Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  Worksheet: अहं च त्वं च

Worksheet: अहं च त्वं च | Sanskrit for class 6 PDF Download

प्रश्न 1: चित्रं दृष्ट्वा उदाहरणानुसारं द्वे वाक्ये रचयत-
Worksheet: अहं च त्वं च | Sanskrit for class 6

प्रश्न 2: उचितशब्दैः रिक्तस्थानानि पूरयत-
Worksheet: अहं च त्वं च | Sanskrit for class 6Worksheet: अहं च त्वं च | Sanskrit for class 6

प्रश्न 3: अस् धातुरूपेषु उचितशब्दैः रिक्तस्थानानि पूरयत-
Worksheet: अहं च त्वं च | Sanskrit for class 6प्रश्न 4: उदाहरणानुगुणं पट्टिकातः उचितं पदं गृहीत्वा रिक्तस्थानानि पूरयत-
Worksheet: अहं च त्वं च | Sanskrit for class 6यथा- सा गायिका अस्ति।
(क) वयम् अध्यापकाः ____________________।
(ख) त्वं नर्तकः ____________________।
(ग) आवां परिचारकौ ____________________।
(घ) यूयं न्यायाधीशाः ____________________।
(ङ) अहं कृषकः ____________________।
(च) युवां सौचिकौ ____________________।
(छ) तौ आरक्षकौ ____________________।
(ज) ताः चिकित्सिका: ____________________।

प्रश्न 5: कोष्ठकात् उचितं पदं गृहीत्वा रिक्तस्थानानि पूरयत-
(क) _______________ प्रधानाचार्या अस्मि। (अहं/त्वं) 
(ख) _______________ अभिनेता असि। (त्वम्/युवाम्) 
(ग) _______________ आरक्षकाः स्मः। (यूयम्/वयम्) 
(घ) _______________ गायिकाः स्थ। (युवाम्/यूयम्) 
(ङ) _______________ नर्तकौ स्थ:। (युवाम्/आवाम्) 
(च) _______________ वैद्यौ स्व:। (अहम्/आवाम्)

प्रश्न 6: अधोलिखितानि चित्राणि दृष्ट्वा उदाहरणानुगुणं वाक्यानि लिखन्तु-
Worksheet: अहं च त्वं च | Sanskrit for class 6
प्रश्न 7: उदाहरणानुसारं उत्तराणां प्रश्ननिर्माणं कुर्वन्तु-
यथा- त्वम् अध्यापकः। – कः अध्यापकः? – त्वं कः?
(क) अहं कृषकः। __________________ __________________
(ख) युवां श्रमिकौ। __________________ __________________
(ग) वयं तन्त्रज्ञाः। __________________ __________________
(घ) त्वं पाचिका। __________________ __________________
(ङ) आवां सौचिकौ। __________________ __________________
(च) यूयं आपणिकाः। __________________ __________________

प्रश्न 8: उचितधातुरूपैः रिक्तस्थानानि पूरयत-
Worksheet: अहं च त्वं च | Sanskrit for class 6Worksheet: अहं च त्वं च | Sanskrit for class 6प्रश्न 9: मञ्जूषातः उचितं क्रियापदं चित्वा वाक्यानि पूरयत-
Worksheet: अहं च त्वं च | Sanskrit for class 6

(क) अहं = __________________
(ख) यूयं = __________________
(ग) आवां = __________________
(घ) युवां = __________________
(ङ) वयं = __________________
(च) त्वं = __________________

प्रश्न 10: निर्देशानुसारं परिवर्तनं कुरुत- 
यथा- अहं गायामि। – (बहुवचने) – वयं गायामः।

(क) त्वं लिखसि। – (बहुवचने) – _______________________
(ख) वयं गच्छामः। – (एकवचने) – _______________________
(ग) अहं पठामि। – (बहुवचने) – _______________________
(घ) आवां क्रीडावः। – (एकवचने) – _______________________
(ङ) युष्माकं वस्त्राणि। – (एकवचने) – _______________________
(च) मम पुस्तकम्। – (बहुवचने) – _______________________
(छ) त्वं खादसि। – (द्विवचने) – _______________________

प्रश्न 11: अधोलिखितवर्गप्रहेलिकायां कर्मचारिणां नामानि सन्ति। उदाहरणानुसारं तानि चिह्नीकुरुत लिख च।
Worksheet: अहं च त्वं च | Sanskrit for class 6

Worksheet: अहं च त्वं च | Sanskrit for class 6प्रश्न 12: अधोलिखितशब्दरूपेषु उचितशब्दैः रिक्तस्थानानि पूरयन्तु-
Worksheet: अहं च त्वं च | Sanskrit for class 6

Worksheet: अहं च त्वं च | Sanskrit for class 6प्रश्न 13: उदाहरणानुसारं चित्रं दृष्ट्वा द्वे वाक्ये रचयत-
Worksheet: अहं च त्वं च | Sanskrit for class 6

The document Worksheet: अहं च त्वं च | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|63 docs|15 tests

FAQs on Worksheet: अहं च त्वं च - Sanskrit for class 6

1. अहं च त्वं च पाठ का मुख्य विषय क्या है ?
Ans. अहं च त्वं च पाठ में मित्रता और आपसी संबंधों के महत्व को बताया गया है। इसमें यह समझाया गया है कि कैसे हम एक-दूसरे के साथ संवाद करके अपने रिश्तों को मजबूत बना सकते हैं।
2. इस पाठ में कौन-कौन से पात्र हैं ?
Ans. इस पाठ में मुख्य रूप से दो पात्र हैं - 'अहं' और 'त्वं'। ये दोनों पात्र एक-दूसरे के साथ बातचीत करते हैं और अपने विचारों और भावनाओं को साझा करते हैं।
3. पाठ का संदेश क्या है ?
Ans. पाठ का मुख्य संदेश यह है कि आपसी समझ और सहयोग से हम अपने संबंधों को और मजबूत बना सकते हैं। यह हमें सिखाता है कि एक-दूसरे की भावनाओं को समझना कितना महत्वपूर्ण है।
4. इस पाठ में किस प्रकार की भाषा का उपयोग किया गया है ?
Ans. इस पाठ में सरल और स्पष्ट भाषा का उपयोग किया गया है। यह कक्षा 6 के छात्रों के लिए उपयुक्त है और इसे आसानी से समझा जा सकता है।
5. अहं च त्वं च पाठ से हमें क्या सीखने को मिलता है ?
Ans. अहं च त्वं च पाठ से हमें यह सीखने को मिलता है कि मित्रता और सहयोग से हम जीवन में कठिनाइयों का सामना कर सकते हैं। यह पाठ हमें सिखाता है कि संवाद करने से रिश्तों में सुधार होता है।
Related Searches

Viva Questions

,

Worksheet: अहं च त्वं च | Sanskrit for class 6

,

Important questions

,

Objective type Questions

,

Previous Year Questions with Solutions

,

Free

,

pdf

,

past year papers

,

video lectures

,

ppt

,

MCQs

,

Worksheet: अहं च त्वं च | Sanskrit for class 6

,

Worksheet: अहं च त्वं च | Sanskrit for class 6

,

Extra Questions

,

Exam

,

practice quizzes

,

study material

,

Sample Paper

,

Semester Notes

,

Summary

,

shortcuts and tricks

,

mock tests for examination

;