Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  अभ्यास - जननी तुल्यवत्सला | NCERT Solution

अभ्यास - जननी तुल्यवत्सला | NCERT Solution | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

प्रश्न.1. एकपदेन उत्तरं लिखत-
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
उत्तरम्- 
कृषकः

(ख) वृषभः कुत्र पपात?
उत्तरम्- क्षेत्रे

(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तरम्- मातुः

(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तरम्- 
बलीवर्दयोः

(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तरम्- प्रवर्ष:

प्रश्न.2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कृषक: किं करोति स्म?
उत्तरम्- कृषकः क्षेत्रकर्षणं करोति स्म।

(ख) माता सुरभिः किमथम् अश्रूणि मुञ्चति स्म?
उत्तरम्- भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।

(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
उत्तरम्- सुरभिः इन्द्रस्य इदम् उत्तरं ददाति-” भो वासव! पुत्रत्य दैन्यं दृष्ट्वा अहं रोदिमि।”

(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तरम्- मातुः अधिका कृपा दीने पुत्रे भवति।

(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तरम्- इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्ष कृतवान्।

(च) जननी कीदृशी भवति?
उत्तरम्- जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्र कृपाहदया भवति।

(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तरम्- अस्मिन् पाठे सुरभिसुराधिपइन्द्रयोः संवाद: विद्यते।

प्रश्न.3. ‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-
क स्तम्भ – ख स्तम्भ
(क) कृच्छ्रेण – (i) वृषभः
(ख) चक्षुभ्या॑म – (ii) वासवः
(ग) जवने – (iii) नेत्राभ्याम्
(घ) इन्द्रः – (iv) अचिरम्
(ङ) पुत्राः – (v) द्रुतगत्या
(च) शीघ्रम् – (vi) काठिन्येन
(छ) बलीवर्दः – (vii) सुताः

उत्तरम्- 
क स्तम्भ – ख स्तम्भ
(क) कृच्छेण – (i) काठिन्येन
(ख) चक्षुाम् – (ii) नेत्राभ्याम्
(ग) जवने – (iii) द्रुतगत्या
(घ) इन्द्रः – (iv) वासवः
(ङ) पुत्राः – (v) सुताः
(च) शीघ्रम् – (vi) अचिरम्
(छ) बलीवर्दः – (vii) वृषभः

प्रश्न.4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) सः कृच्छ्रेण भारम् उद्वहति।
उत्तरम्- सः केन/कथम् भारम् उद्वहति?

(ख) सुराधिपः ताम् अपृच्छत्?
उत्तरम्-  कः ताम् अपृच्छत्?

(ग) अयम् अन्येभ्यो दुर्बलः।
उत्तरम्- अयम् केभ्यः/ केभ्यो दुर्बलः?

(घ) धेनूनाम् माता सुरभिः आसीत्?
उत्तरम्- कासाम् माता सुरभिः आसीत्?

(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
उत्तरम्- कति पुत्रेषु सत्स्वपि सा दु:खी आसीत्?

प्रश्न.5. रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
(क) कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्
उत्तरम्- कुर्वन्नासीत्

(ख) तयोरेक: वृषभः दुर्बलः आसीत्।
उत्तरम्- 
तयोः + एकः

(ग) तथापि वृषः न + उत्थितः
उत्तरम्- नोत्थितः

(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
उत्तरम्-  सत्सु + अपि

(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।

उत्तरम्- तथाप्यहमेतस्मिन्

(च) मे बहूनि + अपत्यानि सन्ति।
उत्तरम्- बहून्यपत्यानि

(छ) सर्वत्र जलोपप्लवः संजात:।
उत्तरम्- जल + उपलव:

प्रश्न.6.अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
(क) सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
उत्तरम्- धेनुमात्रे सुरभये (सुरभ्यै)।

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
उत्तरम्- धेनुमात्रे सुरभये (सुरभ्यै)।

(ग) सः दीनः इति जानन् अपि कृषक: तं पीडयति।
उत्तरम्- दुर्बल बलीवय।

(घ) मे बहूनि अपत्यानि सन्ति।
उत्तरम्- धेनुमात्रे सुरभये (सुरभ्यै)।

(ङ) सः च ताम् एवम् असान्त्वयत्।
उत्तरम्- आखण्डलाय (इन्द्राय)।

(च) सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
उत्तरम्-  धेनुमात्रे सुरभये (सुरभ्यै)।

प्रश्न 7. ‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भ – ख स्तम्भ
(क) कश्चित् – (i) वृषभम्
(ख) दुर्बलम् – (ii) कृपा
(ग) क्रुद्धः – (iii) कृषीवल:
(घ) सहस्राधिकेषु – (iv) आखण्डल:
(ङ) अभ्यधिका – (v) जननी
(च) विस्मितः – (vi) पुत्रेषु
(छ) तुल्यवत्सला – (vii) कृषक:
उत्तरम्-
क स्तम्भ – ख स्तम्भ
(क) कश्चित् – (i) कृषक:
(ख) दुर्बलम् – (ii) वृषभम्
(ग) क्रुद्धः – (iii) कृषीवल:
(घ) सहस्राधिकेषु – (iv) पुत्रेषु
(ङ) अभ्यधिका – (v) कृपा
(च) विस्मितः – (vi) आखण्डल:
(छ) तुल्यवत्सला – (vii) जननी

The document अभ्यास - जननी तुल्यवत्सला | NCERT Solution | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on अभ्यास - जननी तुल्यवत्सला - NCERT Solution - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. जननी तुल्यवत्सला कविता किस ग्रंथ में है?
उत्तर. 'जननी तुल्यवत्सला' कविता 'संचयन' ग्रंथ में है, जो कक्षा १० के लिए NCERT द्वारा प्रकाशित किया गया है।
2. जननी तुल्यवत्सला कविता किसने लिखी है?
उत्तर. 'जननी तुल्यवत्सला' कविता का रचयिता नाम 'सुमित्रानंदन पंत' है।
3. जननी तुल्यवत्सला कविता की कुछ मुख्य विशेषताएं क्या हैं?
उत्तर. 'जननी तुल्यवत्सला' कविता मातृत्व की महत्वपूर्ण विशेषताओं को दर्शाती है। इसमें मातृत्व की महानता, प्यार, समर्पण और आदर्शता को प्रशंसा की गई है। इसके अलावा, यह कविता मातृभाषा के महत्व को भी प्रकट करती है।
4. जननी तुल्यवत्सला कविता किस भाषा में है?
उत्तर. 'जननी तुल्यवत्सला' कविता हिंदी भाषा में है।
5. जननी तुल्यवत्सला कविता के लिए किस काव्य शैली का प्रयोग किया गया है?
उत्तर. 'जननी तुल्यवत्सला' कविता में ज्ञापक भावुकता और सुंदरता को दर्शाने के लिए गीत और रचनात्मकता का प्रयोग किया गया है।
Related Searches

practice quizzes

,

ppt

,

Objective type Questions

,

Extra Questions

,

mock tests for examination

,

study material

,

MCQs

,

Important questions

,

Summary

,

Exam

,

pdf

,

Semester Notes

,

Free

,

shortcuts and tricks

,

Previous Year Questions with Solutions

,

अभ्यास - जननी तुल्यवत्सला | NCERT Solution | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Sample Paper

,

past year papers

,

अभ्यास - जननी तुल्यवत्सला | NCERT Solution | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

video lectures

,

अभ्यास - जननी तुल्यवत्सला | NCERT Solution | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Viva Questions

;