Table of contents |
|
प्रस्तावना |
|
मन्त्रा |
|
पदच्छेदः, अन्वयः, भावार्थ |
|
शब्दार्थ |
|
व्याकरणिक-विश्लेषणम् |
|
योग्यता विस्तर |
|
१ . ओ३म् संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे संजानाना उपासते॥
मन्त्रार्थ: हे मानवाः! यूयं सर्वे सह गच्छत, सह वदत, सह मनोभावं कुरुत। यथा पूर्वे देवाः भागं सह उपासते।
२. समानो मन्त्रः समितिः समानि समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभि मन्त्येवः समानं हविषा जुहोमि॥
मन्त्रार्थ: भवतु वः मन्त्रः समानः, समितिः समानः, मनः समानम्। अहं समानं मन्त्रम् हविषा जुहोमि।
३. समानि वा आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुप्रसाहा इति॥
मन्त्रार्थ: भवतु वः आकूतिः समाना, हृदयानि समानानि। भवतु वः मनः समानं यथा वः सुप्रसाहा।
शब्दः | अर्थः |
---|---|
संगच्छध्वम् | सह गच्छत |
संवदध्वम् | सह वदत |
समितिः | सभा |
आकूतिः | सङ्कल्पः |
हविषा | प्रार्थनया |
जुहोमि | अर्पयामि |
सुप्रसाहा | सहजरीणाः |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | गच्छतु | गच्छताम् | गच्छन्तु |
मध्यमपुरुषः | गच्छ | गच्छतम् | गच्छत |
उत्तमपुरुषः | गच्छावानि | गच्छाव | गच्छाम |
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमपुरुषः | संगच्छताम् | संगच्छेताम् | संगच्छन्ताम् |
मध्यमपुरुषः | संगच्छस्व | संगच्छेथाम् | संगच्छध्वम् |
उत्तमपुरुषः | संगच्छै | संगच्छावहे | संगच्छामहे |
वेदाः – चत्वारः वेदाः प्राचीनतमाः ग्रन्थाः सन्ति।
उपवेदाः – वेदानां सहायकशास्त्राणि।
वेदाङ्गानि – वेदानां अध्ययनाय आवश्यकानि षट् शास्त्राणि।
उपनिषदः – वेदान्तशास्त्राणि, तत्त्वज्ञानप्रधानानि।
1. 'संगच्छध्वं संवदध' का अर्थ क्या है ? | ![]() |
2. इस मन्त्र का उपयोग कहाँ और किस प्रकार किया जाता है ? | ![]() |
3. 'संगच्छध्वं संवदध' मन्त्र का भावार्थ क्या है ? | ![]() |
4. इस मन्त्र का व्याकरणिक विश्लेषण कैसे किया जा सकता है ? | ![]() |
5. क्या 'संगच्छध्वं संवदध' मन्त्र का कोई ऐतिहासिक महत्व है ? | ![]() |