Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  NCERT Solutions: क्रीडाम वयं श्‍लोकान्त्याक्षरीम्

NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम्

पृष्ठम् 66: प्रश्नानि

1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु।
(क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते? _________________________
उत्तरम्: 
निर्गन्धाः

(ख) धीमतां कालः कथं गच्छति? _________________________
उत्तरम्:
काव्यशास्त्रविनोदेन

(ग) केषां कालः निद्रया कलहेन वा गच्छति? _________________________
उत्तरम्:
मूर्खाणाम्

(घ) खलस्य विद्या किमर्थम्? _________________________
उत्तरम्:
विवादाय

(ङ) सज्जनस्य विद्या किमर्थम्? _________________________
उत्तरम्: 
ज्ञानाय

(च) चन्द्रः केषां भूषणम् अस्ति? _________________________
उत्तरम्:
ताराणाम्

(छ) सर्वधनप्रधानं किम्? _________________________
उत्तरम्:
विद्याधनम्


पृष्ठम् 67: प्रश्नानि


2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु।
(क) निर्गन्धाः किंशुकाः इव के न शोभन्ते?
उत्तरम्: निर्गन्धाः किंशुकाः इव विद्याहीना: न शोभन्ते।

(ख) मूर्खाणां कालः कथं गच्छति?
उत्तरम्: मूर्खानाम् कालः व्यसनेन, निद्रया कलहेन वा गच्छति।

(ग) दुर्जन: विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति?
उत्तरम्:
दुर्जन: विद्याया: उपयोगं विवादाय शक्तेः च परिपीडनाय करोति।

(घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति?
उत्तरम्:
येषां न विद्या न तपो न दानं न ज्ञानं न शीलं न गुणो न धर्मः ते मनुष्याः भुवि भारभूताः भवन्ति।

(ङ) शनै: शनैः कानि साधनीयानि?
उत्तरम्:
पन्थाः, कन्था, पर्वतलङ्घनम्, विद्या, वित्तं एतानि शनैः शनैः साधनीयानि।

3. उचितान् वाक्यांशान् परस्परं संयोजयन्तु-
NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम्

उत्तरम्:
NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम्


4. उदाहरणानुसारम् अधः आश्रित्य प्रश्ननिर्माणं कुर्वन्तु।
(क) राजा पृथिव्याः भूषणं भवति। – राजा कस्या भूषणं भवति?
(ख) साधोः विद्या ज्ञानाय भवति। – ________________ विद्या ज्ञानाय भवति?
(ग) विद्या गुरूणां गुरुः। – विद्या ________________ गुरु:?
(घ) ते मर्त्यलोके भुवि भारभूताः भवन्ति। – ते मर्त्यलोके भुवि ________________ भवन्ति?
(ङ) विद्याहीनाः न शोभन्ते। – ________________ न शोभन्ते?
(च) सर्वस्य लोचनं शास्त्रम्। – सर्वस्य लोचनं ________________?
(छ) विद्या राजसु पूज्यते। – ________________ राजसु पूज्यते?
(ज) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्। – ________________ धीमतां कालो गच्छति?
उत्तरम्:

(क) राजा कस्या भूषणं भवति?
(ख) कस्य विद्या ज्ञानाय भवति?
(ग) विद्या केषाम् गुरु:?
(घ) ते मर्त्यलोके भुवि कीदृशाः भवन्ति?
(ङ) के न शोभन्ते?
(च) सर्वस्य लोचनं किम्?
(छ) का राजसु पूज्यते?
(ज) केन धीमतां कालो गच्छति?

पृष्ठम् 68: प्रश्नानि

5. मञ्जूषातः समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु।

NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम्

उत्तरम्:
शक्ति: – रक्षणाय शक्ति: – परिपीडनाय
विद्या – ज्ञानाय विद्या – विवादाय
धनम् – दानाय धनम् – मदाय

6. उदाहरणानुसारम् अधोलिखितानां पदानां विभक्तिं वचनं च लिखन्तु।

NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम्

उत्तरम्:
(क) द्वितीया विभक्तिः – एकवचनम्
(ख) षष्ठी विभक्तिः – एकवचनम्
(ग) तृतीया विभक्तिः – एकवचनम्
(घ) षष्ठी विभक्तिः – बहुवचनम्
(ङ) सप्तमी विभक्तिः – एकवचनम्
(च) चतुर्थी विभक्ति: – एकवचनम्
(छ) सप्तमी विभक्तिः – बहुवचनम्

The document NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम् is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs

FAQs on NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम्

1. क्रीडाम वयं श्‍लोकान्त्याक्षरीम् का अर्थ क्या है?
Ans. "क्रीडाम वयं श्‍लोकान्त्याक्षरीम्" एक श्लोक है जो खेलों और क्रीड़ाओं के महत्व को दर्शाता है। इसमें यह बताया गया है कि खेल न केवल शारीरिक विकास के लिए जरूरी हैं, बल्कि मानसिक स्वास्थ्य और सामाजिक संबंधों के लिए भी लाभकारी हैं।
2. क्रीड़ाओं के माध्यम से कौन-कौन से गुण विकसित होते हैं?
Ans. क्रीड़ाओं के माध्यम से कई गुण विकसित होते हैं, जैसे टीम वर्क, नेतृत्व कौशल, धैर्य, आत्म-नियंत्रण और समर्पण। ये गुण न केवल खेल के क्षेत्र में, बल्कि जीवन के अन्य क्षेत्रों में भी महत्वपूर्ण होते हैं।
3. NCERT पाठ्यक्रम में क्रीड़ाओं का स्थान क्या है?
Ans. NCERT पाठ्यक्रम में क्रीड़ाओं का स्थान महत्वपूर्ण है। यह छात्रों को शारीरिक शिक्षा के साथ-साथ मानसिक विकास के लिए भी प्रेरित करता है। क्रीड़ाओं के माध्यम से बच्चे स्वस्थ जीवनशैली को अपनाते हैं और सामाजिक कौशल विकसित करते हैं।
4. 'क्रीडाम वयं श्‍लोकान्त्याक्षरीम्' में कौन-से खेलों का उल्लेख किया गया है?
Ans. इस श्लोक में विभिन्न खेलों का उल्लेख किया गया है, जैसे क्रिकेट, फुटबॉल, बास्केटबॉल आदि। यह दर्शाता है कि सभी खेलों का अपना महत्व है और वे सभी व्यक्तिगत और सामाजिक विकास में सहायक होते हैं।
5. छात्रों को खेलों में भाग लेने के क्या लाभ हैं?
Ans. छात्रों को खेलों में भाग लेने से कई लाभ होते हैं, जैसे शारीरिक स्वास्थ्य में सुधार, तनाव कम करना, आत्मविश्वास बढ़ाना, और सामाजिक संबंधों को मजबूत करना। खेलों में भाग लेने से बच्चे अनुशासन और समय प्रबंधन भी सीखते हैं।
Related Searches

Exam

,

mock tests for examination

,

pdf

,

Previous Year Questions with Solutions

,

Extra Questions

,

Important questions

,

study material

,

Viva Questions

,

practice quizzes

,

shortcuts and tricks

,

Semester Notes

,

NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम्

,

NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम्

,

NCERT Solutions for Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्‍लोकान्त्याक्षरीम्

,

Sample Paper

,

ppt

,

MCQs

,

Objective type Questions

,

past year papers

,

video lectures

,

Summary

,

Free

;