Class 8 Exam  >  Class 8 Notes  >  Chapter Notes For Class 8  >  Chapter Notes: संगच्छध्वं संवदध

संगच्छध्वं संवदध Chapter Notes | Chapter Notes For Class 8 PDF Download

प्रस्तावना

  • अयं पाठः ऋग्वेदस्य दशममण्डले स्थितस्य सज्ञानसूक्तस्य अंशः अस्ति ।
  • एषः सूक्तः “सघटनसूक्त” नाम्ना अपि प्रसिद्धः अस्ति ।
  • अस्य मुख्यसन्देशः – समाजे, राष्ट्रे, विश्वे च परस्परं ऐक्यम्, सहयोगः, एकता च स्थापयेत् ।

मन्त्रा

१ . ओ३म् संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे संजानाना उपासते॥

मन्त्रार्थ: हे मानवाः! यूयं सर्वे सह गच्छत, सह वदत, सह मनोभावं कुरुत। यथा पूर्वे देवाः भागं सह उपासते।

२. समानो मन्त्रः समितिः समानि समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभि मन्त्येवः समानं हविषा जुहोमि॥
 

मन्त्रार्थ: भवतु वः मन्त्रः समानः, समितिः समानः, मनः समानम्। अहं समानं मन्त्रम् हविषा जुहोमि।

३. समानि वा आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुप्रसाहा इति॥

मन्त्रार्थ: भवतु वः आकूतिः समाना, हृदयानि समानानि। भवतु वः मनः समानं यथा वः सुप्रसाहा।

पदच्छेदः, अन्वयः, भावार्थ

  • संगच्छध्वम् = सह गच्छत।
  • संवदध्वम् = सह वदत।
  • समानी = समानानि।
  • आकूतिः = सङ्कल्पः।
  • भावार्थः – समाजे, राष्ट्रे च सर्वे सह गच्छन्तु, सह वदन्तु, सह चिन्तयन्तु। एवं कृत्वा उन्नतिः, ऐक्यम्, सौहार्दम् च प्राप्यते।

शब्दार्थ

शब्दःअर्थः
संगच्छध्वम्सह गच्छत
संवदध्वम्सह वदत
समितिःसभा
आकूतिःसङ्कल्पः
हविषाप्रार्थनया
जुहोमिअर्पयामि
सुप्रसाहासहजरीणाः

व्याकरणिक-विश्लेषणम्

गम् धातोः लोट्लकाररूपाणि

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःगच्छतुगच्छताम्गच्छन्तु
मध्यमपुरुषःगच्छगच्छतम्गच्छत
उत्तमपुरुषःगच्छावानिगच्छावगच्छाम

संगच्छ धातोः लोट्लकाररूपाणि (आत्मनेपदी)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःसंगच्छताम्संगच्छेताम्संगच्छन्ताम्
मध्यमपुरुषःसंगच्छस्वसंगच्छेथाम्संगच्छध्वम्
उत्तमपुरुषःसंगच्छैसंगच्छावहेसंगच्छामहे

योग्यता विस्तर

वेदाः – चत्वारः वेदाः प्राचीनतमाः ग्रन्थाः सन्ति।

  • ऋग्वेदः – मन्त्रसमूहः, मुख्यतया स्तोत्ररूपेण।
  • यजुर्वेदः – यज्ञानां क्रियाविधिः।
  • सामवेदः – गायनप्रधानः, मन्त्राः गीतेन सह।
  • अथर्ववेदः – लोकजीवनं, औषधप्रयोगः, शान्तिकर्माणि च।

उपवेदाः – वेदानां सहायकशास्त्राणि।

  • आयुर्वेदः – शरीरस्य स्वास्थ्यरक्षणं, चिकित्सा।
  • धनुर्वेदः – युद्धविद्या, अस्त्रशस्त्रप्रयोगः।
  • गान्धर्ववेदः – संगीतं, नृत्यं, नाट्यविद्या।
  • अर्थवेदः – अर्थशास्त्रं, राज्यनीतिः।

वेदाङ्गानि – वेदानां अध्ययनाय आवश्यकानि षट् शास्त्राणि।

  • शिक्षा – उच्चारणविद्या।
  • व्याकरणम् – भाषानियमाः।
  • छन्दः – छन्दःशास्त्रं, वृत्तविन्यासः।
  • निरुक्तम् – शब्दव्युत्पत्तिः।
  • ज्योतिषम् – कालज्ञानं, ग्रहणीयानि, तिथयः।
  • कल्पः – यज्ञानां क्रियाप्रक्रिया।

उपनिषदः – वेदान्तशास्त्राणि, तत्त्वज्ञानप्रधानानि।

  • ईशोपनिषद् – ईश्वरस्य सर्वव्यापकत्वम्।
  • केनोपनिषद् – ब्रह्मविद्याया महत्त्वम्।
  • कठोपनिषद् – नचिकेतोपाख्यानं, आत्मतत्त्वम्।
  • प्रश्नोपनिषद् – षट् प्रश्नाः, उत्तररूपेण ब्रह्मविद्या।
  • मुण्डकोपनिषद् – परा–अपरा विद्याभेदः।
  • माण्डूक्योपनिषद् – ओंकारस्य व्याख्या।
  • छान्दोग्योपनिषद् – उपासना, आत्मविद्या।
  • बृहदारण्यकोपनिषद् – विस्तृतं तत्त्वज्ञानम्।

The document संगच्छध्वं संवदध Chapter Notes | Chapter Notes For Class 8 is a part of the Class 8 Course Chapter Notes For Class 8.
All you need of Class 8 at this link: Class 8
103 docs

FAQs on संगच्छध्वं संवदध Chapter Notes - Chapter Notes For Class 8

1. 'संगच्छध्वं संवदध' का अर्थ क्या है ?
Ans. 'संगच्छध्वं संवदध' संस्कृत का एक मन्त्र है जिसका अर्थ है "एक साथ चलो, आपस में संवाद करो।" यह मन्त्र सामूहिकता और सहयोग को प्रोत्साहित करता है।
2. इस मन्त्र का उपयोग कहाँ और किस प्रकार किया जाता है ?
Ans. इस मन्त्र का उपयोग विभिन्न धार्मिक और सांस्कृतिक समारोहों में किया जाता है, विशेषकर यज्ञ और सामूहिक पूजा में। यह एकता और सामूहिक प्रयास की भावना को जागरूक करता है।
3. 'संगच्छध्वं संवदध' मन्त्र का भावार्थ क्या है ?
Ans. इस मन्त्र का भावार्थ है कि सभी लोग एकजुट होकर कार्य करें और एक-दूसरे से संवाद करें। यह विचार व्यक्त करता है कि एकता में शक्ति है और संवाद से समस्याओं का समाधान होता है।
4. इस मन्त्र का व्याकरणिक विश्लेषण कैसे किया जा सकता है ?
Ans. इस मन्त्र का व्याकरणिक विश्लेषण करते समय, 'संगच्छध्वं' शब्द 'संगच्छ' (एक साथ चलना) से आया है, और 'संवदध' शब्द 'संवाद' (संवाद करना) से संबंधित है। यहाँ 'ध्वं' प्रत्यय का उपयोग किया गया है जो कि समूह को इंगित करता है।
5. क्या 'संगच्छध्वं संवदध' मन्त्र का कोई ऐतिहासिक महत्व है ?
Ans. हाँ, यह मन्त्र वेदों और उपनिषदों में मिलता है और इसका ऐतिहासिक महत्व है। यह प्राचीन भारतीय संस्कृति में सामूहिकता और संवाद की महत्वपूर्णता को दर्शाता है।
Related Searches

संगच्छध्वं संवदध Chapter Notes | Chapter Notes For Class 8

,

Important questions

,

Viva Questions

,

Previous Year Questions with Solutions

,

Sample Paper

,

Objective type Questions

,

pdf

,

Semester Notes

,

video lectures

,

संगच्छध्वं संवदध Chapter Notes | Chapter Notes For Class 8

,

संगच्छध्वं संवदध Chapter Notes | Chapter Notes For Class 8

,

Extra Questions

,

study material

,

past year papers

,

ppt

,

Free

,

mock tests for examination

,

Summary

,

Exam

,

practice quizzes

,

shortcuts and tricks

,

MCQs

;