Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  NCERT Solutions: सुभाषितरसं पीत्वा जीवनं सफलं कुरु

सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

पृष्ठम् 32-33: प्रश्नानि

1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) गीतानि के गायन्ति ? 
उत्तरम्: देवाः 

(ख) कः बलं न वेत्ति ? 
उत्तरम्: मषूकः 

(ग) कः वसन्तस्य गुणं वेत्ति ? 
उत्तरम्: कविः 

(घ) मषूकः कस्य बलं न वेत्ति ? 
उत्तरम्: अनिलस्य 

(ङ) फलोद्गमैः के नम्राः भवन्ति ? 
उत्तरम्: वृक्षाः 

(च) केन समसख्यं न करणीयम् ? 
उत्तरम्: दुष्टैः 

(छ) केन विना दैवं न सिध्यति ? 
उत्तरम्: पुरुषेण 

2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) तरवः कदा नम्राः भवन्ति ? 
उत्तरम्: तरवः फलोद्गमैः नम्राः भवन्ति।

(ख) समृद्धिभिः के अनुद्धताः भवन्ति ? 
उत्तरम्: सत्पुरुषाः समृद्धिभिः अनुद्धताः भवन्ति। 

(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
उत्तरम्: सत्पुरुषाणां स्वभावः सज्जनता-पूरितः, दयालुः च भवति। 

(घ) सत्यम् कदा सत्यम् न भवति ? 
उत्तरम्: हितं विना उक्तं सत्यम् सत्यम् न भवति। 

(ङ) दैवं कदा न सिध्यति ? 
उत्तरम्: पुरुषकारं विना दैवं न सिध्यति। 

3. स्तम्भयोः मेलनंकुरुत —
सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

उत्तरम्: 

सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

4. अधः प्रदत्तमञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत —

सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8(क) गुणी ———— वेत्ति, न वेत्ति निर्गुणः ।
उत्तरम्: गुणं

(ख) भवन्ति नम्राः तरवः ————— ।
उत्तरम्: फलोद्गमैः

(ग) पुरुषः परीक्ष्यते कुलेन, —————-, गुणेन, कर्मणा ।
उत्तरम्: शीलेन

(घ) गुणाः पुरुषं दीपयन्ति – प्रज्ञा, कौल्यं, दमः, ————– ।
उत्तरम्: कृतज्ञता

(ङ) दानं यथाशक्ति —————- च।
उत्तरम्: श्रुतम्

(च) एवं पुरुषकारेण विना दैवं न —————।
उत्तरम्: सिध्यति

पृष्ठम् 34-35: प्रश्नानि

5.  समुचितं विकल्पं चिनुत-
(क) “गायन्ति देवाः किल गीतकानि” – इत्यस्य श्लोकस्य मुख्यविषयः कः ?
सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम्: (ii) भारतभूमेः गौरवम्

(ख) “गुणी गुणं वेत्ति” – इत्यत्र कः गुणं न जानाति ?
सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम्: (ii) निर्गुणः

(ग) “पिको वसन्तस्य गुणं न वायसः” – इत्यस्य तात्पर्यं किम् ?
सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम्: (ii) सुजन एव गुणं जानाति

(घ) “भवन्ति नम्राः तरवः फलोद्गमैः” – इत्यस्य अर्थः कः?
सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम्: (iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति

(ङ) “न सा सभा यत्र न सन्ति वृद्धाः ” – इत्यत्र सभायाः महत्त्वं किम् ?
सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम्: (iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः

(च) दुर्जनेन सह सख्यं किमर्थं न कार्यम् ?
सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम्: (iv) सः उष्णाङ्गारवद् हानिकरः भवति

The document सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. सुभाषितं किमर्थं महत्वपूर्णं अस्ति ?
Ans. सुभाषितानि जीवनस्य मार्गदर्शनं करोति। एतेषां माध्यमेन वयं नैतिकता, ज्ञानं, तथा जीवनदर्शनं अधिगच्छामः। यथा, "सुभाषितरसं पीत्वा जीवनं सफलं कुरु" इति उक्तं, यः जीवनस्य सफलतायाः हेतुं सुभाषितानि मनसि धारयितुं प्रेरितं करोति।
2. सुभाषितानि कस्य लेखानि अस्ति ?
Ans. सुभाषितानि संस्कृत साहित्यस्य अंशमस्ति। एतानि प्राचीनकाले विदुषां च विवेचनेषु उपयोगिता प्राप्तवानीति ज्ञायते। जालेश्वरस्य, विद्यानिवासस्य च सुभाषितानि प्रसिद्धानि सन्ति।
3. "जीवनं सफलं कुरु" इत्यस्मिन् वाक्ये केन अर्थः अस्ति ?
Ans. "जीवनं सफलं कुरु" इत्यस्मिन् वाक्ये जनानां जीवनस्य साध्यतां दर्शयितुं यत्नः कर्तव्यः, यः यथार्थतः जीवनस्य लक्ष्यं प्राप्यते। एषः सन्देशः आत्मनिर्भरता, प्रयासः च प्रदर्शयति।
4. मनःसुखं तथा सफलतां प्राप्तुं कः मार्गः अस्ति ?
Ans. मनःसुखं तथा सफलतां प्राप्तुं आत्मसंयमः, सकारात्मक विचार, तथा प्रयत्नं आवश्यकं अस्ति। यः व्यक्ति स्वप्नानां प्रति कठोर परिश्रमं करोति, सः निश्चितं सफलतां प्राप्नोति।
5. सुभाषितानि शिक्षायाः क्षेत्रे कस्य प्रकारे उपकारकानि सन्ति ?
Ans. सुभाषितानि शिक्षायाः क्षेत्रे विद्यार्थिनां मनोबलं वर्धयन्ति। एतानि शिक्षायां नैतिक शिक्षां, नेतृत्वं, तथा संवाद कौशलं विकसितुं साहाय्यं करोति। यः विद्यार्थिनः यथारूपं सुभाषितानि उपयुज्यते, तेषां विकासः सुलभः भवति।
Related Searches

Previous Year Questions with Solutions

,

सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Sample Paper

,

सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

practice quizzes

,

Important questions

,

Summary

,

Free

,

past year papers

,

pdf

,

Extra Questions

,

Objective type Questions

,

video lectures

,

Viva Questions

,

MCQs

,

सुभाषितरसं पीत्वा जीवनं सफलं कुरु NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

study material

,

shortcuts and tricks

,

ppt

,

Exam

,

mock tests for examination

,

Semester Notes

;