Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  Chapter Notes: वन्देभारतमातरम्

वन्देभारतमातरम् Class 7 Notes Sanskrit Chapter 1 Free PDF

परिचयः

एषः पाठः "वन्दे भारतमातरम्" नामकं राष्ट्रगीतं विषयति। अयं गीतः बङ्किमचन्द्रचट्टोपाध्यायेन १८८२ तमे वर्षे रचितः। भारतमातुः गौरवं, सौन्दर्यं, समृद्धिं च प्रकटति। एषः गीतः भारतस्य स्वतन्त्रतासङ्ग्रामे प्रेरणादायी अभवत्। कक्षा ४ छात्रेभ्यः सरलं संस्कृतं, भारतस्य च गौरवं बोधति।

मुख्यबिन्दवः

  • राष्ट्रगीतस्य महत्त्वम्: "वन्दे मातरम्" भारतस्य राष्ट्रगीतम् अस्ति। एषः भारतमातुः प्रति प्रणामं, स्नेहं च दर्शति।
  • राष्ट्रध्वजस्य वर्णनम्: ध्वजे केशरः, श्वेतः, हरितः च वर्णाः, मध्ये नीलवर्णचक्रं च शोभति। प्रत्येकं वर्णः विशिष्टं सन्देशं ददाति।
  • भारतस्य सौन्दर्यम्: नद्यः, पर्वताः, तीर्थक्षेत्रं, कृषकानां परिश्रमः च भारतं समृद्धं सुन्दरं च करोति।
  • कृषकानां योगदानम्: कृषकाः स्वेदविन्दुभिः भूमिं सिञ्चन्ति, येन भारतं हरितं सस्यश्यामलं च भवति।
  • विज्ञानस्य यशः: भारतीयाः परमाणुशास्त्रे, आयुधशास्त्रे च यशः प्राप्तवन्तः।
  • गीतस्य प्रेरणा: सर्वं "वन्दे मातरम्" गायन्ति, यत् देशभक्तिं प्रेरति।

विवरण:

प्रथमं भागः (वन्दे मातरम् गीतम्)

  • सुजलां सुफलाम्: भारतं नदीभिः सिक्तं, फलैः समृद्धं च अस्ति।
  • मलयजशीतलाम्: मलयपर्वतस्य शीतलवायुः भारतं सौम्यं करोति।
  • शस्यश्यामलाम्: भारतं हरितं सस्यैः पूर्णं च शोभति।
  • शुभ्रज्योत्स्ना: रात्रौ चन्द्रप्रकाशेन भारतं शोभति।
  • सुहासिनी, सुमधुरभाषिणी: भारतमाता सौम्यं, मधुरं च भाषति।

राष्ट्रध्वजस्य वर्णनम्

  • केशरवर्णः: ध्वजस्य उपरिभागे केशरः साहसस्य, बलिदानस्य च प्रतीकः। सैनिकानां शौर्यं दर्शति।
  • श्वेतवर्णः: मध्ये श्वेतः शान्तेः, सत्यस्य च प्रतीकः।
  • हरितवर्णः: अधः हरितः कृषकानां परिश्रमस्य, समृद्धेः च प्रतीकः।
  • नीलवर्णचक्रम्: मध्ये चक्रं कर्तव्यनिष्ठायाः प्रतीकः।

भारतस्य गौरवम्

  • पर्वतराजः: हिमालयः भारतस्य शिरःमुकुटं यथा शोभति।
  • नद्यः: गङ्गा, यमुना, गोदा च भारतस्य पवित्राः नद्यः।
  • तीर्थक्षेत्रं: वाराणसी, हरिद्वारं, गोवा च तीर्थस्थलानि।
  • कृषकाः: स्वपसीनेन भूमिं सस्यैः पूरयन्ति।
  • विज्ञानम्: परमाणुशास्त्रे, शस्त्रविज्ञाने च भारतीयाः विश्वे प्रसिद्धाः।

काव्यद्वारा शिक्षा:

  • देशभक्तिः: वन्दे मातरम् गीतं देशप्रेमं प्रेरति।
  • कृषकानां सम्मानम्: कृषकाः भारतस्य समृद्धेः आधारः। तान् सम्मानति।
  • साहसस्य महत्त्वम्: सैनिकानां बलिदानं देशस्य गौरवं वर्धति।
  • कर्तव्यम्: ध्वजस्य चक्रं कर्तव्यनिष्ठां शिक्षति।
  • एकता: सर्वं एकत्र गायति, यत् एकतायाः सन्देशं ददाति।

शब्दार्थः

शब्दः

अर्थः

हिन्दी

English

वन्दे

प्रणामं करोमि

प्रणाम करता हूँ

I greet

सुजलाम्

जलैः पूर्णाम्

जल से भरी

Full of water

सुफलाम्

फलैः समृद्धाम्

फल से समृद्ध

Rich with fruits

शस्यश्यामलाम्

सस्यैः हरिताम्

फसलों से हरी

Green with crops

केशरवर्णः

केसरवर्णः

केसरी रंग

Saffron colour

हरितवर्णः

हरितं रङ्गः

हरा रंग

Green colour

श्वेतवर्णः

श्वेतं रङ्गः

सफेद रंग

White colour

कृषकबान्धवाः

कृषकाः

किसान भाई

Our dear farmers

सेदविन्दुभिः

पसीनस्य बिन्दुभिः

पसीने की बूँदों से

By sweat-drops

तीर्थक्षेत्रं

पवित्रं स्थानं

तीर्थस्थल

Holy places

पर्वतराजः

पर्वतानां राजा

पर्वतों का राजा

King of mountains

सस्यश्यामला

सस्यैः पूर्णा

फसलों से भरी

Covered with crops

The document वन्देभारतमातरम् Class 7 Notes Sanskrit Chapter 1 Free PDF is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs

FAQs on वन्देभारतमातरम् Class 7 Notes Sanskrit Chapter 1 Free PDF

1. 'वन्दे भारत मातरम्' का अर्थ क्या है?
Ans.'वन्दे भारत मातरम्' का अर्थ है 'मैं भारत माता को प्रणाम करता हूँ।' यह एक प्रसिद्ध गीत है जो भारतीय स्वतंत्रता संग्राम के दौरान लिखा गया था और आज भी देशभक्ति का प्रतीक माना जाता है।
2. 'वन्दे भारत मातरम्' का इतिहास क्या है?
Ans. 'वन्दे भारत मातरम्' गीत की रचना बंकिम चंद्र चट्टोपाध्याय ने की थी और इसे रवींद्रनाथ ठाकुर ने संगीतबद्ध किया था। यह गीत भारतीय स्वतंत्रता आंदोलन के दौरान लोगों में जागरूकता और एकता का संचार करने के लिए इस्तेमाल किया गया था।
3. इस गीत के प्रमुख भाव क्या हैं?
Ans. 'वन्दे भारत मातरम्' गीत में मातृभूमि के प्रति प्रेम, समर्पण और गर्व का भाव व्यक्त किया गया है। यह गीत देश की सुंदरता और महानता का वर्णन करता है और लोगों को एकजुट होने की प्रेरणा देता है।
4. 'वन्दे भारत मातरम्' का गायन कब और कहाँ किया जाता है?
Ans. 'वन्दे भारत मातरम्' का गायन स्वतंत्रता संग्राम के दौरान और आज भी राष्ट्रीय पर्वों जैसे स्वतंत्रता दिवस और गणतंत्र दिवस पर किया जाता है। यह गीत स्कूलों, कॉलेजों और सरकारी समारोहों में भी गाया जाता है।
5. इस गीत को पढ़ने या सुनने से हमें क्या सीखने को मिलता है?
Ans. 'वन्दे भारत मातरम्' को पढ़ने या सुनने से हमें अपने देश के प्रति गर्व और प्रेम की भावना विकसित होती है। यह हमें एकता, सहिष्णुता और देशभक्ति का पाठ पढ़ाता है, जिससे हम अपने देश के प्रति जिम्मेदार नागरिक बन सकते हैं।
Related Searches

Previous Year Questions with Solutions

,

Free

,

Extra Questions

,

Important questions

,

वन्देभारतमातरम् Class 7 Notes Sanskrit Chapter 1 Free PDF

,

practice quizzes

,

Sample Paper

,

shortcuts and tricks

,

video lectures

,

mock tests for examination

,

Exam

,

MCQs

,

study material

,

वन्देभारतमातरम् Class 7 Notes Sanskrit Chapter 1 Free PDF

,

वन्देभारतमातरम् Class 7 Notes Sanskrit Chapter 1 Free PDF

,

ppt

,

Objective type Questions

,

past year papers

,

Semester Notes

,

Viva Questions

,

Summary

,

pdf

;