Class 8 Exam  >  Class 8 Notes  >  Chapter Notes For Class 8  >  Chapter Notes: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका Chapter Notes | Chapter Notes For Class 8 PDF Download

परिचय

अयं पाठः हितोपदेशग्रन्थात् गृहीतः अस्ति। अस्य मुख्यः सन्देशः — सामान्येष्वपि साधनासु यदि संहत्य बलं भवति तर्हि दुष्करकार्यं साधयितुं शक्यते। कथा कपोतराजस्य चित्रग्रीवस्य मित्रं मुषिकः धरणिकः च सम्बन्धिनी अस्ति। मित्रसमूहस्य साहाय्येन बन्धनमोचनं कथ्यते।

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका

  • गर्मी-अवकाशे छात्राः उत्तराखण्डं गतवन्तः। ते श्रीकेदारनाथस्य आरोहणकाले सेतुभङ्गः अभवत्।
  • सर्वे भयभीताः अभवन्, किन्तु नायकः समाधानं प्रदत्तवान्। सर्वे मिलित्वा सेतुं दुरुस्तं कृत्वा लक्ष्यं प्राप्तवन्तः।
  • नायकः अवदत् — आत्मविश्वासेन दुष्करं कार्यं साध्यं भवति।
  • अस्मिन् प्रसङ्गे नायकः हितोपदेशस्य एकां कथां श्रोतुं प्रेषितवान्।

हितोपदेशकथा

  • गोदावरीतीरे शालवृक्षः आसीत्। तत्र व्याधः जालं प्रसार्य कपोतान् ग्रहीतुं प्रयत्नवान्।
  • कपोताः तण्डुलकणान् दृष्ट्वा लोभेन भूमौ अवतरितवन्तः।
  • ते सर्वे जाले बद्धाः अभवन्।
  • चक्रवाकः (चित्रग्रीवः) राजः अवदत् — सर्वे मिलित्वा एकचित्तेन जालमुत्पाट्य गगनं गच्छाम।
  • कपोताः एकचित्तेन उत्थाय जालसहिताः आकाशं गतवन्तः।
  • व्याधः विस्मितः अभवत्, तदा कपोताः मित्रं धरणिकं मूषिकं समिपं गतवन्तः।
  • धरणिकः प्रारम्भे शङ्कायुक्तः आसीत्, किन्तु चिरपरिचयात् कपोतराजं दृष्ट्वा प्रसन्नः जातः।
  • धरणिकः सर्वेषां पाशान् कृमेण छित्त्वा मुक्तिं दत्तवान्।
  • सर्वे कपोताः आनन्देन आकाशे पुनः गत्वा कृतज्ञतां प्रकटितवन्तः।

अध्ययनफलं

  • सङ्घटितः प्रयासः महत्कार्यं साधयति।
  • आपद्कालः अपि आत्मविश्वासेन मित्रसाहाय्येन च सुगमः भवति।
  • हितोपदेशः बालानां नीतिशिक्षायाः मूलस्रोतः अस्ति।

शब्दार्थ

  • भगिः – सेतु
  • अक्रन्दन् – रोदितवन्तः
  • तण्डुलकणाः – चावलदानानि
  • चक्रग्रीवः – कपोतराजः
  • धरणिकः – मूषिकः
  • एकचित्तिभूय – एकचित्तेन
  • पाशः – बन्धनम्
  • अपकारः – हानि

अर्थबोधः

  • पाठे एकं सूत्रम् — “सङ्घटितेन प्रयत्नेन दुष्करं कार्यं सुलभं भवति।”
  • हितोपदेशस्य श्लोकाः अपि अस्मिन्नेव विषये नीतिं दर्शयन्ति।
  • तृणानि अपि समूहबलात् गजं बध्नन्ति इत्यत्र दृष्टान्तः दत्तः।

व्याकरणं

  • लङ्लकारः, लट्लकारः, लृट्, लोट् इत्यादयः प्रयोगाः दत्ताः।
  • लट्-लकारे ल्यप्-प्रत्ययस्य प्रयोगः पठितः।
  • सन्धिसूत्राणि, समासाः, अव्ययानि अपि दत्तानि।

ग्रन्थपरिचयः

  • एषः पाठः “हितोपदेशः” नामकग्रन्थात् उद्धृतः अस्ति।
  • लेखकः पण्डितः नारायणपण्डितः।
  • हितोपदेशे चत्वारः प्रकरणाः — मित्रलाभः, सुहृद्भेदः, विग्रहः, सन्धिः।
  • बालानां संस्कृतशिक्षायै अयं ग्रन्थः उपयोगी अस्ति।

नीतिश्लोकाः

  • “अल्पानामपि वस्तूनां संहतिः कार्यसाधिका। तृणैरगुणितैर्मत्वा बद्ध्यन्ते मत्स्ययो महान्॥”
  • “धैर्यं क्षमा धर्ममथोऽभियोगे शमा वक्तृत्वं युधि चाप्रणाशः। यशश्च शीलं च यदा प्रयुक्तं तदा गुणाः स्युः पुरुषस्य सन्तः॥”

The document अल्पानामपि वस्तूनां संहतिः कार्यसाधिका Chapter Notes | Chapter Notes For Class 8 is a part of the Class 8 Course Chapter Notes For Class 8.
All you need of Class 8 at this link: Class 8
103 docs

FAQs on अल्पानामपि वस्तूनां संहतिः कार्यसाधिका Chapter Notes - Chapter Notes For Class 8

1. अल्पानामपि वस्तूनां संहतिः कार्यसाधिका का अर्थ क्या है?
Ans. 'अल्पानामपि वस्तूनां संहतिः कार्यसाधिका' का अर्थ है कि कुछ कम वस्तुओं का समुच्चय भी महत्वपूर्ण कार्य कर सकता है। यह विचार दर्शाता है कि सीमित संसाधनों का सही उपयोग करके भी उच्चतम लक्ष्यों को प्राप्त किया जा सकता है।
2. इस सिद्धांत का दैनिक जीवन में उपयोग कैसे किया जा सकता है?
Ans. इस सिद्धांत को दैनिक जीवन में कई तरीकों से लागू किया जा सकता है, जैसे कि सीमित बजट में खरीदारी करना, छोटे समूहों में काम करना, या कम संसाधनों के बावजूद रचनात्मकता का उपयोग करना। उदाहरण के लिए, स्कूल परियोजनाओं में सीमित सामग्री से प्रभावी परिणाम हासिल करना।
3. क्या इस सिद्धांत का कोई ऐतिहासिक उदाहरण है?
Ans. हाँ, इस सिद्धांत का एक प्रसिद्ध उदाहरण महात्मा गांधी का चर्खा है। गांधी जी ने सीमित संसाधनों का उपयोग करके स्वदेशी आंदोलन को मजबूत किया। उन्होंने छोटे-छोटे प्रयासों से बड़े सामाजिक बदलाव को प्रेरित किया, जो 'अल्पानामपि वस्तूनां संहतिः कार्यसाधिका' के सिद्धांत को दर्शाता है।
4. 'अल्पानामपि वस्तूनां संहतिः कार्यसाधिका' का शैक्षणिक संदर्भ क्या है?
Ans. शैक्षणिक संदर्भ में, यह सिद्धांत छात्रों को सीमित संसाधनों के साथ भी प्रभावी अध्ययन और परियोजनाओं के लिए प्रेरित करता है। यह छात्रों को सिखाता है कि वे अपनी रचनात्मकता का उपयोग कर सकते हैं और सीमित साधनों के बावजूद अपने लक्ष्यों को प्राप्त कर सकते हैं।
5. इस सिद्धांत को समझने के लिए किन कौशलों की आवश्यकता होती है?
Ans. इस सिद्धांत को समझने और लागू करने के लिए महत्वपूर्ण कौशलों में रचनात्मकता, समस्या समाधान, और संसाधनों का कुशल प्रबंधन शामिल हैं। इसके अतिरिक्त, टीम वर्क और समन्वय कौशल भी आवश्यक हैं, ताकि सीमित वस्तुओं का प्रभावी उपयोग किया जा सके।
Related Searches

video lectures

,

pdf

,

mock tests for examination

,

practice quizzes

,

Objective type Questions

,

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका Chapter Notes | Chapter Notes For Class 8

,

shortcuts and tricks

,

MCQs

,

Extra Questions

,

Summary

,

past year papers

,

Free

,

Important questions

,

Semester Notes

,

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका Chapter Notes | Chapter Notes For Class 8

,

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका Chapter Notes | Chapter Notes For Class 8

,

Sample Paper

,

study material

,

Exam

,

ppt

,

Viva Questions

,

Previous Year Questions with Solutions

;