Class 6 Exam  >  Class 6 Notes  >  NCERT Textbooks & Solutions for Class 6  >  NCERT Solutions: वृक्षा: सत्पुरुषा: इव

वृक्षा: सत्पुरुषा: इव NCERT Solutions | NCERT Textbooks & Solutions for Class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1. पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च ।
उत्तरम्: 
स्वयेव कुर्वन्तु ।


प्रश्न 2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) वृक्षा: स्वयं कुत्र तिष्ठन्ति ?
उत्तरम्: 
आतपे

(ख) परोपकाराय का वहन्ति ?
उत्तरम्:
नद्यः

(ग) दशवापीसमः कः भवति ?
उत्तरम्:
हृदः

(घ) सत्पुरुषाः इव के सन्ति?
उत्तरम्: 
वृक्षा:

(ङ) अर्थिनः केभ्यः विमुखाः न यान्ति ?
उत्तरम्: 
वृक्षेभ्यः महीरुहेभ्यः

(च) वृक्षा: स्वयं कानि न खादन्ति ?
उत्तरम्:
फलानि


प्रश्न 3. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
वृक्षा: सत्पुरुषा: इव NCERT Solutions | NCERT Textbooks & Solutions for Class 6(क) नद्यः किं न पिबन्ति ?
उत्तरम्: नद्यः स्वयमेव अम्भः न पिबन्ति ।

(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति ?
उत्तरम्: वृक्षाः अस्मभ्यं पुष्पं फलं, छायां, मूलं वल्कलं, दारूं च यच्छन्ति ।

(ग) इदं शरीरं किमर्थम् अस्ति ?
उत्तरम्: इदं शरीरं परोपकाराय अस्ति ।

(घ) दशपुत्रसमः कः भवति ?
उत्तरम्: दशपुत्रसम: द्रुमः भवति ।

(ङ) केषां विभूतयः परोपकाराय भवन्ति ?
उत्तरम्: सतां विभूतयः परोपकाराय भवन्ति ।

(च) अन्यस्य छायां के कुर्वन्ति ?
उत्तरम्: अन्यस्य छायां वृक्षाः कुर्वन्ति ।


प्रश्न 4. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयन्तु ।
वृक्षा: सत्पुरुषा: इव NCERT Solutions | NCERT Textbooks & Solutions for Class 6यथा – छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।.
(क) फलान्यपि परार्थाय ________ सत्पुरुषा इव ।
उत्तरम्:
वृक्षा:

(ख) दशह्रदसमः पुत्र ________ समो द्रुमः ।
उत्तरम्: 
दशपुत्रः

(ग) ________ येषां वै विमुखा यान्ति नार्थिनः ।
उत्तरम्:
सुजनस्येव

(घ) ________ इदं शरीरम् ।
उत्तरम्:
परोपकाराय

(ङ) स्वयं न खादन्ति ________ वृक्षाः ।
उत्तरम्: 
फलानि

(च) परोपकाराय सतां ________ ।
उत्तरम्:
विभूतयः


प्रश्न 5. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु स्थूलाक्षरपदानां विभक्तिं निर्दिशन्तु ।
यथा – वृक्षाः अन्यस्य कृते छायां कुर्वन्ति । द्वितीया विभक्ति
(क) वृक्षाः परार्थाय फलानि यच्छन्ति । ________
उत्तरम्: फलानि – द्वितीया विभक्ति

(ख) वृक्षाः सत्पुरुषाः इव सन्ति । ________
उत्तरम्: सत्पुरुषाः – प्रथमा विभक्ति

(ग) द्रुमः दशसन्तानसमः भवति । ________
उत्तरम्: द्रुमः – प्रथमा विभक्ति

(घ) वृक्ष: प्राणिभ्यः काष्ठानि यच्छति । ________
उत्तरम्: प्राणिभ्यः – चतुर्थी विभक्ति

(ङ) नद्यः जलं स्वयमेव न पिबन्ति । ________
उत्तरम्: नद्यः – प्रथमा विभक्ति

(च) सज्जनानां सङ्गतिं करोतु । ________
उत्तरम्: सङ्गतिं – द्वितीया विभक्ति


प्रश्न 6. अधोलिखितानां पदानां द्विवचने बहुवचने च रूपाणि लिखन्तु ।
वृक्षा: सत्पुरुषा: इव NCERT Solutions | NCERT Textbooks & Solutions for Class 6
यथा- वृक्षः वृक्षौ वृक्षा
उत्तरम्:
(क) मेघ: - मेघौ -  मेघाः
(ख) हृदः - हृदौ -  हृदा:
(ग) सत्पुरुषः सत्पुरुषौ  - सल्पुरुषाः
(घ) छाया - छाये  - छाया:
(ङ) वापी  - वाप्यौ - वाप्यः
(च) नदी -  नद्यौ - नद्यः
(छ) शरीरम्  - शरीरे - शरीराणि
(ज) पुष्पम्  - पुष्पे  - पुष्पाणि


प्रश्न 7. अधोलिखितानां पदानां परस्परं समुचितं मेलनं कृत्वा ‘कः किं ददाति’ इति लिखन्तु ।
(क) वृक्षः दुग्धम् वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: प्रकाशं ______
(ग) सूर्य: विद्यां ______
(घ) नदी शुद्धं वायुं ______
(ङ) अग्निः जलम्ं ______
(च) शिक्षक: तापं ______
उत्तरम्:

(क) वृक्षः – वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: – गौ: दुग्धं ददाति ।
(ग) सूर्य: – सूर्य: प्रकाशं ददाति ।
(घ) नदी – नदी जलं ददाति ।
(ङ) अग्निः – अग्निः तापं ददाति
(च) शिक्षक: शिक्षक: विद्यां ददाति ।


प्रश्न 8. अधोलिखितानां क्रियापदानां लट्लकारे प्रथमपुरुषस्य रूपाणि लिखन्तु ।
यथा – कुर्वन्ति – करोति कुरुतः कुर्वन्ति
उत्तरम्:

  • तिष्ठन्ति – तिष्ठति - तिष्ठतः - तिष्ठन्ति
  • फलन्ति – फलति - फलतः - फलन्ति
  • यान्ति – याति - यातः - यान्ति
  • पिबन्ति – पिबति - पिबतः - पिबन्ति
  • खादन्ति – खादति - खादतः - खादन्ति


योग्यताविस्तारः
प्रश्न 9.अधोलिखितां प्रहेलिकां पठित्वा उत्तरं वदन्तु ।
वृक्षा: सत्पुरुषा: इव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

उत्तरम्: नारिकेलम्।


परियोजनाकार्यम्
प्रश्न 10. विद्यालयं गृहं वा परितः विद्यमानानां पञ्च-पादपानां (वृक्षाणां) संरक्षणं कुर्वन्तु ।
उत्तरम्
: छात्राः स्वयमेव कुरुत ।

प्रश्न 11.अन्तर्जालस्य साहाय्येन परोपकारविषये दश- सुभाषितानां संग्रहणं कुर्वन्तु ।
उत्तरम्

परोपकारविषये सुभाषितानि
  1. अष्टादश पुराणेषु व्यासस्य वचनद्वयम् ।
    परोपकारः पुण्याय पापाय परपीडनम् ।।
  2. परोपकारशून्यस्य धिक् मनुष्यस्य जीवितम् ।
    जीवन्तु पशवः येषां चर्माप्युपकरिष्यति ।।
  3. आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।
    परं परोपकारार्थं यो जीवति सः जीवति ।।
  4. परोपकरणं येषां जागर्ति हृदये सताम् ।
    नश्यन्ति विपदः तेषां सम्पदः स्युः पदे पदे ।।
  5. भवन्ति नम्रः तरवः फलोद्गमैः ।
    नवाम्बुभिर्दूरविलम्बनो घनाः ।
    अनुद्धताः सत्पुरुषाः समृद्धिभिः । स्वभाव एवैष परोपकारिणाम् ।।
  6. रत्नाकरः किं कुरुते स्वरत्नैः, विन्ध्याचलः किं करिभिः करोति ।
    श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः ।।
  7. ‘परेषाम् उपकारः एव परोपकारः कथ्यते ।
  8. ‘स्वार्थम् विहाय अन्येषां हितं क्रियते तदेव परोपकारः ।
  9. ‘फलानि अपि परार्थाय वृक्षाः सत्पुरुषाः इव ।’
  10. पिबनि नद्यः स्वयमेव नाम्भः
    स्वयं न खादन्ति फलानि वृक्षाः ।
    नादन्ति सस्यं खलु वारिवाहाः
    परोपकाराय सतां विभूतयः ॥
The document वृक्षा: सत्पुरुषा: इव NCERT Solutions | NCERT Textbooks & Solutions for Class 6 is a part of the Class 6 Course NCERT Textbooks & Solutions for Class 6.
All you need of Class 6 at this link: Class 6
494 docs

Top Courses for Class 6

494 docs
Download as PDF
Explore Courses for Class 6 exam

Top Courses for Class 6

Signup for Free!
Signup to see your scores go up within 7 days! Learn & Practice with 1000+ FREE Notes, Videos & Tests.
10M+ students study on EduRev
Related Searches

Free

,

video lectures

,

pdf

,

वृक्षा: सत्पुरुषा: इव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

वृक्षा: सत्पुरुषा: इव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Semester Notes

,

Objective type Questions

,

study material

,

Sample Paper

,

MCQs

,

Summary

,

Exam

,

Important questions

,

practice quizzes

,

ppt

,

Previous Year Questions with Solutions

,

mock tests for examination

,

shortcuts and tricks

,

past year papers

,

Viva Questions

,

वृक्षा: सत्पुरुषा: इव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Extra Questions

;