Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  NCERT Solutions: न लभ्यते चेत्आम्लं द्राक्षाफलम्

NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्

पृष्ठम् 43: प्रश्नानि

1. एकः शृगालः इति गीतस्य साभिनयं कक्षायां गानं कुर्वन्तु।
उत्तरम्:
छात्राः स्वयमेव कुर्वन्तु।

2. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु-
(क) कः वनं गच्छति? ________________________
उत्तरम्: 
शृगालः

(ख) शृगालः कां पश्यति? ________________________
उत्तरम्: 
द्राक्षालताम्

(ग) शृगालस्य मुखे किं जायते? ________________________
उत्तरम्: 
रस:

(घ) शृगालः किं पश्यति? ________________________
उत्तरम्: 
द्राक्षाफलम्

(ङ) द्राक्षाफलं कुत्र दृश्यते? ________________________
उत्तरम्:
लतासु

(च) किं शृगालः पुनः पुनः उत्पतति? ________________________ (आम्/न)
उत्तरम्: 
आम्

(छ) किम् शृगाल: द्राक्षाफलं प्राप्नोति? ________________________ (आम्/न)
उत्तरम्:


3. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-

(क) शृगालः कथं वनं गच्छति? ________________________
उत्तरम्: 
शृगालः पिपासया बुभुक्षया च वनं गच्छति।

(ख) वनं गत्वा शृगालस्य किं जायते? ________________________
उत्तरम्: 
वनं गत्वा शृगालस्य स्वेदः तृषा च जायते।

(ग) शृगाल: द्राक्षाफलं कुत्र पश्यति? ________________________
उत्तरम्:
शृगालः उपरि लतासु द्राक्षाफलं पश्यति।

(घ) द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते? ________________________
उत्तरम्:
द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे रसः जायते।

(ङ) अन्ते शृगालः किं वदति? ________________________
उत्तरम्:
अन्ते शृगालः वदति यत् द्राक्षाफलम् आम्लम् अस्ति।

NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्

पृष्ठम् 44: प्रश्नानि

4. उपरि प्रदत्तां मञ्जूषां दृष्ट्वा रिक्तस्थानेषु उचित- क्रियापदाति लिखन्तु-

NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्

उत्तरम्:
NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्


5. उदाहरणानुसारम् एकवचनरूपं दृष्ट्वा द्विवचन-बहुवचनरूपाणि लिखन्तु-

NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्उत्तरम्:
(क) वर्धते – वर्धन्ते
(ख) वर्तेथे – वर्तध्वे
(ग) प्रकाश्येते – प्रकाश्यन्ते
(घ) वन्दावहे – वन्दामहे
(ङ) याचेते – याचन्ते
(च) लज्जेथे – लज्जध्वे
(छ) वीक्षेते – वीक्षन्ते
(ज) सेवेथे – सेवध्वे
(झ) वन्देथे – वन्दध्वे
(ञ) शोभेते – शोभन्ते


पृष्ठम् 45: प्रश्नानि

6. उदाहरणानुसारं वाक्यद्वयं लिखन्तु-

NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्

उत्तरम्:
(क) वृक्ष: वर्धते। बालाः वर्धन्ते।
(ख) छात्रः वन्दते। भक्ताः वन्दन्ते।
(ग) वैद्यः वीक्षते। प्रेक्षका: वीक्षन्ते।
(घ) कर्मचारी सेवते। महिलाः सेवन्ते।
(ङ) वृक्षः कम्पते। रुग्णाः कम्पन्ते।

7.  उदाहरणं दृष्ट्वा वाक्यानि उचितरूपैः पूरयन्तु-
(क) शुनकं दृष्ट्वा बालकस्य भयं (जाय्) 
शुनकं दृष्ट्वा बालकस्य भयं जायते।
(ख) मूषकः मार्जारं दृष्ट्वा (पलाय्) _____________________________
(ग) रात्रिकाले मार्गदीपा: (प्रकाश्) _____________________________
(घ) अहं देवं (वन्द्) _____________________________
(ङ) त्वं किमर्थं (लज्ज्) _____________________________
(च) वयं देशं (सेव्) _____________________________
उत्तरम्:

(क) शुनकं दृष्ट्वा बालकस्य भयं जायते।
(ख) मूषकः मार्जारं दृष्ट्वा पलायते।
(ग) रात्रिकाले मार्गदीपाः प्रकाश्यन्ते।
(घ) अहं देवं वन्दे।
(ङ) त्वं किमर्थं लज्जसे।
(च) वयं देशं सेवामहे।

The document NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम् is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs

FAQs on NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्

1. "न लभ्यते चेत् आम्लं द्राक्षाफलम्" का मुख्य विषय क्या है?
Ans. "न लभ्यते चेत् आम्लं द्राक्षाफलम्" कविता में द्राक्षा (अंगूर) के महत्व और उसकी विशेषताओं के बारे में बताया गया है। इसमें यह दर्शाया गया है कि कैसे द्राक्षा का स्वाद और गुण उसके अम्लता पर निर्भर करते हैं।
2. द्राक्षा के गुण क्या हैं और वे किस प्रकार के होते हैं?
Ans. द्राक्षा में कई गुण होते हैं जैसे कि यह पोषक तत्वों से भरपूर होती है, इसमें विटामिन सी, एंटीऑक्सीडेंट, और फाइबर होते हैं। ये गुण स्वास्थ्य के लिए फायदेमंद होते हैं और इसे खाने से शरीर को ताजगी और ऊर्जा मिलती है।
3. इस कविता में 'आम्ल' का क्या अर्थ है?
Ans. कविता में 'आम्ल' का अर्थ होता है खट्टा या तीखा। यह द्राक्षा के स्वाद को दर्शाता है, जो उसकी विशेषता है। आम्लता द्राक्षा के स्वाद में एक महत्वपूर्ण भूमिका निभाती है।
4. कविता का संदेश क्या है?
Ans. कविता का संदेश यह है कि जीवन में विभिन्न अनुभव और स्वाद महत्वपूर्ण होते हैं। आम्लता जीवन का एक हिस्सा है, जो हमें विभिन्न भावनाओं और अनुभवों का सामना करने के लिए प्रेरित करती है।
5. इस कविता से हमें क्या सीखने को मिलता है?
Ans. इस कविता से हमें यह सीखने को मिलता है कि जीवन में संतुलन आवश्यक है। जैसे द्राक्षा का स्वाद उसके अम्लता से निर्धारित होता है, वैसे ही हमारे जीवन में अच्छे और बुरे अनुभव हमें मजबूत बनाते हैं।
Related Searches

Objective type Questions

,

mock tests for examination

,

MCQs

,

video lectures

,

Exam

,

NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्

,

Sample Paper

,

NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्

,

Semester Notes

,

Summary

,

NCERT Solutions for Class 7 Sanskrit Chapter 4 न लभ्यते चेत्आम्लं द्राक्षाफलम्

,

Viva Questions

,

Previous Year Questions with Solutions

,

Free

,

shortcuts and tricks

,

practice quizzes

,

ppt

,

pdf

,

Important questions

,

Extra Questions

,

past year papers

,

study material

;