प्रश्न 1: एकपदेन उत्तरत–
(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
उत्तर: सामाजिककुरीतीनाम्।
(ख) के कूपात् जलोद्धरणम् अवारयन्?
उत्तर: उच्चवर्गीया:।
(ग) का स्वदृढनिश्चयात् न विचलति?
उत्तर: सा (सावित्री बाई फुले)
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
उत्तर: नापितैः।
(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तर: कन्यानाम्।
प्रश्न 2: पूर्णवाक्येन उत्तरत–
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
उत्तर: धूलिं प्रस्तरखण्डं सहमाना सावित्रीबाई स्वदृढनिश्चयात् च विचलति।
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
उत्तर: सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम खंडोजी आसीत्।
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
उत्तर: विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्त्री शिक्षा पर्बल समर्थकः उत्साह प्राप्तवती।
(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
उत्तर: जलं पातुं निवार्यमाणाः नारी: सा निजगृहं नीतवती अकथयत्।
(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
उत्तर: महिला सेवामण्डल, शिशुप्रतिबन्ध गृहं संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्।
(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
उत्तर: सत्यशोधकमण्डलस्य उत्त्पीड़ितानां, समुदायानां स्वाधिकारान् प्रति जागरणम् उद्देश्यं आसीत्।
(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?
उत्तर: काव्यफूले, सुबोधरत्नाकर द्वयोः काव्यसङ्कलनयोः नामनी।
प्रश्न 3: रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
उत्तर: सावित्रीबाई, काभि: सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्?
उत्तर: सा कस्य प्रथमा महिला शिक्षिका आसीत्?
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
उत्तर: सा स्वपतिना सह कासाम् कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?
उत्तर: तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?
(ङ) साहित्यरचनया अपि सावित्री महीयते?
उत्तर: साहित्यरचनया अपि का महीयते?
प्रश्न 4: यथानिर्देशमुत्तरत–
(क) इदं चित्रं पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तर: चित्रम्।
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तर: अध्ययनम्।
(ग) अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
उत्तर: छात्रेभ्यः।
(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
उत्तर: सावित्रीबाई महोदयायै।
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?
उत्तर: चत्वारि। शीर्णवस्त्रावृताः, तथाकथिताः, निम्नजातियाः, कश्चित्।
प्रश्न 5: अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उत्तर:
(क) स्वकीयम् – वयं स्वकीयम् कार्यं स्वयं कुर्याम।
(ख) सविनोदम् – सः सविनोदम् कार्यं करोति।
(ग) सक्रिया – मम बालिका सक्रिया अस्ति।
(घ) प्रदेशस्य – बिहार प्रदेशस्य भूमिः उर्वरः अस्ति।
(ङ) मुखरम् – सावित्री बाई कुरीतीनां मुखरम् विरोधं अकरोत्।
(च) सर्वथा – अहं सर्वथा योग्यः अस्मि।
प्रश्न 6: (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
उत्तर:
(क) उपरि – पीठिका उपरि पुस्तकम् अस्ति।
(ख) आदानम् – आदानम्-प्रदानम् प्राचीनकाले भवति स्म।
(ग) परकीयम् – कदापि परकीयम् पुस्तकं न चोरयेत्।
(घ) विषमता – बालकबालिकानां मध्ये कदापि विषमता न भवेत्।
(ङ) व्यक्तिगतम् – एतत् मम व्यक्तिगतं कार्यम् अस्ति।
(च) आरोहः – पर्वतानाम् आरोह:/आरोहणं कठिनम् भवति।
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–
उत्तर:
(क) शिक्षणे – अध्यापने
(ख) पथि – मार्गे
(ग) हृदय – मनसि
(घ) इच्छानुसारम् – यथेष्टम्
(ङ) योगदानम् – अवदानम्
(च) निरन्तरम् – अविरतम्
प्रश्न 7: (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–
उत्तर:
(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यथा – सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत्।
(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
(ङ) यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)
उत्तर:
(क) सा अध्यापने संलग्ना भविष्यति।
(ख) सः त्रयोदशवर्षकप्लः आसीत्।
(ग) महिलाः तडागात् जलं नयन्तु।
(घ) वयं प्रतिदिनं पाठं पठेम।
(ङ) यूयं किं विद्यालयं गमिष्यथ?
(च) ते बालकाः विद्यालयात् गृहं अगच्छन्।
14 videos|94 docs|27 tests
|
1. सावित्री बाई फुले का योगदान क्या था ? | ![]() |
2. सावित्री बाई फुले ने शिक्षा के क्षेत्र में किन-किन बाधाओं का सामना किया ? | ![]() |
3. सावित्री बाई फुले के विचार और सिद्धांत क्या थे ? | ![]() |
4. सावित्री बाई फुले को किस प्रकार की पहचान मिली ? | ![]() |
5. सावित्री बाई फुले की विरासत आज के समाज में कैसे देखी जाती है ? | ![]() |