उत्तरम्-
(क) आम्
(ख) न
(ग) आम्
(घ) न
(ङ) आम्।
(क) कः न प्रतीक्षते?
उत्तरम्- मृत्युः
(ख) सत्यता कदा व्यवहारे किं स्यात्?
उत्तरम्- सर्वदा
(ग) किं ब्रूयात्?
उत्तराणि: सत्यम्
(घ) केन सह कलहं कृत्वा नरः सुखी न भवेत् ?
उत्तरम्- मित्रेण
(ङ) कः महरिपुः अस्माक शरीरे तिष्ठिति?
उत्तरम्- आलस्यम्
(क) मृत्युः न प्रतीक्षते।
उत्तरम्- कः न प्रतीक्षते?
(ख) कलहं कृत्वा नरः दुःखी भवति।
उत्तरम्- किम् कृत्वा नरः दुःखी भवति?
(ग) पितरं कर्मणा सेवेत।
उत्तरम्- कम् कर्मणा सेवेत?
(घ) व्यवहारे मृदुता श्रेयसी।
उत्तरम्- व्यवहारे का श्रेयसी?
(ङ) सर्वदा व्यवहारे ऋजुता विधेया।
उत्तरम्- कदा व्यवहारे ऋजुता विधेया?
![]() |
Download the notes
अभ्यास - सदाचारः | NCERT Solution
|
Download as PDF |
(क) ______
(ख) ______
(ग) ______
(घ) ______
(ङ) ______
(च) ______
(छ) ______
(ज) ______
उत्तरम्-
(क) सत्यं प्रियं च ब्रूयात्।
(ख) सत्यं अप्रियं च न ब्रूयात् ।
(ग) अनृतं प्रियं च न ब्रूयात्।
(घ) व्यवहारे कदाचन कौटिल्यं न स्यात् ।
(ङ) व्यवहारे सर्वदा औदार्यं स्यात् ।
(च) वाचा गुरुं सेवेत।
(छ) श्रेष्ठजनं कर्मणा सेवेत।
(ज) मनसा मातरं पितरं च सेवेत।
प्रश्न.5. मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
(क) भक्तः ______ ईश्वरं स्मरति।
उत्तरम्- सदा
(ख) असत्यं ______ वक्तव्यम्।
उत्तरम्- न
(ग) प्रियं ______ सत्यं वदेत् ।
उत्तरम्- तथा
(घ) लता मेधा ______ विद्यालयं गच्छतः।
उत्तरम्- च
(ङ) ______ कुशली भवान् ?
उत्तरम्- अपि
(च) महात्मागान्धी ______ अहिंसां न अत्यजत्।
उत्तरम्- कदाचन।
1. ______
2. ______
3. ______
4. ______
5. ______
उत्तरम्-
1. छात्राः कक्षायाम् संस्कृतं पठन्ति।
2. शिक्षक: श्यामपट्टे प्रश्नम् लिखति।
3. ते प्रत्येक प्रश्नम् ध्यानेन पठन्ति।
4. तदा ते उत्तराणि लिखन्ति।
5. एकः छात्रः अन्य-छात्रस्य पुस्तिकायां पश्यति।
1. अभ्यास क्या है? | ![]() |
2. सदाचार का मतलब क्या है? | ![]() |
3. अभ्यास क्यों महत्वपूर्ण है? | ![]() |
4. सदाचार क्यों महत्वपूर्ण है? | ![]() |
5. अभ्यास और सदाचार का महत्व क्या है? | ![]() |