प्रश्न 1: चित्रं दृष्ट्वा उदाहरणानुसारं द्वे वाक्ये रचयत-
प्रश्न 2: उचितशब्दैः रिक्तस्थानानि पूरयत-

प्रश्न 3: अस् धातुरूपेषु उचितशब्दैः रिक्तस्थानानि पूरयत-
प्रश्न 4: उदाहरणानुगुणं पट्टिकातः उचितं पदं गृहीत्वा रिक्तस्थानानि पूरयत-
यथा- सा गायिका अस्ति।
(क) वयम् अध्यापकाः ____________________।
(ख) त्वं नर्तकः ____________________।
(ग) आवां परिचारकौ ____________________।
(घ) यूयं न्यायाधीशाः ____________________।
(ङ) अहं कृषकः ____________________।
(च) युवां सौचिकौ ____________________।
(छ) तौ आरक्षकौ ____________________।
(ज) ताः चिकित्सिका: ____________________।
प्रश्न 5: कोष्ठकात् उचितं पदं गृहीत्वा रिक्तस्थानानि पूरयत-
(क) _______________ प्रधानाचार्या अस्मि। (अहं/त्वं)
(ख) _______________ अभिनेता असि। (त्वम्/युवाम्)
(ग) _______________ आरक्षकाः स्मः। (यूयम्/वयम्)
(घ) _______________ गायिकाः स्थ। (युवाम्/यूयम्)
(ङ) _______________ नर्तकौ स्थ:। (युवाम्/आवाम्)
(च) _______________ वैद्यौ स्व:। (अहम्/आवाम्)
प्रश्न 6: अधोलिखितानि चित्राणि दृष्ट्वा उदाहरणानुगुणं वाक्यानि लिखन्तु-
प्रश्न 7: उदाहरणानुसारं उत्तराणां प्रश्ननिर्माणं कुर्वन्तु-
यथा- त्वम् अध्यापकः। – कः अध्यापकः? – त्वं कः?
(क) अहं कृषकः। __________________ __________________
(ख) युवां श्रमिकौ। __________________ __________________
(ग) वयं तन्त्रज्ञाः। __________________ __________________
(घ) त्वं पाचिका। __________________ __________________
(ङ) आवां सौचिकौ। __________________ __________________
(च) यूयं आपणिकाः। __________________ __________________
प्रश्न 8: उचितधातुरूपैः रिक्तस्थानानि पूरयत-
प्रश्न 9: मञ्जूषातः उचितं क्रियापदं चित्वा वाक्यानि पूरयत-
(क) अहं = __________________
(ख) यूयं = __________________
(ग) आवां = __________________
(घ) युवां = __________________
(ङ) वयं = __________________
(च) त्वं = __________________
प्रश्न 10: निर्देशानुसारं परिवर्तनं कुरुत-
यथा- अहं गायामि। – (बहुवचने) – वयं गायामः।
(क) त्वं लिखसि। – (बहुवचने) – _______________________
(ख) वयं गच्छामः। – (एकवचने) – _______________________
(ग) अहं पठामि। – (बहुवचने) – _______________________
(घ) आवां क्रीडावः। – (एकवचने) – _______________________
(ङ) युष्माकं वस्त्राणि। – (एकवचने) – _______________________
(च) मम पुस्तकम्। – (बहुवचने) – _______________________
(छ) त्वं खादसि। – (द्विवचने) – _______________________
प्रश्न 11: अधोलिखितवर्गप्रहेलिकायां कर्मचारिणां नामानि सन्ति। उदाहरणानुसारं तानि चिह्नीकुरुत लिख च।
प्रश्न 12: अधोलिखितशब्दरूपेषु उचितशब्दैः रिक्तस्थानानि पूरयन्तु-
प्रश्न 13: उदाहरणानुसारं चित्रं दृष्ट्वा द्वे वाक्ये रचयत-
|
30 videos|63 docs|15 tests
|
| 1. अहं च त्वं च पाठ का मुख्य विषय क्या है ? | ![]() |
| 2. इस पाठ में कौन-कौन से पात्र हैं ? | ![]() |
| 3. पाठ का संदेश क्या है ? | ![]() |
| 4. इस पाठ में किस प्रकार की भाषा का उपयोग किया गया है ? | ![]() |
| 5. अहं च त्वं च पाठ से हमें क्या सीखने को मिलता है ? | ![]() |