1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत
(क) समाज – दिनपत्रिकायाः प्रतिष्ठाता कः?
उत्तरम्: गोपबन्धुः (गोपबंधु)
(ख) गोपबन्धुः कस्मै स्वभोजनं दत्तवान्?
उत्तरम्: भिक्षुकाय (भिखारी को)
(ग) मरणासन्नः कः आसीत्?
उत्तरम्: पुत्रः (पुत्र)
(घ) गोपबन्धुः केन उपाधिना सम्मानितः अभवत्?
उत्तरम्: उत्कलमणिः इत्यनेन (उत्कलमणि)
(ङ) गोपबन्धुः कति वर्षाणि कारावासं प्राप्तवान्?
उत्तरम्: वर्षद्वयम् (दो वर्ष / दो साल)
2. एकवाक्येन उत्तरं लिखत
(क) गोपबन्धुः किमर्थम् अश्रुपूर्णनयनः अभवत्?
उत्तरम्: गोपबन्धुः अश्रुपूर्णनयनः अभवत् यः भिक्षुकः . दिनत्रयात् न भुक्तः इति क्रन्दति स्म ।
(ख) कीदृशं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत्?
उत्तरम्: मरणासन्नं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत् ।
(ग) गोपबन्धोः कृते “उत्कलमणिः” इति उपाधिः किमर्थं प्रदत्ता?
उत्तरम्: देशसेवायै तस्य असीमं त्यागं दृष्ट्वा गोपबन्धोः कृते उत्कलमणिः इति उपाधिः प्रदत्तः।
(घ) गोपबन्धुः कुत्र जन्म लब्धवान्?
उत्तरम्: गोपबन्धुः सुआण्डो-ग्रामे जन्म लब्धवान्।
(ङ) गोपबन्धुः सर्वदा केषाम् उपयोगं कृतवान्?
उत्तरम्: गोपबन्धुः स्वदेशस्यैव वस्त्राणां वस्तूनां च सर्वदा उपयोगं कृतवान्।
3. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत
(क) ______________________________
(ख) ______________________________
(ग) ______________________________
(घ) ______________________________
(ङ) ______________________________
उत्तरम्:
(क) सेवाम् – गोपबन्धुः दरिद्राणां सेवाम् अकरोत्।
(ख) सुस्वादूनि – आचार्येण सुस्वादूनि व्यञ्जनानि आमन्त्रितेभ्यः अतिथिभ्यः दत्तानि।
(ग) सहायताम् – जलप्लावपीडितानां सहायता करणीयम्।
(घ) स्वदेशवस्त्राणि – गोपबन्धुः स्वदेशवस्त्राणि एव धारयति स्म।
(ङ) अन्यतमः – गोपबन्धुः पञ्चमित्रेषु अन्यतमः प्रसिद्धः स्वतंत्रतासङ्ग्रामी आसीत्।
4. चित्रं दृष्ट्वा पञ्च वाक्यानि रचयत —(क) ______________________________
(ख) ______________________________
(ग) ______________________________
(घ) ______________________________
(ङ) ______________________________
उत्तरम्:
(क) अस्मिन् चित्रे एक: चिकित्सालय : दृश्यते।
(ख) चित्रे एक : रूग्णः बालकः दृश्यते?
(ग) एक: पुरुष रुग्ण – बालस्य सहायता करोति।
(घ) चित्रे करुणा एवं सेवा-भावना द्रष्टव्या अस्ति।
(ङ) चित्रं नरस्य सेवाभावं दर्शयति।
5. समुचितेन पदेन श्लोकं पूरयत
(क) ___________ मम लीयतां तनुः
(ख) उत्कलमणिरित्याख्यः प्रसिद्धो ___________
(ग) स्वदेशलोकास्तदनु ___________ नु
(घ) स्वराज्यमार्गे यदि ___________,
(ङ) ___________ परिपूरितास्तु सा
उत्तरम्:
(क) स्वदेशभूमौ मम लीयतां तनुः
(ख) उत्कलमणिरित्याख्यः प्रसिद्धो लोकसेवकः
(ग) स्वदेशलोकास्तदनु प्रयान्तु नु
(घ) स्वराज्यमार्गे यदि गर्तमालिका
(ङ) ममास्थिमांसैः परिपूरितास्तु सा
6. उदाहरणानुसारं क्रियापदं स्त्रीलिङ्गे परिवर्तयत
(यथा – गतवान् = गतवती)
उत्तरम्:
7. समुचितेन पदेन सह स्तम्भौ मेलयत
उत्तरम्:
(ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान्।
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत् ।
(घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
(ङ) दिनत्रयात् किमपि न भुक्तम्।
उत्तरम्:
(घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
(ङ) दिनत्रयात् किमपि न भुक्तम् ।
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत्।
(क) भिक्षुकञ्च तद्भोजितवान् ।
(ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान् ।
12 videos|104 docs|13 tests
|
1. गोपबन्धुर्महामनाः का महत्वता क्या है ? | ![]() |
2. गोपबन्धुर्महामनाः का योगदान किस प्रकार से देखा जा सकता है ? | ![]() |
3. गोपबन्धुर्महामनाः के जीवन से हमें कौन सी सीख मिलती है ? | ![]() |
4. गोपबन्धुर्महामनाः की प्रमुख उपलब्धियाँ क्या थीं ? | ![]() |
5. गोपबन्धुर्महामनाः का प्रभाव आज के समय में कैसे है ? | ![]() |