Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  NCERT Solutions: सेवा हि परमो धर्म:

NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

पृष्ठम् 52: प्रश्नानि

1.अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु-
(क) क: प्रसिद्ध चिकित्सकः आसीत्?
उत्तरम्: नागार्जुनः

(ख) अन्यस्मिन् दिवसे कौ आगतौ? 
उत्तरम्: द्वौ युवकौ

(ग) कः खिन्नः आसीत्? 
उत्तरम्: द्वितीय युवक

(घ) रुग्णस्य परिस्थितिः कथम् आसीत्? 
उत्तरम्: शोचनीया

(ङ) नागार्जुन: सहायकरूपेण कं चितवान्? 
उत्तरम्: द्वितीयं युवकम्

(च) कां विना चिकित्सकः न भवति? 
उत्तरम्: सेवाभावनाम्

(छ) नागार्जुनः युवकौ केन मार्गेण गन्तुम् सूचितवान्? 
उत्तरम्: राजमार्गेण

2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-
(क) अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म?
उत्तरम्:
अहोरात्रं नागार्जुनः प्रयोगशालायाम् कार्यं करोति स्म।

(ख) नागार्जुन: महाराजं किं निवेदितवान्?
उत्तरम्:
नागार्जुन: महाराजं निवेदितवान्, “मम चिकित्साकार्याय एक: सहायक: आवश्यकः” इति।

(ग) प्रथमः युवकः कथं कार्यं कृतवान्?
उत्तरम्: 
प्रथमः युवक: यन्त्रवत् कार्यं कृतवान्।

(घ) द्वितीयः युवक राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?
उत्तरम्: 
द्वितीय: युवक : राजमार्गे रोगिणं दृष्ट्वा तम् स्वगृहं नीत्वा तस्य सेवाम् अकरोत्।

(ङ) सेवायाः भावनां विना किं न भवेत्?
उत्तरम्: 
सेवायाः भावनां विना चिकित्सकः न भवेत्।

पृष्ठम् 53: प्रश्नानि


3. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्ग-रूपाणि लिखन्तु-

NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

उत्तरम्:

NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

4. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्ग-रूपाणि लिखन्तु-

NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

उत्तरम्:
NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म
NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

5. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु-
यथा- पिता कषायं पिबति। – पिता कषायं पीतवान्।
अहं पुस्तकं नयामि। – अहं पुस्तकं नीतवान् / नीतवती।
(क) युवक: आपणं गच्छति। – ______________________________
(ख) सः रोटिकां खादति। – ______________________________
(ग) महिला वस्त्रं ददाति। – ______________________________
(घ) बालकः द्विचक्रिकातः पतति। – ______________________________
(ङ) पितामही चलच्चित्रं पश्यति। – ______________________________
(च) अहं गृहपाठं लिखामि। – ______________________________
(छ) त्वं कुत्र गच्छसि? – ______________________________
(ज) अश्वाः वने धावन्ति। – ______________________________
(झ) बालिकाः शीघ्रम् आगच्छन्ति। – ______________________________
(ञ) वयं समुद्रतीरे पयोहिमं खादामः। – ______________________________
उत्तरम्:

(क) युवक: आपणं गतवान्।
(ख) सः रोटिकां खादितवान्।
(ग) महिला वस्त्रं दत्तवती।
(घ) बालकः द्विचक्रिकातः पतितवान्।
(ङ) पितामही चलच्चित्रं दृष्ट्वान्।
(च) अहम् गृहपाठं लिखितवान् / लिखितवती।
(छ) त्वम् कुत्र गतवान् / गतवती?
(ज) अश्वाः वने धावितवन्तः।
(झ) बालिकाः शीघ्रम् आगतवत्यः।
(ञ) वयम् समुद्रतीरे पयोहिमं खादतिवन्तः:/खादितवत्यः।


पृष्ठम् 54: प्रश्नानि



NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति। उपरि दत्तम् अवधेयांशं पठित्वा ‘स्म’ इति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु –_________________________________ (शीर्षकं लिखन्तु)
कृषक: प्रतिदिनं कृषिक्षेत्रं _________________________________ (गच्छ्)। जलसेचनं _________________________________ (कृ)। कीटानां निवारणार्थं जैवौषधं _________________________________ (स्थापय्)। सः कृषिकार्यं सम्यक् _________________________________ (ज्ञा)। अतः अन्ये कृषकाः संशयेन _________________________________ (पृच्छ्)। सः स्वाभिमानेन ___________________________ (जीव्)। अत: ‘अहं कृषक: भूमिपुत्रः’ इति साभिमानं _________________________________ (वद्)। सः क्षेत्रे गोमयं ___________________________ (योजय्), न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका _________________________________ (भव्)। जनाः जालपुटमाध्यमेन तस्य तण्डुलं _________________________________ (क्रीण्)। एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं ___________________________ (जीव्)। सः सर्वान् ____________________________ (वद्) “कृषकः न दीनः न च दरिद्रः परं सर्वेषां पोषक:” इति।

उत्तरम्:
शीर्षक: “कृषकः सर्वेषां पोषकः”
कृषक: प्रतिदिनं कृषिक्षेत्रं गच्छति स्म। जलसेचनं करोति स्म। कीटानां निवारणार्थ जैवौषधं स्थापयति स्म। सः कृषिकार्यं सम्यक् जानाति स्म। अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म। सः स्वाभिमानेन जीवति स्म। अतः ‘अहं कृषक: भूमिपुत्र:’ इति साभिमानं वदति स्म। सः क्षेत्रे गोमयं योजयति स्म न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका भवति स्। जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणान्ति स्म। एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म। सः सर्वान् वदति स्म “कृषकः न दीनः न च दरिद्रः। परं सर्वेषां पोषक:” इति।

The document NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
9 videos|80 docs|12 tests

FAQs on NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

1. सेवा हि परमो धर्म: का क्या अर्थ है?
Ans. "सेवा हि परमो धर्म:" का अर्थ है कि सेवा करना सबसे बड़ा धर्म है। इस वाक्य का संदेश है कि दूसरों की सहायता करना और उनके कल्याण के लिए कार्य करना सबसे महत्वपूर्ण है। यह विचार हमें मानवता की सेवा करने और समाज में सकारात्मक बदलाव लाने के लिए प्रेरित करता है।
2. सेवा करने के क्या लाभ हैं?
Ans. सेवा करने के कई लाभ होते हैं। यह न केवल दूसरों की मदद करता है, बल्कि स्वयं के लिए भी संतोष और खुशी का स्रोत होता है। सेवा करने से हम नए अनुभव प्राप्त करते हैं, सामाजिक संबंधों को मजबूत करते हैं, और अपने भीतर करुणा और सहानुभूति का विकास करते हैं।
3. क्या सेवा केवल किसी विशेष धर्म या समुदाय के लिए होती है?
Ans. नहीं, सेवा किसी विशेष धर्म या समुदाय तक सीमित नहीं है। यह एक सार्वभौमिक मूल्य है जो सभी लोगों के लिए प्रासंगिक है। सभी धर्मों और संस्कृतियों में सेवा का महत्व है, और यह सभी मानवता के लिए एकता का प्रतीक है।
4. हमें सेवा करने के लिए क्या प्रेरित कर सकता है?
Ans. सेवा करने के लिए विभिन्न चीजें हमें प्रेरित कर सकती हैं, जैसे कि दूसरों की कठिनाइयाँ देखना, समाज में बदलाव लाने की इच्छा, और अपने अनुभवों से सीखना। अक्सर, परिवार, मित्र, या समाज में सकारात्मक उदाहरण भी हमें सेवा के लिए प्रेरित करते हैं।
5. बच्चों को सेवा का महत्व कैसे सिखाया जा सकता है?
Ans. बच्चों को सेवा का महत्व सिखाने के लिए उन्हें छोटे-छोटे कार्यों में शामिल किया जा सकता है, जैसे कि वृद्धों की मदद करना, पर्यावरण की रक्षा करना, या समाज में कोई कार्यक्रम आयोजित करना। इसके अलावा, बच्चों को सेवा की कहानियाँ सुनाकर और खुद उदाहरण पेश करके भी प्रेरित किया जा सकता है।
Related Searches

shortcuts and tricks

,

video lectures

,

Free

,

study material

,

ppt

,

mock tests for examination

,

Summary

,

Sample Paper

,

Previous Year Questions with Solutions

,

Objective type Questions

,

Semester Notes

,

MCQs

,

pdf

,

NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

,

NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

,

Viva Questions

,

Extra Questions

,

Important questions

,

Exam

,

NCERT Solutions for Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म

,

past year papers

,

practice quizzes

;