1.अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु-
(क) क: प्रसिद्ध चिकित्सकः आसीत्?
उत्तरम्: नागार्जुनः
(ख) अन्यस्मिन् दिवसे कौ आगतौ?
उत्तरम्: द्वौ युवकौ
(ग) कः खिन्नः आसीत्?
उत्तरम्: द्वितीय युवक
(घ) रुग्णस्य परिस्थितिः कथम् आसीत्?
उत्तरम्: शोचनीया
(ङ) नागार्जुन: सहायकरूपेण कं चितवान्?
उत्तरम्: द्वितीयं युवकम्
(च) कां विना चिकित्सकः न भवति?
उत्तरम्: सेवाभावनाम्
(छ) नागार्जुनः युवकौ केन मार्गेण गन्तुम् सूचितवान्?
उत्तरम्: राजमार्गेण
2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-
(क) अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म?
उत्तरम्: अहोरात्रं नागार्जुनः प्रयोगशालायाम् कार्यं करोति स्म।
(ख) नागार्जुन: महाराजं किं निवेदितवान्?
उत्तरम्: नागार्जुन: महाराजं निवेदितवान्, “मम चिकित्साकार्याय एक: सहायक: आवश्यकः” इति।
(ग) प्रथमः युवकः कथं कार्यं कृतवान्?
उत्तरम्: प्रथमः युवक: यन्त्रवत् कार्यं कृतवान्।
(घ) द्वितीयः युवक राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?
उत्तरम्: द्वितीय: युवक : राजमार्गे रोगिणं दृष्ट्वा तम् स्वगृहं नीत्वा तस्य सेवाम् अकरोत्।
(ङ) सेवायाः भावनां विना किं न भवेत्?
उत्तरम्: सेवायाः भावनां विना चिकित्सकः न भवेत्।
उत्तरम्:
4. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्ग-रूपाणि लिखन्तु-
उत्तरम्:
5. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु-
यथा- पिता कषायं पिबति। – पिता कषायं पीतवान्।
अहं पुस्तकं नयामि। – अहं पुस्तकं नीतवान् / नीतवती।
(क) युवक: आपणं गच्छति। – ______________________________
(ख) सः रोटिकां खादति। – ______________________________
(ग) महिला वस्त्रं ददाति। – ______________________________
(घ) बालकः द्विचक्रिकातः पतति। – ______________________________
(ङ) पितामही चलच्चित्रं पश्यति। – ______________________________
(च) अहं गृहपाठं लिखामि। – ______________________________
(छ) त्वं कुत्र गच्छसि? – ______________________________
(ज) अश्वाः वने धावन्ति। – ______________________________
(झ) बालिकाः शीघ्रम् आगच्छन्ति। – ______________________________
(ञ) वयं समुद्रतीरे पयोहिमं खादामः। – ______________________________
उत्तरम्:
(क) युवक: आपणं गतवान्।
(ख) सः रोटिकां खादितवान्।
(ग) महिला वस्त्रं दत्तवती।
(घ) बालकः द्विचक्रिकातः पतितवान्।
(ङ) पितामही चलच्चित्रं दृष्ट्वान्।
(च) अहम् गृहपाठं लिखितवान् / लिखितवती।
(छ) त्वम् कुत्र गतवान् / गतवती?
(ज) अश्वाः वने धावितवन्तः।
(झ) बालिकाः शीघ्रम् आगतवत्यः।
(ञ) वयम् समुद्रतीरे पयोहिमं खादतिवन्तः:/खादितवत्यः।
6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति। उपरि दत्तम् अवधेयांशं पठित्वा ‘स्म’ इति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु –_________________________________ (शीर्षकं लिखन्तु)
कृषक: प्रतिदिनं कृषिक्षेत्रं _________________________________ (गच्छ्)। जलसेचनं _________________________________ (कृ)। कीटानां निवारणार्थं जैवौषधं _________________________________ (स्थापय्)। सः कृषिकार्यं सम्यक् _________________________________ (ज्ञा)। अतः अन्ये कृषकाः संशयेन _________________________________ (पृच्छ्)। सः स्वाभिमानेन ___________________________ (जीव्)। अत: ‘अहं कृषक: भूमिपुत्रः’ इति साभिमानं _________________________________ (वद्)। सः क्षेत्रे गोमयं ___________________________ (योजय्), न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका _________________________________ (भव्)। जनाः जालपुटमाध्यमेन तस्य तण्डुलं _________________________________ (क्रीण्)। एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं ___________________________ (जीव्)। सः सर्वान् ____________________________ (वद्) “कृषकः न दीनः न च दरिद्रः परं सर्वेषां पोषक:” इति।
उत्तरम्:
शीर्षक: “कृषकः सर्वेषां पोषकः”
कृषक: प्रतिदिनं कृषिक्षेत्रं गच्छति स्म। जलसेचनं करोति स्म। कीटानां निवारणार्थ जैवौषधं स्थापयति स्म। सः कृषिकार्यं सम्यक् जानाति स्म। अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म। सः स्वाभिमानेन जीवति स्म। अतः ‘अहं कृषक: भूमिपुत्र:’ इति साभिमानं वदति स्म। सः क्षेत्रे गोमयं योजयति स्म न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका भवति स्। जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणान्ति स्म। एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म। सः सर्वान् वदति स्म “कृषकः न दीनः न च दरिद्रः। परं सर्वेषां पोषक:” इति।
9 videos|80 docs|12 tests
|
1. सेवा हि परमो धर्म: का क्या अर्थ है? | ![]() |
2. सेवा करने के क्या लाभ हैं? | ![]() |
3. क्या सेवा केवल किसी विशेष धर्म या समुदाय के लिए होती है? | ![]() |
4. हमें सेवा करने के लिए क्या प्रेरित कर सकता है? | ![]() |
5. बच्चों को सेवा का महत्व कैसे सिखाया जा सकता है? | ![]() |