1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) गीतानि के गायन्ति ?
उत्तरम्: देवाः
(ख) कः बलं न वेत्ति ?
उत्तरम्: मषूकः
(ग) कः वसन्तस्य गुणं वेत्ति ?
उत्तरम्: कविः
(घ) मषूकः कस्य बलं न वेत्ति ?
उत्तरम्: अनिलस्य
(ङ) फलोद्गमैः के नम्राः भवन्ति ?
उत्तरम्: वृक्षाः
(च) केन समसख्यं न करणीयम् ?
उत्तरम्: दुष्टैः
(छ) केन विना दैवं न सिध्यति ?
उत्तरम्: पुरुषेण
2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) तरवः कदा नम्राः भवन्ति ?
उत्तरम्: तरवः फलोद्गमैः नम्राः भवन्ति।
(ख) समृद्धिभिः के अनुद्धताः भवन्ति ?
उत्तरम्: सत्पुरुषाः समृद्धिभिः अनुद्धताः भवन्ति।
(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
उत्तरम्: सत्पुरुषाणां स्वभावः सज्जनता-पूरितः, दयालुः च भवति।
(घ) सत्यम् कदा सत्यम् न भवति ?
उत्तरम्: हितं विना उक्तं सत्यम् सत्यम् न भवति।
(ङ) दैवं कदा न सिध्यति ?
उत्तरम्: पुरुषकारं विना दैवं न सिध्यति।
3. स्तम्भयोः मेलनंकुरुत —
4. अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत —
(क) गुणी ———— वेत्ति, न वेत्ति निर्गुणः ।
उत्तरम्: गुणं
(ख) भवन्ति नम्राः तरवः ————— ।
उत्तरम्: फलोद्गमैः
(ग) पुरुषः परीक्ष्यते कुलेन, —————-, गुणेन, कर्मणा ।
उत्तरम्: शीलेन
(घ) गुणाः पुरुषं दीपयन्ति – प्रज्ञा, कौल्यं, दमः, ————– ।
उत्तरम्: कृतज्ञता
(ङ) दानं यथाशक्ति —————- च।
उत्तरम्: श्रुतम्
(च) एवं पुरुषकारेण विना दैवं न —————।
उत्तरम्: सिध्यति
5. समुचितं विकल्पं चिनुत-
(क) “गायन्ति देवाः किल गीतकानि” – इत्यस्य श्लोकस्य मुख्यविषयः कः ?
उत्तरम्: (ii) भारतभूमेः गौरवम्
(ख) “गुणी गुणं वेत्ति” – इत्यत्र कः गुणं न जानाति ?
उत्तरम्: (ii) निर्गुणः
(ग) “पिको वसन्तस्य गुणं न वायसः” – इत्यस्य तात्पर्यं किम् ?
उत्तरम्: (ii) सुजन एव गुणं जानाति
(घ) “भवन्ति नम्राः तरवः फलोद्गमैः” – इत्यस्य अर्थः कः?
उत्तरम्: (iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति
(ङ) “न सा सभा यत्र न सन्ति वृद्धाः ” – इत्यत्र सभायाः महत्त्वं किम् ?
उत्तरम्: (iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः
(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?
उत्तरम्: (iv) सः उष्णाङ्गारवद् हानिकरः भवति
12 videos|104 docs|13 tests
|
1. सुभाषितं किमर्थं महत्वपूर्णं अस्ति ? | ![]() |
2. सुभाषितानि कस्य लेखानि अस्ति ? | ![]() |
3. "जीवनं सफलं कुरु" इत्यस्मिन् वाक्ये केन अर्थः अस्ति ? | ![]() |
4. मनःसुखं तथा सफलतां प्राप्तुं कः मार्गः अस्ति ? | ![]() |
5. सुभाषितानि शिक्षायाः क्षेत्रे कस्य प्रकारे उपकारकानि सन्ति ? | ![]() |