Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  NCERT Solutions: सन्निमित्ते वरं त्यागः (ख-भागः)

सन्निमित्ते वरं त्यागः (ख-भागः) NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

पृष्ठम् 131: प्रश्नानि

1. निम्नलिखितेषु वाक्येषु रक्तवर्णीयानि (रेखांकनम्) स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) वीरवरो पत्नीं पुत्रं दुहितरञ्च प्राबोधयत्। 
प्रश्न (संस्कृत): कः पत्नीं पुत्रं दुहितरञ्च प्राबोधयत्? 

(ख) ततस्ते सर्वे सर्वमङ्गलाया आयतनं गताः। 
प्रश्न (संस्कृत): ततस्ते सर्वे जनाः कुत्र गताः? 

(ग) वीरवरः वर्तनस्य निस्तारं पुत्रोत्सर्गेण अकरोत्। 
प्रश्न (संस्कृत): वीरवरः वर्तनस्य निस्तारं केन अकरोत्? 

(घ) राजा स्वप्रासादं प्राविशत्। 
प्रश्न (संस्कृत): राजा कुत्र प्राविशत्? 

(ङ) महीपतिः वीरवराय समग्रकर्णाटप्रदेशम् अयच्छत्। 
प्रश्न (संस्कृत): महीपतिः कस्य समग्रकर्णाटप्रदेशं अयच्छत्? 

2. अधोलिखितान् प्रश्नान् उत्तरत –
(क) वीरवरः किम् अवर्णयत् ? 
उत्तरम्: वीरवरः अखिलराजलक्ष्मीसंवादं अवर्णयत्। 

(ख) प्राज्ञः धनानि जीवितञ्च केभ्यः उत्सृजेत् ? 
उत्तरम्: प्राज्ञः परार्थे धनानि जीवितञ्च उत्सृजेत्। 

(ग) केन सदृशः लोके न भूतो न भविष्यति ? 
उत्तरम्: वीरवरेण सदृशः लोके न भूतो न भविष्यति। 

(घ) का अदृश्या अभवत्? 
उत्तरम्: भगवती सर्वमङ्गला अदृश्या अभवत्। 

(ङ) सपरिवारः वीरवरः कुत्र गतवान्? 
उत्तरम्: सपरिवारः वीरवरः स्वगृहं गतवान्। 

पृष्ठम् 132: प्रश्नानि

3. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि (रेखांकनम्) केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत-
(क) भगवति ! न “मे” प्रयोजनं राज्येन जीवितेन वा ।
उत्तरम्: राज्ञः

(ख) वत्स ! अनेन “ते” सत्त्वोत्कर्षेण भृत्यवात्सल्येन च परं प्रीतास्मि ।
उत्तरम्: राज्ञः

(ग) धन्याहं “यस्या” ईदृशो जनको भ्राता च ।
उत्तरम्: वीरवत्या

(घ) तदेतत्परित्यक्तेन “मम” राज्येनापि किं प्रयोजनम् !
उत्तरम्: राज्ञः

(ङ) “अयम्” अपि सपरिवारो जीवतु ।
उत्तरम्: वीरवरः

4. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत
यथा – कृतो मया गृहीतस्वामिवर्तनस्य निस्तारो स्वपुत्रोत्सर्गेण ।
गृहीतस्वामिवर्तनस्य निस्तारो मया स्वपुत्रोत्सर्गेण कृतः।

(क) नेदानीं राज्यभङ्गस्ते भविष्यति। 
अन्वय: ते राज्यभङ्गः अब भविष्यति नहीं। 

(ख) तेन पातितं स्वशिरः स्वकरस्थखड्गेन। 
अन्वय: तेन स्वकरस्थखड्गेन स्वशिरः पातितम्। 

(ग) तदा ममायुःशेषेणापि जीवतु राजपुत्रो वीरवरः सह पुत्रेण पत्न्या दुहित्रा च। 
अन्वय: तदा राजपुत्रः वीरवरः मम आयुःशेषेणापि सह पुत्रेण पत्न्या च दुहित्रा जीवतु। 

(घ) तत्क्षणादेव देवी गताऽदर्शनम्। 
अन्वय: देवी तत्क्षणादेव गताऽदर्शनम्। 

(ङ) महीपतिस्तस्मै प्रायच्छत् समग्रकर्णाटप्रदेशं राजपुत्राय वीरवराय। 
अन्वय: महीपतिः तस्मै राजपुत्राय वीरवराय समग्रकर्णाटप्रदेशम् प्रायच्छत्। 

(च) जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः।
अन्वय: मादृशाः क्षुद्रजन्तवः जायन्ते च म्रियन्ते च। 

पृष्ठम् 133-134: प्रश्नानि

5. उदाहरणानुगुणम् अधोलिखितानां पदानां पदच्छेदं कुरुत-
यथा –
यद्येवमस्मत्कुलोचितम् = यदि-एवम्-अस्मत्-कुलोचितम्
सत्त्वोत्कर्षेण = ‘सत्त्व – उत्कर्षेण
(क) गृहीतस्वामिवर्तनस्य = _____________
(ख) निस्तारोपायः = _____________
(ग) गृह्यतामेष = _____________
(घ) स्वपुत्रोत्सर्गेण = _____________
(ङ) स्वकरस्थखड्गेन = _____________
(च) तदेतत्परित्यक्तेन = _____________
(छ) स्वशिरश्छेदनार्थमुत्क्षिप्तः = _____________
(ज) मद्दर्शनाददृश्यताम् = _____________
(झ) तत्क्षणादेव = _____________
(ञ) लब्धजीवितः = _____________
उत्तरम्:
(क) गृहीतस्वामिवर्तनस्य = गृहीत-स्वामि-वर्तनस्य
(ख) निस्तारोपायः = निस्तार-उपायः
(ग) गृह्यतामेष = गृह्यताम्-एष
(घ) स्वपुत्रोत्सर्गेण = स्व-पुत्र-उत्सर्गेण
(ङ) स्वकरस्थखड्गेन = स्व-कर-स्थ-खड्गे
(च) तदेतत्परित्यक्तेन = तत्-एतत्-परित्यक्तेन
(छ) स्वशिरश्छेदनार्थमुत्क्षिप्तः = स्व-शिरः-छेदन-अर्थम्-उत्क्षिप्तः
(ज) मद्दर्शनाददृश्यताम् = मत्-दर्शनात्-दृश्यताम्
(झ) तत्क्षणादेव = तत्-क्षणात्-एव
(ञ) लब्धजीवितः = लब्ध-जीवितः

6. (क) उदाहरणानुसार पाठगत पदों से रिक्त स्थानों की पूर्ति सन्धियुक्त शब्दों द्वारा करें —
सन्निमित्ते वरं त्यागः (ख-भागः) NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

तत् + श्रुत्वा   = ____________
दुहितरम् + च
    = ____________
धन्यः + अहम्
   = ____________
जीवितम् + च + एव
 = ____________
विलम्बः + तात
  = ____________
कः + अधुना
  = ____________
न + आचरितव्यम्
  = ____________
धन्या + अहम्
   = ____________
निस्तारः + उपायः
  = ____________
वीरवरः + अवदत्
   = ____________
ततः + असौ
   = ____________
ततः + ते
   = ____________
उत्तरम्:
तत् + श्रुत्वा  = तच्छ्रुत्वा
दुहितरम् + च  = दुहितरञ्च
धन्यः + अहम्  = धन्याहम्
जीवितम् + च + एव  = जीवितमेव
विलम्बः + तात =  विलम्बस्तात
कः + अधुना  = कोऽधुना
न + आचरितव्यम्  = नाचरितव्यम्
धन्या + अहम् =  धन्याहम्
निस्तारः + उपायः  =  निस्तारोपायः
वीरवरः + अवदत्  = वीरवरोऽवदत्
ततः + असौ =  ततोऽसौ
ततः + ते  = ततस्ते

(ख) निम्नलिखितपदानां सन्धिच्छेदं कुरुत-
शूद्रकोऽपि  = _______ + _______
पुनर्भूपालेन  = _______ + _______
महीपतिस्तस्मै  = _______ + _______
प्रायच्छत्  = _______ + _______
नृपतिरपि  = _______ + _______
सर्वेषामदृश्य  = _______ + _______
वार्ताऽन्या  = _______ + _______
राज्यभङ्गस्ते  = _______ + _______
गतिर्गन्तव्या  = _______ + _______
इत्युक्त्वा  = _______ + _______
नेदानीं  =  _______ + _______
प्रीतास्मि  = _______ + _______
उत्तरम्:
शूद्रकोऽपि  = शूद्रकः + अपि
पुनर्भूपालेन  = पुनः + भूपालेन
महीपतिस्तस्मै  = महीपतिः + तस्मै
प्रायच्छत्  = प्रा + अयच्छत्
नृपतिरपि  = नृपतिः + अपि
सर्वेषामदृश्य  = सर्वेषाम् + अदृश्य
वार्ताऽन्या  = वार्ता + अन्या
राज्यभङ्गस्ते  = राज्यभङ्गः + ते
गतिर्गन्तव्या  = गतिः + गन्तव्या
इत्युक्त्वा  = इति + उक्त्वा
नेदानीं  =  न + इदानीं
प्रीतास्मि  = प्रीता + अस्मि

पृष्ठम् 135: प्रश्नानि

7. अधोलिखितानि कथनानि कथायाः घटनानुसारं लिखत
(क) सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्वसमर्पणार्थं सिद्धः अभवत्।
(ख) पितुः वार्तां श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत्।
(ग) प्रातः राजा वीरवरम् अपृच्छत् ‘ह्यः रात्रौ किम् अभवत्’?
(घ) वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत्।
(ङ) वीरवरेण उक्तम् – स्वामिन् ! न कापि वार्ता । सा नारी अदृश्या अभवत्।
(च) भगवती प्रसन्ना अभवत्। भगवत्याः कृपया सर्वे जीवितवन्तः।
(छ) वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत्।

उत्तरम्:
(घ) वीरवरो गृहं गत्वा पत्नीं पुत्रं पुत्रीञ्च प्राबोधयत्, सर्वां च वार्ताम् अकथयत्।
(ख) 
पितुः वार्तां श्रुत्वा शक्तिधरः प्रसन्नतया स्वस्य समर्पणार्थं सिद्धः अभवत्।
(छ) 
वीरवरः परिवारेण सह सर्वस्वसमर्पणम् अकरोत्।
(क) 
सर्वं दृष्ट्वा राजा शूद्रकः अपि सर्वस्वसमर्पणार्थं सिद्धः अभवत्।
(च) 
भगवती प्रसन्ना अभवत्। भगवत्याः कृपया सर्वे जीवितवन्तः।
(ग) 
प्रातः राजा वीरवरम् अपृच्छत् ‘ह्यः रात्रौ किम् अभवत्’?
(ङ) 
वीरवरेण उक्तम् – स्वामिन् ! न कापि वार्ता । सा नारी अदृश्या अभवत्।

The document सन्निमित्ते वरं त्यागः (ख-भागः) NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests
Related Searches

Free

,

Objective type Questions

,

video lectures

,

Sample Paper

,

Important questions

,

pdf

,

Previous Year Questions with Solutions

,

सन्निमित्ते वरं त्यागः (ख-भागः) NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

MCQs

,

practice quizzes

,

सन्निमित्ते वरं त्यागः (ख-भागः) NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Extra Questions

,

Summary

,

past year papers

,

सन्निमित्ते वरं त्यागः (ख-भागः) NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

study material

,

Exam

,

Semester Notes

,

shortcuts and tricks

,

mock tests for examination

,

Viva Questions

,

ppt

;