Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  Worksheet: एष: क: ? एषा का ? एतत् किम् ?

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6 PDF Download

प्रश्न 1: चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 2: उदाहरणानुसारं प्रदत्तशब्दस्य त्रिषु वचनेषु रूपाणि लिखत-
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 3: उदाहरणं दृष्ट्वा क्रियापदानां रिक्तस्थानानि पूरयत-

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 4: चित्राणि दृष्ट्वा वाक्यानि पूरयत-
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 5: वाटिकां दृष्ट्वा लिखत तत्र किं किम् अस्ति?
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 6: अधः दत्तानि चित्राणि ध्यानेन पश्यत। वाक्यं च पठित्वा लिखत, ‘एषः कः अस्ति?’-
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 7: चित्रं दृष्ट्वा वाक्यानि पूरयत-
(क) एषा का?
____________ गायिका।
सा किं करोति?
सा ________________।
किं सा लिखति?
सा न ____________ सा तु ____________।
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(ख) एते के?
____________ छात्रे।
एते किं कुरुतः।
एते ______________।
किम् एते तिष्ठतः।
नहि, एते न ____________, एते तु ___________।

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(ग) एताः का:?
एता: ___________।
एताः किं कुर्वन्ति?
एता: ___________।
किं एताः पठन्ति?
नहि, एता: न _____________, एता: तु ___________।
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(घ) एतत् किम् अस्ति?
एतत् ______________ अस्ति।
एतत् किं करोति?
एतत् _____________।
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(ङ) एते के स्तः?
एते ________________ स्तः।
किम् एते विकसतः?
आम् एते ______________।
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(च) एतानि कानि सन्ति?
एतानि _____________ सन्ति।
किम् एतानि चलन्ति।
आम्, एतानि ______________।
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 8: कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-
यथा- सः गजः अस्ति। (सः / तौ)
(क) __________________ क्रीडकाः सन्ति। (तौ/ते)
(ख) __________________ धावकौ स्तः। (सः/तौ)
(ग) __________________ छात्रः लिखति। (एष:/एतौ)
(घ) __________________ दीपकौ ज्वलतः। (एषः/एतौ)
(ङ) __________________ अश्वाः धावन्ति (एतौ/एते)
(च) __________________ वानरौ कूर्दतः। (तौ/ते)

प्रश्न 9: पुंलिङ्गशब्दान् स्त्रीलिङ्गशब्दान् नपुंसकलिङ्गशब्दान् च पृथक् पृथक् कृत्वा लिखत-
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 10: पदानि संयोज्य वाक्यानि रचयत-
क – ख
भ्रमराः – खादतः = _____________________
खगाः – गायति = _____________________
वृक्षा: – उड्डयन्ति = _____________________
बालिका: – फलन्ति = _____________________
छात्रा – गुञ्जन्ति = _____________________
तौ – पठति = _____________________
कोकिला – नृत्यन्ति = _____________________

प्रश्न 11: निम्नलिखितवाक्यानि निर्देशानुसारम् परिवर्तयत-
यथा- एतत् पुस्तकम्। – (बहुवचने) – एतानि पुस्तकानि

(क) एतानि पत्राणि। – (एकवचने) – _____________________
(ख) कमलम् विकसति। – (बहुवचने) – _____________________
(ग) चक्रम् चलति। – (द्विवचने) – _____________________
(घ) एषः गजः – (द्विवचने) – _____________________
(ङ) एताः मालाः। – (एकवचने) – _____________________
(च) अश्वः धावति। – (बहुवचने) – _____________________

प्रश्न 12: निम्नलिखितानां शब्दानाम् लिङ्गपरिवर्तनं कुरुत-
यथा- बाल: = बाला

(क) गायकः = _____________________
(ख) चालकः = _____________________
(ग) सः = _____________________
(घ) बालकः = _____________________
(ङ) चिकित्सक: = _____________________
(च) छात्रः = _____________________
(छ) अध्यापकः = _____________________
(ज) अज: = _____________________
(झ) वृद्धः = _____________________
(ञ) चटकः = _____________________

प्रश्न 13: कोष्ठकात् उपयुक्तं सर्वनामपदं चित्वा रिक्तस्थाने लिखत- 
यथा- पुष्पाणि विकसन्ति। एतानि विकसन्ति। (एतत्/एतानि)

(क) व्यजनम् चलति। ________________ चलति। (एतत्/एते)
(ख) खगः उत्पतति। ________________ उत्पतति। (स:/तौ)
(ग) बालिका हसति। ________________ हसति। (सा/स:)
(घ) अश्वाः धावन्ति। ________________ धावन्ति। (सः/ते)
(ङ) पत्राणि पतन्ति। ________________ पतन्ति। (एते/एतानि)
(च) चक्रे भ्रमतः। ________________ भ्रमतः। (एतत्/एते)

प्रश्न 14: प्रत्येकं चित्रं दृष्ट्वा द्वे द्वे वाक्ये रचयत-
यथा-
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6(i) एषः सिंहः अस्ति।
(ii) एषः गर्जति।

(क)
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(i) __________________
(ii) __________________

(ग)
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(i) __________________
(ii) __________________

(घ)
Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(i) __________________
(ii) 
__________________

प्रश्न 15: मञ्जूषातः उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

यथा- वृक्षः – फलति।
(क) गायकाः = ____________________
(ख) सिंह: = ____________________
(ग) छात्रा: = ____________________
(घ) गजौ = ____________________
(ङ) बालाः = ____________________
(च) वानरौ = ____________________
(छ) मयूरः = ____________________
(ज) सौचिकः = ____________________

The document Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|63 docs|15 tests

FAQs on Worksheet: एष: क: ? एषा का ? एतत् किम् ? - Sanskrit for class 6

1. एष: क: ?
Ans. एष: शब्दस्य अर्थं 'अयं' इति, यः सर्वं प्रकटयति। एष: इत्युक्ते निश्चयेन कश्चन विशेषः दर्शितः अस्ति।
2. एषा का ?
Ans. एषा शब्दस्य अर्थं 'अयम्' इति द्योतयति। एषा इति उक्ते विशेषतः स्त्रीलिङ्गस्य वस्तु वा व्यक्तिः सूच्यते।
3. एतत् किम् ?
Ans. एतत् शब्दस्य अर्थं 'एष' इति, यः किञ्चित् विशेषं दर्शयति। एतत् इत्युक्ते वस्तु वा विषयः विशेषतः दर्शितः अस्ति।
4. एषः कः ?
Ans. एषः शब्दस्य अर्थं 'अयं कः' इति, यः व्यक्तिं वा वस्तुं सूचयति। एषः इति उक्ते कश्चित् विशेष पुरुषः दर्शितः अस्ति।
5. एषा कः ?
Ans. एषा कः इति प्रश्नं स्त्रीलिङ्गस्य विशेषे व्यक्ति वा वस्तुं सूचयति। एषा इत्युक्ते स्त्रीलिङ्गस्य विशेषं व्यक्तिं दर्शयति।
Related Searches

Semester Notes

,

MCQs

,

Viva Questions

,

Previous Year Questions with Solutions

,

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

,

practice quizzes

,

pdf

,

mock tests for examination

,

study material

,

Summary

,

ppt

,

past year papers

,

Sample Paper

,

Free

,

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

,

Objective type Questions

,

Worksheet: एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

,

shortcuts and tricks

,

video lectures

,

Extra Questions

,

Important questions

,

Exam

;