Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  Worksheet: त्वम् आपणं गच्छ

Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6 PDF Download

प्रश्न 1: निम्नलिखितनाट्यांशानाम् सरलार्थं लिखत-
(क) अम्बा – राकेश! कुत्र असि? अत्र आगच्छ।
राकेशः – आम् अम्ब! कथय किं कार्यं करवाणि?
अम्बा – अद्य तव तातः कार्यालयात् विलम्बेन आगमिष्यति।
त्वम् आपणं गच्छ। वस्तूनि आनय।
वस्तूनां नामावली अपि अत्र अस्ति।
राकेशः – अस्तु। स्यूतं ददातु। वस्तूनां नामावलीम् अहं स्वीकरोमि।
अम्बा – स्वीकुरु। धनम् अपि नय।
राकेशः – अम्ब! इतोऽपि एकं वस्तु स्वीकरवाणि?
अम्बा – चाकलेहम् इच्छति खलु वत्स! जानातु अधिकं चाकलेह-खादनं स्वास्थ्याय हानिकरं भवति।
राकेशः – केवलम् अद्य एव स्वीकरोमि।
सरलार्थ:
_____________________________________________________________
_____________________________________________________________
_____________________________________________________________
_____________________________________________________________
_____________________________________________________________
_____________________________________________________________

(ख) राकेशः – महोदय! नीलवर्णा लेखनी अस्ति किम्?
आपणिकः – आम् अस्ति।
राकेश: – एकं चाकलेहम् एकां लेखनीं च ददातु। तस्य मूल्यम् अपि योजयतु।
आपणिकः – अस्तु। लेखन्याः विंशतिं रूप्यकाणि चाकलेहस्य दश रूप्यकाणि च योजयामि।
आहत्य नवत्यधिकानि चत्वारि शतानि (४९०) रूप्यकाणि ददातु।
राकेशः – आम्, पञ्च शतानि (५००) रुप्यकाणि सन्ति। स्वीकरोतु, अवशिष्टं च ददातु।
आपणिकः – सर्वं स्यूते स्थापितम् अस्ति। दश (१०) रुप्यकाणि अवशिष्टानि, स्वीकरोतु।
राकेशः – अस्तु। धन्यवादः।
आपणिकः – पुनरपि आगच्छतु।
सरलार्थ:-
_____________________________________________________________
_____________________________________________________________
_____________________________________________________________
_____________________________________________________________
_____________________________________________________________
_____________________________________________________________

प्रश्न 2: निम्नलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखन्तु-
राकेशः – महोदय! कृपया एतां नामावलीं पश्यतु, वस्तूनि च ददातु।
आपणिकः – पश्यामि।

  • मुद्रः – अर्धकिलोमितः
  • शर्करा – एककिलोमितः
  • गुडः – एक किलोमिता
  • द्विदलम् – एककिलोमितम्
  • सर्षपः – पादकिलोमितः

सर्वं सिद्धम् अस्ति। स्यूतं ददातु तत्र स्थापयामि।
राकेश: – अस्तु, कति रूप्यकाणि यच्छानि?
आपणिकः – चत्वारि शतानि षष्टिं (४६०) च रूप्यकाणि ददातु।
राकेशः – महोदय! नीलवर्णा लेखनी अस्ति किम्?
आपणिकः – आम् अस्ति।

I. एकपदेन उत्तरत-
(क) राकेशः कतिकिलोमितः मुद्गः दातुं कथयति ?
_____________________________________________

(ख) आपणिकः वस्तूनि कस्मिन् स्थापयति?
_____________________________________________

II. पूर्णवाक्येन उत्तरत-
आपणिकः कति रूप्यकाणि दातुं कथयति?
_____________________________________________

III. निर्देशानुसारम् उत्तरत-
(क) ‘कलमम्’ इति पदस्य किं समानार्थकपदं नाट्यांशे प्रयुक्तम्?
_____________________________________________

(ख) ‘स्वीकरवाणि’ इति पदस्य किं विपरीतार्थकपदं नाट्यांशे प्रयुक्तम्?
_____________________________________________

(ग) नाट्यांशात् एकम् अव्ययपदं चित्वा लिखत?
_____________________________________________

(घ) नाट्यांशात् एकं क्रियापदं चित्वा लिखत?
_____________________________________________

प्रश्न 3: शब्दानाम् अर्थैः सह मेलनं कुरुत-
Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6

प्रश्न 4: पट्टिकातः उचितं पर्यायपदं चित्वा लिखत-
आहर, गृहाण, वाहनानाम्, आपणवीथिम्, प्रसवेम्, सिता
पदानि – पर्यायपदानि
(क) नय – _______________________________________
(ख) विपणिम् – _______________________________________
(ग) आनय – _______________________________________
(घ) शर्करा – _______________________________________
(ङ) स्यूतम् – _______________________________________
(च) यानानाम् – _______________________________________

प्रश्न 5: नाट्यांशात् अव्ययपदानि चित्वा लिखत-
सर्वं सिद्धम् अस्ति। स्यूतं ददातु तत्र स्थापयामि।
राकेशः – अस्तु, कति रूप्यकाणि यच्छानि?
आपणिकः – चत्वारि शतानि षष्टिं (४६०) च रूप्यकाणि ददातु।
राकेश: – महोदय! नीलवर्णा लेखनी अस्ति किम्?
आपणिकः – आम् अस्ति।
राकेशः – एकं चाकलेहम् एकां लेखनीं च ददातु। तस्य मूल्यम् अपि योजयतु।
___________________________________________
___________________________________________

प्रश्न 6: नाट्यांशात् लोट्लकारस्य पदानि चित्वा लिखत-
राकेशः – आम्, पञ्च शतानि (५००) रुप्यकाणि सन्ति। स्वीकरोतु, अवशिष्टं च ददातु।
आपणिकः – सर्वं स्यूते स्थापितम् अस्ति। दश (१०) रुप्यकाणि अवशिष्टानि, स्वीकरोतु।
राकेशः – अस्तु। धन्यवादः।
आपणिकः – पुनरपि आगच्छतु।
_______________________________________
_______________________________________

प्रश्न 7: उदाहरणानुसारं लट्लकारस्य पदानां लोट्लकारे परिवर्तनं कुरुत-
लट्लकारः – लोट्लकारः
यथा- आगच्छति – आगच्छतु
(क) ददाति – ___________________________________________ 
(ख) योजयति – ___________________________________________ 
(ग) गच्छति – ___________________________________________ 
(घ) स्वीकरोति – ___________________________________________ 
(ङ) अस्ति – ___________________________________________ 
(च) पश्यति – ___________________________________________ 
(छ) आनयति – ___________________________________________ 
(ज) जानाति – ___________________________________________

प्रश्न 8: लोट्लकारस्य धातुरूपाणि उचितपदैः पूरयत-
Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6प्रश्न 9: लोट्लकारस्य उचितधातुरूपैः रिक्तस्थानानि पूरयत-
Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6

Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6

प्रश्न 10: उचितधातुरूपं चित्वा रिक्तस्थानपूर्तिं कुरुत-
(क) बालकः मार्गे सावधानं पारं _____________________________। (गच्छतु / गच्छन्तु)
(ख) त्वम् आपणं _____________________________। (गच्छ / गच्छतु)
(ग) राकेश! अत्र _____________________________। (आगच्छ / आगच्छत)
(घ) किम् अहं चाकलेहम् _____________________________। (स्वीकुरु / स्वीकरवाणि)
(ङ) छात्राः ध्यानेन पाठं _____________________________। (पठतु / पठन्तु)
(च) हे बालाः! सदैव सत्यं _____________________________। (वदत / वदन्तु)
(छ) जनाः सदैव पौष्टिकं भोजनं _____________________________। (खादतु / खादन्तु)
(ज) वयम् गुरुजनान् _____________________________। (नमानि / नमाम)

प्रश्न 11: निम्नलिखितपदानां मूलधातुं लकारं पुरुषं वचनं च लिखत-
Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6

प्रश्न 12: भावानुसारं वाक्ये (।, ? !) इति चिह्नानि योजयन्तु-
(क) एकां लेखनीं ददातु
___________________________________________

(ख) रामः लक्ष्मणः भरतः शत्रुघ्नः च भ्रातरः आसन्
___________________________________________

(ग) किम् त्वं प्रतिदिनं व्यायामं करोषि
___________________________________________

(घ) अहा रमणीयं दृश्यम्
___________________________________________

(ङ) किम् रमा माला शिखा च नृत्यं कुर्वन्ति
___________________________________________

प्रश्न 13: पट्टिकातः उचितं पदं चित्वा मातापुत्रयोः संवादे रिक्तस्थानानि पूरयत-
गच्छ, क्रीड, आगच्छ, गच्छानि, कुरु, अस्ति, आगच्छामि, स्वीकुरु, अस्तु
माता – अत्र (i) ________________ पुत्र!
पुत्रः – मातः! (ii) __________________।
माता – इदं फलानां रसं (iii) __________________ पिब च। पुनः व्यायामाय उद्यानं (iv) __________________।
पुत्रः – (v) ________________ मातः! इदं तु स्वास्थ्यकरं स्वादिष्टं च (vi) __________________।
माता – इदं स्वास्थ्याय अतीव लाभकरं भवति।
पुत्रः – किम् अहम् अधुना (vii) ________________?
माता – आम्! मित्रेण सह एकहोरापर्यन्तं उद्याने (viii) ________________ व्यायामं च (ix) __________________।

The document Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|63 docs|15 tests

FAQs on Worksheet: त्वम् आपणं गच्छ - Sanskrit for class 6

1. त्वम् आपणं गच्छ के विषये आहे ?
Ans. "त्वम् आपणं गच्छ" हा एक संस्कृत वाचन आहे जो व्यक्तीच्या गमनाच्या संदर्भात आहे. यात आपल्याला गमनाच्या क्रियाविशयी माहिती दिली जाते आणि त्यात व्यक्तीच्या प्रवासाची प्रक्रिया सांगितली जाते.
2. "त्वम् आपणं गच्छ" या वाचनाची मुख्य थीम काय आहे ?
Ans. या वाचनाची मुख्य थीम म्हणजे गमन आणि प्रवास. यात व्यक्तीच्या भावनांची, विचारांची आणि अनुभवांची माहिती दिली जाते, ज्यामुळे वाचन अधिक अर्थपूर्ण बनते.
3. "त्वम् आपणं गच्छ" या वाचनातून आपल्याला काय शिकता येईल ?
Ans. या वाचनातून आपल्याला गमनाची महत्त्वता, प्रवासाच्या अनुभवांची समज आणि जीवनातच्या विविध अवस्थांबद्दल शिकता येईल. यामुळे आपल्याला गमनाच्या प्रक्रियेचे गूढ समजून घेता येईल.
4. या वाचनात कोणते मुख्य पात्रे आहेत ?
Ans. "त्वम् आपणं गच्छ" वाचनात मुख्य पात्र म्हणजे त्या व्यक्ती, ज्याने प्रवास करण्याचा निर्णय घेतला आहे. त्याच्या सहलीतील इतर व्यक्तीही कधीकधी उल्लेखित केल्या जातात, ज्यामुळे कथा अधिक समृद्ध होते.
5. "त्वम् आपणं गच्छ" या वाचनाचा संभाव्य परीक्षा प्रश्न काय असू शकतो ?
Ans. संभाव्य परीक्षा प्रश्न म्हणजे "त्वम् आपणं गच्छ" वाचनाच्या मुख्य थीमवर आधारित एक प्रश्न: "गमनाच्या प्रक्रियेत व्यक्तीच्या भावना कशा व्यक्त केल्या आहेत?"
Related Searches

Previous Year Questions with Solutions

,

practice quizzes

,

Important questions

,

Sample Paper

,

Extra Questions

,

ppt

,

Viva Questions

,

Objective type Questions

,

past year papers

,

Free

,

video lectures

,

Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6

,

Exam

,

mock tests for examination

,

Summary

,

Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6

,

Worksheet: त्वम् आपणं गच्छ | Sanskrit for class 6

,

shortcuts and tricks

,

MCQs

,

pdf

,

Semester Notes

,

study material

;