत-(चित्र देखकर संस्कृत में पाँच वाक्य लिखिए-)
उत्तरम्: (क) इदं चित्रं दीपावलि पर्वस्य अस्ति।
(ख) अत्र महिले पुरुषौच दीपान् प्रज्वलयन्ति।
(ग) तत्र अनेके दीपकाः प्रज्वलन्ति।
(घ) पिता पुत्रं च दीपान् दृष्ट्वा प्रसीदतः।
(ङ) महिले श्रृंगारं अकुरुताम्।।

(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत-(चित्र देखकर संस्कृत में पाँच वाक्य लिखिए-)
अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)
उत्तरम्: (क) इदं चित्रं रक्षाबन्धन पर्वस्य अस्ति।
(ख) अत्र भगिनी भ्रातरं रक्षा सूत्रं बध्नाति।
(ग) भ्राता प्रसन्नः भवति।।
(घ) सः भगिन्यै उपहारं यच्छति।।
(ङ) सः भगिन्याः रक्षार्थं वचनानि अपि यच्छति।

प्रश्न 7. अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत-(यह चित्र देखकर संस्कृत भाषा में पाँच वाक्यों में प्रकृति का वर्णन कीजिए-)
अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)
उत्तरम्:

(क) इदं चित्रं वनस्य अस्ति।
(ख) अत्र अनेके वन्यजीवाः सन्ति।
(ग) मयूरः इतस्ततः भ्रमति।
(घ) मृगः तत्र उपविशति।
(ङ) वने अनेके वृक्षाः सन्ति।

The document अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः, रुचिरा, संस्कृत, कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8) is a part of the Class 8 Course संस्कृत कक्षा 8 (Sanskrit Class 8).
All you need of Class 8 at this link: Class 8
14 videos|94 docs|27 tests

FAQs on अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः, रुचिरा, संस्कृत, कक्षा - 8 - संस्कृत कक्षा 8 (Sanskrit Class 8)

1. क्षितौ भारतस्वर्णभूमिः कुत्र राजते?
उत्तरः भारतस्वर्णभूमिः क्षितौ राजते।
2. क्षितौ राजते भारतस्वर्णभूमिः किं भारतस्य गुणः अस्ति?
उत्तरः भारतस्य गुणः रुचिरा, संस्कृतभाषायां च अस्ति।
3. किं भाषायां रुचिरा भारतस्वर्णभूमिः आह?
उत्तरः भारतस्वर्णभूमिः संस्कृतभाषायां रुचिरा आह।
4. के गणितविषये कक्षायां अभ्यासः क्रियते?
उत्तरः गणितविषये कक्षायां अभ्यासः क्रियते।
5. के कक्षायां अभ्यासः क्रियते?
उत्तरः कक्षा 8 अभ्यासः क्रियते।
Related Searches

Extra Questions

,

संस्कृत

,

संस्कृत

,

pdf

,

Important questions

,

Objective type Questions

,

ppt

,

study material

,

अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः

,

video lectures

,

रुचिरा

,

Viva Questions

,

past year papers

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

रुचिरा

,

अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः

,

रुचिरा

,

Previous Year Questions with Solutions

,

Summary

,

Semester Notes

,

संस्कृत

,

shortcuts and tricks

,

Sample Paper

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

कक्षा - 8 | संस्कृत कक्षा 8 (Sanskrit Class 8)

,

practice quizzes

,

Exam

,

mock tests for examination

,

अभ्यासः - क्षितौ राजते भारतस्वर्णभूमिः

,

Free

,

MCQs

;