Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  NCERT Solutions: संगच्छध्वं संवदध

संगच्छध्वं संवदध NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

पृष्ठम् 7: प्रश्नानि

1. संज्ञानसूक्तं सस्वरं पठत स्मरत लिखत च ।
उत्तरम्: स्वयं करोतु।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) सर्वेषां मनः कीदृशं भवेत् ?
उत्तरम्:  सर्वेषां मनः सामञ्जस्ययुक्तं सौहार्दपूर्णं च भवेत्।

(ख) “सङ्गच्छध्वं संवदध्वम्” इत्यस्य कः अभिप्रायः ? 
उत्तरम्: “सङ्गच्छध्वं संवदध्वम्” इत्यस्य अभिप्रायः अस्ति यः मानवः समाजे ऐक्यभावेन मिलित्वा गच्छेत् तथा परस्परं सम्यक् विचारविनिमयं कुर्यात्। (“संगच्छध्वं संवदध्वम्” का अर्थ है कि सभी मनुष्य समाज में एकता के साथ मिलकर चलें और परस्पर अच्छे विचारों का आदान-प्रदान करें।)

(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः? 
उत्तरम्: सर्वे वैमनस्यं परित्यज्य ऐक्यभावेन जीवेयुः। 

(घ) अस्मिन् पाठे का प्रेरणा अस्ति? 
उत्तरम्: अस्मिन् पाठे मानवजातेः ऐक्यभावेन सहकार्यं कृत्वा सुखपूर्वकं जीवनं यापनस्य प्रेरणा अस्ति। 

3. रेखा‌ङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।  _____________________
उत्तरम्:
  कः सर्वत्र व्याप्तः अस्ति? 

(ख) वयम् ईश्वरं नमामः। _____________________
उत्तरम्:
वयं कं नमामः? 

(ग) वयम् ऐक्यभावेन जीवामः।  _____________________
उत्तरम्:
वयं कथं जीवामः? 

(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते।  _____________________
उत्तरम्:
कस्य प्रार्थनया शान्तिः प्राप्यते? 

(ङ) अहं समाजाय श्रमं करोमि। _____________________
उत्तरम्: 
कस्मै अहं श्रमं करोमि? 

(च) अयं पाठः ऋग्वेदात् सङ्कलितः। _____________________
उत्तरम्: 
अयं पाठः कस्मात् सङ्कलितः? 

(छ) वेदस्य अपरं नाम श्रुतिः। _____________________
उत्तरम्:
कस्य अपरं नाम किम्? 

(ज) मन्त्राः वेदेषु भवन्ति। _____________________
उत्तरम्: 
मन्त्राः कुत्र भवन्ति? 

पृष्ठम् 8: प्रश्नानि

4. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत.

संगच्छध्वं संवदध NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

(क)  सङ्गच्छध्वं  ________  सं वो  _______  जानताम्।
देवा _______  यथा पूर्वे सं  _______ उपासते।

उत्तरम्: सङ्गच्छध्वं  संवदध्वं  सं वो  मनांसि  जानताम्।
देवा भागं  यथा पूर्वे सं  जानाना  उपासते।

(ख) समानो मन्त्रः _______ समानी समानं _______  सह चित्तमेषाम्।
_______ मन्त्रमभिमन्त्रये वः समानेन वो _______  जुहोमि।

उत्तरम्: समानो मन्त्रः समितिः  समानी समानं  मनः  सह चित्तमेषाम्।
समानं  मन्त्रमभिमन्त्रये वः समानेन वो हविषा  जुहोमि।

(ग) समानी व _______  समाना  _______  वः।
समानमस्तु वो _______ यथा वः _______।

उत्तरम्: समानी व आकूतिः  समाना  हृदयानि  वः।
समानमस्तु वो मनो  यथा वः  सुसहासति

5. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत –

संगच्छध्वं संवदध NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

उत्तरम्:
संगच्छध्वं संवदध NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

6. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत-
यथा— बालिकाः नृत्यन्ति  ‘बालिकाः नृत्यन्तु
(क) बालकाः हसन्ति  _______________
(ख) युवां तत्र गच्छथः  _______________
(ग) यूयं धावथ  _______________
(घ) आवां लिखावः  _______________
(ङ) वयं पठामः  _______________

उत्तरम्:
संगच्छध्वं संवदध NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

The document संगच्छध्वं संवदध NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on संगच्छध्वं संवदध NCERT Solutions - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. "संगच्छध्वं संवदध" का क्या अर्थ है ?
Ans."संगच्छध्वं संवदध" एक संस्कृत वाक्य है जिसका अर्थ है "एक साथ चलो, संवाद करो।" यह वाक्य सामूहिकता और संवाद के महत्व को दर्शाता है, जिसे शिक्षा और समाज में लागू किया जा सकता है।
2. इस पाठ में सामूहिकता के महत्व पर कौन से उदाहरण दिए गए हैं ?
Ans. इस पाठ में सामूहिकता के महत्व को विभिन्न संदर्भों में दर्शाया गया है, जैसे कि समूह कार्य, सामूहिक निर्णय लेना और एक-दूसरे के विचारों का सम्मान करना। ये उदाहरण छात्रों को टीम वर्क और सहयोग का मूल्य समझाने में मदद करते हैं।
3. "संगच्छध्वं संवदध" पाठ का उद्देश्य क्या है ?
Ans. "संगच्छध्वं संवदध" पाठ का उद्देश्य छात्रों को सहयोग, संवाद, और एकता के महत्व को समझाना है। यह पाठ छात्रों को यह सिखाता है कि कैसे एकजुट होकर कार्य करने से हम अधिक प्रभावी हो सकते हैं।
4. इस पाठ में संवाद के महत्व पर क्या प्रकाश डाला गया है ?
Ans. पाठ में संवाद के महत्व को इस तरह से प्रस्तुत किया गया है कि संवाद से विचारों का आदान-प्रदान होता है, जिससे सभी की राय का सम्मान होता है। संवाद से समस्याओं के समाधान में भी मदद मिलती है।
5. "संगच्छध्वं संवदध" का शिक्षण में क्या प्रयोग हो सकता है ?
Ans. "संगच्छध्वं संवदध" का शिक्षण में प्रयोग समूह गतिविधियों, चर्चाओं, और परियोजनाओं के माध्यम से किया जा सकता है। इसे छात्रों को एकजुट होकर कार्य करने और विचारों को साझा करने के लिए प्रेरित करने के लिए उपयोग किया जा सकता है।
Related Searches

pdf

,

shortcuts and tricks

,

संगच्छध्वं संवदध NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Sample Paper

,

संगच्छध्वं संवदध NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

study material

,

Summary

,

Viva Questions

,

संगच्छध्वं संवदध NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Exam

,

Previous Year Questions with Solutions

,

ppt

,

Semester Notes

,

Objective type Questions

,

Important questions

,

Extra Questions

,

past year papers

,

practice quizzes

,

video lectures

,

Free

,

MCQs

,

mock tests for examination

;