Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  NCERT Solutions: प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः

प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

पृष्ठम् 44-45: प्रश्नानि

1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत
(क) समाज – दिनपत्रिकायाः प्रतिष्ठाता कः? 
उत्तरम्: गोपबन्धुः (गोपबंधु)

(ख) गोपबन्धुः कस्मै स्वभोजनं दत्तवान्? 
उत्तरम्: भिक्षुकाय (भिखारी को)

(ग) मरणासन्नः कः आसीत्?
उत्तरम्: पुत्रः (पुत्र)

(घ) गोपबन्धुः केन उपाधिना सम्मानितः अभवत्? 
उत्तरम्: उत्कलमणिः इत्यनेन (उत्कलमणि)

(ङ) गोपबन्धुः कति वर्षाणि कारावासं प्राप्तवान्? 
उत्तरम्: वर्षद्वयम् (दो वर्ष / दो साल)

2. एकवाक्येन उत्तरं लिखत
(क) गोपबन्धुः किमर्थम् अश्रुपूर्णनयनः अभवत्?
उत्तरम्: गोपबन्धुः अश्रुपूर्णनयनः अभवत् यः भिक्षुकः . दिनत्रयात् न भुक्तः इति क्रन्दति स्म ।

(ख) कीदृशं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत्?
उत्तरम्: मरणासन्नं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत् ।

(ग) गोपबन्धोः कृते “उत्कलमणिः” इति उपाधिः किमर्थं प्रदत्ता?
उत्तरम्: देशसेवायै तस्य असीमं त्यागं दृष्ट्वा गोपबन्धोः कृते उत्कलमणिः इति उपाधिः प्रदत्तः।

(घ) गोपबन्धुः कुत्र जन्म लब्धवान्?
उत्तरम्: गोपबन्धुः सुआण्डो-ग्रामे जन्म लब्धवान्।

(ङ) गोपबन्धुः सर्वदा केषाम् उपयोगं कृतवान्?
उत्तरम्: गोपबन्धुः स्वदेशस्यैव वस्त्राणां वस्तूनां च सर्वदा उपयोगं कृतवान्।

3. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत

प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8(क) ______________________________
(ख) ______________________________
(ग) ______________________________
(घ) ______________________________
(ङ) ______________________________

उत्तरम्:
(क) सेवाम् – गोपबन्धुः दरिद्राणां सेवाम् अकरोत्।
(ख) सुस्वादूनि – आचार्येण सुस्वादूनि व्यञ्जनानि आमन्त्रितेभ्यः अतिथिभ्यः दत्तानि।
(ग) सहायताम् – जलप्लावपीडितानां सहायता करणीयम्।
(घ) स्वदेशवस्त्राणि – गोपबन्धुः स्वदेशवस्त्राणि एव धारयति स्म।
(ङ) अन्यतमः – गोपबन्धुः पञ्चमित्रेषु अन्यतमः प्रसिद्धः स्वतंत्रतासङ्ग्रामी आसीत्।

4. चित्रं दृष्ट्वा पञ्च वाक्यानि रचयत —
प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8(क) ______________________________
(ख) ______________________________
(ग) ______________________________
(घ) ______________________________
(ङ) ______________________________
उत्तरम्:
(क) अस्मिन् चित्रे एक: चिकित्सालय : दृश्यते।
(ख) चित्रे एक : रूग्णः बालकः दृश्यते?
(ग) एक: पुरुष रुग्ण – बालस्य सहायता करोति।
(घ) चित्रे करुणा एवं सेवा-भावना द्रष्टव्या अस्ति।
(ङ) चित्रं नरस्य सेवाभावं दर्शयति।

5. समुचितेन पदेन श्लोकं पूरयत
(क) ___________  मम लीयतां तनुः
(ख) उत्कलमणिरित्याख्यः प्रसिद्धो ___________
(ग) स्वदेशलोकास्तदनु ___________ नु
(घ) स्वराज्यमार्गे यदि ___________,
(ङ) ___________ परिपूरितास्तु सा
उत्तरम्:
(क) स्वदेशभूमौ मम लीयतां तनुः
(ख) उत्कलमणिरित्याख्यः प्रसिद्धो लोकसेवकः
(ग) स्वदेशलोकास्तदनु प्रयान्तु नु
(घ) स्वराज्यमार्गे यदि गर्तमालिका
(ङ) ममास्थिमांसैः परिपूरितास्तु सा

पृष्ठम् 46: प्रश्नानि

6. उदाहरणानुसारं क्रियापदं स्त्रीलिङ्गे परिवर्तयत
(यथा – गतवान् = गतवती)
प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम्:
प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8


7. समुचितेन पदेन सह स्तम्भौ मेलयत
प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

उत्तरम्:

प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8


8. घटनाक्रमेण वाक्यानि पुनः लिखत 
(क) भिक्षुकञ्च तद्भोजितवान्। 

(ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान्। 
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत् । 
(घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः। 
(ङ) दिनत्रयात् किमपि न भुक्तम्। 
उत्तरम्: 
(घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
(ङ) दिनत्रयात् किमपि न भुक्तम् ।
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत्।
(क) भिक्षुकञ्च तद्भोजितवान् ।
(ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान् ।

The document प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. गोपबन्धुर्महामनाः का महत्वता क्या है ?
Ans. गोपबन्धुर्महामनाः एक महत्वपूर्ण देशभक्त और महान व्यक्तित्व हैं जिन्होंने अपने देश की स्वतंत्रता के लिए संघर्ष किया। उनका जीवन और कार्य हमें प्रेरणा देते हैं और यह दर्शाते हैं कि एक व्यक्ति का योगदान कैसे समाज और राष्ट्र को बदल सकता है।
2. गोपबन्धुर्महामनाः का योगदान किस प्रकार से देखा जा सकता है ?
Ans. गोपबन्धुर्महामनाः ने अपने समय में सामाजिक और राजनीतिक बदलावों के लिए महत्वपूर्ण योगदान दिया। उन्होंने न केवल स्वतंत्रता संग्राम में भाग लिया, बल्कि समाज में समानता और न्याय की स्थापना के लिए भी कार्य किया। उनके विचार और कार्य आज भी प्रासंगिक हैं।
3. गोपबन्धुर्महामनाः के जीवन से हमें कौन सी सीख मिलती है ?
Ans. गोपबन्धुर्महामनाः के जीवन से हमें यह सीख मिलती है कि आत्म-निवेश, बलिदान और देश भक्ति का मूल्य क्या होता है। उनका जीवन यह दर्शाता है कि कठिनाइयों का सामना करते हुए भी अपने सिद्धांतों पर कायम रहना आवश्यक है।
4. गोपबन्धुर्महामनाः की प्रमुख उपलब्धियाँ क्या थीं ?
Ans. गोपबन्धुर्महामनाः की प्रमुख उपलब्धियों में उनके सामाजिक सुधारों, स्वतंत्रता संग्राम में सक्रिय भागीदारी और उनके विचारों का प्रसार शामिल है। उन्होंने अपने विचारों के माध्यम से जन जागरूकता बढ़ाई और एक नई सोच को जन्म दिया।
5. गोपबन्धुर्महामनाः का प्रभाव आज के समय में कैसे है ?
Ans. गोपबन्धुर्महामनाः का प्रभाव आज के समय में भी महसूस किया जा सकता है। उनके विचारों और सिद्धांतों ने नई पीढ़ी को प्रेरित किया है कि वे अपने अधिकारों के लिए खड़े हों और समाज में परिवर्तन लाने का प्रयास करें। उनका जीवन हमें यह सिखाता है कि हर व्यक्ति का योगदान महत्वपूर्ण होता है।
Related Searches

shortcuts and tricks

,

Sample Paper

,

study material

,

प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Summary

,

प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Important questions

,

प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Extra Questions

,

past year papers

,

practice quizzes

,

Semester Notes

,

Exam

,

mock tests for examination

,

Viva Questions

,

MCQs

,

ppt

,

video lectures

,

pdf

,

Previous Year Questions with Solutions

,

Objective type Questions

,

Free

;