Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  Chapter Notes: पृथिव्यां त्रीणि रत्नानि

पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6 PDF Download

इस पाठ में उत्तम सूक्तियों का संग्रह है। ये सूक्तियाँ मुख्यतः चाणक्य नीति मनुस्मृति पञ्चतंत्र हितोपदेश तथा रामायण से संगृहीत की गई हैं। इनका सार इस प्रकार है। इस पृथ्वी पर वस्तुतः तीन ही रत्न हैं- अन्न, जल और सुभाषित। हीरा, मोतीं, पुखराज आदि पत्थरों को तो मूर्खों ने रत्न मान लिया है। यह मेरा है, यह पराया है- यह सोच छोटे दिल वालों की होती है। विशाल हृदय वालों के लिए (सम्पूर्ण) पृथ्वी परिवार है। 

कार्य परिश्रम से ही सिद्ध होते हैं तथा विचार करने मात्र से नहीं । कारण कि सोते हुए सिंह के मुख में मृग स्वयं प्रवेश नहीं कर जाते हैं। जो व्यक्ति अभिवादन करता है और वृद्ध लोगों की सेवा करता है, उसकी चार चीजें आयु, विद्या, यश और बल अवश्य बढ़ते हैं। उद्यम, साहस, धैर्यं, बुद्धि, शक्ति, पराक्रम-ये छह जहाँ विद्यमान होती हैं, वहाँ भाग्य भी सहायता करता है। विद्या विनय देती है, विनय से पात्रता आती है, पात्रता से व्यक्ति धन प्राप्त करता है, धन से धर्म और उससे सुख प्राप्त करता है।

हे लक्ष्मण ! यह स्वर्ण निर्मित लङ्का भी मुझे अच्छी नहीं लगती है। जन्मदात्री और जन्मभूमि स्वर्ग से भी बढ़कर है। पुस्तक में स्थित जो विद्या तथा पराए हाथ में गया हुआ जो धन, कार्य उपस्थित होने पर न तो वह विद्या और न ही वह धन उपयोग के लिए होता है। 
पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

शब्दार्था:

  • स्फोरकपत्राणि – बोधक पत्र ।
  • भित्तौ – दीवार पर ।
  • तदनन्तरं तत्पश्चात् ।
  • पश्यन्तु – देखो ।
  • अस्माकं कृते – हमारे लिए ।
  • यच्छन्ति – देते हैं।
  • तर्हि – तो |
  • अद्य- आज ।
  • मम हस्ते – मेरे हाथ में।

सरलार्थ:
हे छात्रो! देखो, आज मेरे हाथ में बोधकपत्र हैं।
छात्र – श्रीमान् ! बोधकपत्र में क्या है?
अध्यापक – हे छात्रों ! इन बोधकपत्रों को दीवार पर चिपका दो । तत्पश्चात् स्वयं ही देखो।
छात्र – श्रीमान्! बोधकपत्र में तो सुन्दर चित्र है। श्लोक भी हैं।
अध्यापक – सत्य है। ये सुभाषित हैं। सुन्दर वचन ही सुभाषित होते हैं। ये हमारे लिए उत्तमकार्य के लिए प्रेरणा देते हैं।
श्रीमान् ! हम स्वयं सुभाषित पढ़ेंगे।

(क)
पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥

पदच्छेद :- पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितं मूढैः पाषाण – खण्डेषु रत्न – संज्ञा विधीयते ।
अन्वयः – पृथिव्यां जलम् अन्नं सुभाषितम् (इति) त्रीणि रत्नानि (सन्ति) । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।

भावार्थ:
पृथिव्यां त्रीणि रत्नानि सन्ति । तानि रत्नानि जलम् अन्नं सुभाषितं च भवन्ति । किन्तु मूर्खजना: तु पाषाणखण्डान् रत्नानि इति वदन्ति ।

शब्दार्था:-

  • पृथिव्याम् – पृथ्वी पर ।
  • त्रीणि-तीन ।
  • मूढैः – मूर्ख लोगों के द्वारा।
  • पाषाण – पत्थर |
  • संज्ञा – नाम |

सरलार्थ: 

पृथिवी पर जल, अन्न और सुभाषित – ये तीन ही रत्न हैं। मूर्ख लोगों के द्वारा (हीरा, मोती, पुखराज आदि) पत्थर के टुकड़ों का नाम ‘रत्न’ दिया गया है।

(ख)
पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
पदच्छेद: अयं निजः परः वा इति गणना लघुचेतसाम् उदारचरितानां तु वसुधा एव कुटुम्बकम्।
अन्वयः अयं निजः परः वा इति गणना लघुचेतसां (जनानां भवति) । उदारचरितानां (जनानां) तु वसुधा एव कुटुम्बकम् (भवति)।

भावार्थ: एषः स्वजनः अस्ति, एषः च परः जनः अस्ति इति एतादृशं चिन्तनं तु सङ्कुचितभावयुक्तानां जनानां भवति । येषाम् उदारस्वभावः अस्ति तेषां कृते तु सम्पूर्णा पृथ्वी एव परिवारः भवति ।

शब्दार्था:

  • निजः – मेरा |
  • परः – पराया ।
  • लघु – छोटा ।
  • चेतसाम् – दिल वाले |
  • वसुधा – पृथ्वी ।
  • एव – ही।
  • कुटुम्बकम् – परिवार।

सरलार्थ: 
यह मेरा है, यह पराया है – ऐसी सोच (गणना) छोटे दिल वाले (लोगों) की होती है । उदार हृदय वालों के लिए (सम्पूर्ण) पृथ्वी ही परिवार है।

(ग)
पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
पदच्छेद: उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।
अन्वयः कार्याणि उद्यमेन हि सिद्ध्यन्ति मनोरथैः न (सिद्ध्यन्ति) । (यथा) मृगाः (स्वयं) सुप्तस्य सिंहस्य मुखे न प्रविशन्ति।

भावार्थ:
वयं यानि कार्याणि कुर्मः तानि केवलम् इच्छया न सिद्ध्यन्ति । कार्यस्य सिद्ध्यर्थं परिश्रमः तु आवश्यकः एव । सिंह: यद्यपि शक्तिमान् भवति तथापि आहारस्य कृते सः अपि परिश्रमं करोति । सुप्तस्य सिंहस्य मुखे मृगाः स्वयम् एव न प्रविशन्ति।

शब्दार्था:

  • उद्यमेन परिश्रम से।
  • सिध्यन्ति – सिद्ध होते हैं।
  • मनोरथैः – इच्छाओं से नहीं ।
  • सुप्तस्य – सोए हुए ।
  • प्रविशन्ति प्रवेश कर जाते हैं।

सरलार्थ: कार्य परिश्रम के द्वारा सिद्ध होते हैं, इच्छाओं से नहीं (होते हैं) । (जिस प्रकार) मृग सोए हुए सिंह के मुख में (स्वयं) प्रवेश नहीं कर जाते हैं।
पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6(घ)
पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥
पदच्छेद: अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते आयुः विद्या यशः बलम् ।
अन्वयः नित्यम् अभिवादनशीलस्य वृद्धोपसेविनः तस्य आयुः विद्या यशः बलम् (च इति) चत्वारि वर्धन्ते ।

भावार्थ:
यः जनः सर्वदा वृद्धानां ज्येष्ठानां च सेवां सम्मानं च करोति तथा च यः तान् सविनयं प्रणमति, तस्य जनस्य आयुः विद्या यशः बलं च वर्धन्ते ।

शब्दार्था:

  • अभिवादनशीलस्य – जो प्रणाम करता है।
  • नित्यम् – प्रतिदिन / सदा ।
  • वृद्धोपसेविनः – जो वृद्ध लोगों की सेवा करता है।
  • चत्वारि – चार |
  • तस्य – उसकी ।

सरलार्थ:
सदा (बड़ों को) प्रणाम करने वाले का, वृद्धों की सेवा करने वाले उस (व्यक्ति) की आयु, विद्या, यश और बल चारों बढ़ते हैं।

(ङ)

पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥

पदच्छेद: उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः षड् एते यत्र वर्तन्ते तत्र देवः सहायकृत् ।

अन्वयः यत्र उद्यमः साहसं धैर्यं बुद्धि; शक्तिः पराक्रमः च एते षड् वर्तन्ते तत्र देवः सहायकृत् (भवति) । 

भावार्थ: यः जनः परिश्रमं करोति, साहसं करोति, धैर्यं धरति, बुद्धेः प्रयोगं करोति, बलशाली वर्तते, पराक्रमी च वर्तते तस्य कार्ये परमेश्वरः अपि सहायतां करोति ।

शब्दार्था:

  • उद्यमः परिश्रम |
  • षड् – छह ।
  • वर्त्तन्ते – वर्तमान हैं।
  • देव: – भाग्य या परमात्मा ।
  • एते – ये ।
  • यत्र – जहाँ ।
  • सहायकृत् – सहायता करने वाला ।

सरलार्थ: जहाँ परिश्रम, साहस, धैर्य, बुद्धि, शक्ति और पराक्रम- ये छह (चीजें) वर्तमान हैं, वहाँ भाग्य सहायता करता है।

(च)

पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥

पदच्छेदः विद्या ददाति विनयं विनयात् याति पात्रतां पात्रत्वात् धनम् आप्नोति धनात् धर्मम् ततः सुखम् ।

अन्वयः विद्या विनयं ददाति (मनुष्य) विनयात् पात्रतां याति पात्रत्वात् धनम् आप्नोति, धनात् धर्म ततः सुखम् (च आप्नोति) ।

भावार्थ: विद्या विनयं ददाति विनयकारणेन जनः योग्यतां प्राप्नोति, योग्यः जनः सरलतया धनम् अर्जयति, धनेन धर्मम् आचरति धर्मस्य आचरणेन जनः सुखं प्राप्नोति, अतः विद्या अवश्यमेव सुखं ददाति ।

शब्दार्था:

  • ददाति – देती है।
  • याति – प्राप्त होता है।
  • पात्रताम् – योग्यता को ।
  • आप्नोति – प्राप्त करता है।
  • ततः- तत्पश्चात् ।

सरलार्थ: विद्या विनय देती है। विनय से योग्यता को प्राप्त होता है। योग्य होने से (व्यक्ति) धन को प्राप्त करता है। धन से धर्म को तथा तत्पश्चात् सुख को ( प्राप्त करता है)।

(छ)
पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।

पदच्छेद: अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते जननी जन्मभूमिः च स्वर्गात् अपि गरीयसी ।

अन्वयः हे लक्ष्मण ! स्वर्णमयी अपि लङ्का मे (मह्यं) न रोचते । यतो हि जननी जन्मभूमिः च स्वर्गात् अपि गरीयसी (भवति) ।

भावार्थ: श्रीरामः लक्ष्मणं कथयति यत् हे लक्ष्मण ! यद्यपि का स्वर्णमयी अस्ति तथापि लङ्कायां निवासः न मह्यं रोचते, यतः जननी जन्मभूमिः च इति द्वयं स्वर्गात् । अपि श्रेष्ठम् अस्ति । अत: मातृभूमौ निवासः उचितः ।

शब्दार्था: 

  • अपि भी।
  • स्वर्णमयी – सोने से निर्मित।
  • मे – मुझे ।
  • रोचते – रुचिकर लगती है।
  • स्वर्गादपि – (स्वर्गात्+अपि ) – स्वर्ग से भी।
  • गरीयसी– बढ़कर |

सरलार्थ: हे लक्ष्मण! स्वर्णनिर्मित भी लङ्का मुझे रुचिकर नहीं लगती है। (कारण कि) जननी और जन्मभूमि स्वर्ग से भी बढ़कर है।

(ज)
पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥
पदच्छेद: पुस्तकस्था तु या विद्या परहस्तगतं धनम् कार्यकाले समुत्पन्ने न सा विद्या न तद् धनम्।
अन्वयः पुस्तकस्था तु या विद्या ( अस्ति), परहस्तगतं (च यद्) धनम् (अस्ति), (तद् उभयम् अपि ) कार्यकाले समुत्पन्ने (सति ) – न सा विद्या न (च) तद् धनम् (स्वस्य उपयोगाय भवति ) ।

भावार्थ: कस्यचित् समीपे अनेकानि पुस्तकानि सन्ति किंतु यदि तानि न कदापि पठितानि तर्हि पुस्तके लिखितं ज्ञानं समागते अवसरे सहायकं न भवति, अपितु, बुद्धिस्था विद्या एव कार्यं साधयति । एवमेव अन्येभ्यः प्रदत्तं धनम् अपि समागते अवसरे सहायकं न भवति, स्वहस्ते यत् धनं भवति तदेव धनं कार्यं साधयति इति।

शब्दार्था:

  • पुस्तकस्था – पुस्तक में स्थित ।
  • या – जो ।
  • परहस्त – पराए हाथ में।
  • गतम् – गया हुआ।
  • कार्यकाले – काम के समय ।
  • समुत्पन्ने – आने पर ।

सरलार्थ: पुस्तक में स्थित जो ज्ञान और पराए हाथ में गया हुआ धन-समय पड़ने पर न तो वह ज्ञान और न वह धन उपयोग के लिए होता है।

The document पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|78 docs|15 tests

FAQs on पृथिव्यां त्रीणि रत्नानि Chapter Notes - Sanskrit for class 6

1. पृथिव्यां त्रीणि रत्नानि का अर्थ आहे ?
Ans. "पृथिव्यां त्रीणि रत्नानि" म्हणजे पृथ्वीवर तीन मूल्यवान वस्तू आहेत, ज्यात सोने, चांदी, आणि मोती यांचा समावेश होतो. या रत्नांचे महत्त्व आणि उपयोग विविध सांस्कृतिक आणि आर्थिक संदर्भात केले जातात.
2. या रत्नांचे महत्त्व काय आहे ?
Ans. या रत्नांचे महत्त्व त्यांच्या सौंदर्यामुळे आणि आर्थिक मूल्यामुळे आहे. सोने आणि चांदी यांचा उपयोग गहूणामध्ये आणि भांडवली गुंतवणूक म्हणून केला जातो, तर मोती अनेकदा दागिन्यात वापरला जातो.
3. सोने, चांदी, आणि मोती यांच्यातील मुख्य फरक काय आहे ?
Ans. सोने हे एक मौल्यवान धातू आहे, ज्याचे वैशिष्ट्य म्हणजे त्याची चमक आणि कमी ऑक्सिडेशन. चांदी ही दुसरी मौल्यवान धातू आहे, जी सोनेपेक्षा कमी महाग आहे पण तिचे उपयोग विविध उद्योगांमध्ये केले जातात. मोती एक जैविक रत्न आहे, जो समुद्रातल्या शिंपल्यांमधून तयार होतो.
4. त्रीणि रत्नानि का उपासना केली जाते ?
Ans. त्रीणि रत्नानि म्हणजे सोने, चांदी, आणि मोती यांच्या उपासना धार्मिक आणि सांस्कृतिक कारणांसाठी केली जाते. हे रत्न शुभ समजले जातात आणि यांना धन, समृद्धी आणि सौंदर्याचे प्रतीक मानले जाते.
5. या रत्नांचा वापर कुठे केला जातो ?
Ans. या रत्नांचा वापर दागिन्यात, सजावटीच्या वस्तूंमध्ये, आणि आर्थिक गुंतवणूक म्हणून केला जातो. सोने आणि चांदीचे सिक्के, आभूषण, आणि विविध कलेत यांचा समावेश आहे, तर मोती विशेषत: हार, अंगठ्या, आणि इतर सजावटीच्या वस्तूंमध्ये वापरला जातो.
Related Searches

study material

,

पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

,

पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

,

Summary

,

past year papers

,

Previous Year Questions with Solutions

,

shortcuts and tricks

,

practice quizzes

,

Important questions

,

Semester Notes

,

पृथिव्यां त्रीणि रत्नानि Chapter Notes | Sanskrit for class 6

,

Extra Questions

,

Sample Paper

,

video lectures

,

Viva Questions

,

Objective type Questions

,

MCQs

,

ppt

,

Free

,

pdf

,

Exam

,

mock tests for examination

;