Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ?

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6 PDF Download


प्रश्न 1: चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 2: उदाहरणानुसारं प्रदत्तशब्दस्य त्रिषु वचनेषु रूपाणि लिखत-
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 3: उदाहरणं दृष्ट्वा क्रियापदानां रिक्तस्थानानि पूरयत-

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 4: चित्राणि दृष्ट्वा वाक्यानि पूरयत-
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6


उत्तरम्:Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 5: वाटिकां दृष्ट्वा लिखत तत्र किं किम् अस्ति?
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 6: अधः दत्तानि चित्राणि ध्यानेन पश्यत। वाक्यं च पठित्वा लिखत, ‘एषः कः अस्ति?’-
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 7: चित्रं दृष्ट्वा वाक्यानि पूरयत-
(क) एषा का?
____________ गायिका।
सा किं करोति?
सा ________________।
किं सा लिखति?
सा न ____________ सा तु ____________।
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:
 एषा का?
एषा गायिका।
सा किं करोति?
सा गानं करोति।
किं सा लिखति?
सा न लिखति, सा तु गायति


(ख) एते के?
____________ छात्रे।
एते किं कुरुतः।
एते ______________।
किम् एते तिष्ठतः।
नहि, एते न ____________, एते तु ___________।

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:
एते के?
एते छात्रौ।

एते किं कुरुतः?
एते पठतः

किम् एते तिष्ठतः?
नहि, एते न तिष्ठतः, एते तु उपविशतः

(ग) एताः का:?
एता: ___________।
एताः किं कुर्वन्ति?
एता: ___________।
किं एताः पठन्ति?
नहि, एता: न _____________, एता: तु ___________।
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6


उत्तरम्:
एताः काः?
एताः बालिकाः

एताः किं कुर्वन्ति?
एताः नृत्यन्ति

किं एताः पठन्ति?
नहि, एताः न पठन्ति, एताः तु नृत्यन्ति


(घ) एतत् किम् अस्ति?
एतत् ______________ अस्ति।
एतत् किं करोति?
एतत् _____________।
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:
एतत् किम् अस्ति?
एतत् विमानम् अस्ति।

एतत् किं करोति?
एतत् उड्डयति

(ङ) एते के स्तः?
एते ________________ स्तः।
किम् एते विकसतः?
आम् एते ______________।
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:
एते के स्तः?
एते पद्मौ स्तः।

किम् एते विकसतः?
आम्, एते विकसतः।

(च) एतानि कानि सन्ति?
एतानि _____________ सन्ति।
किम् एतानि चलन्ति।
आम्, एतानि ______________।
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6


उत्तरम्:
 एतानि कानि सन्ति?
एतानि वाहनानि सन्ति।

किम् एतानि चलन्ति?
आम्, एतानि चलन्ति


प्रश्न 8: कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-
यथा- सः गजः अस्ति। (सः / तौ)
(क) ______ते____________ क्रीडकाः सन्ति। (तौ/ते)
(ख) ________तौ __________ धावकौ स्तः। (सः/तौ)
(ग) _________एषः _________ छात्रः लिखति। (एष:/एतौ)
(घ) ________एतौ __________ दीपकौ ज्वलतः। (एषः/एतौ)
(ङ) ________एते __________ अश्वाः धावन्ति (एतौ/एते)
(च) _________तौ_________ वानरौ कूर्दतः। (तौ/ते)

प्रश्न 9: पुंलिङ्गशब्दान् स्त्रीलिङ्गशब्दान् नपुंसकलिङ्गशब्दान् च पृथक् पृथक् कृत्वा लिखत-
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

उत्तरम्:
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

प्रश्न 10: पदानि संयोज्य वाक्यानि रचयत-
क – ख
भ्रमराः – खादतः = ______भ्रमरौ खादतः।_______________
खगाः – गायति = ______खगाः गायन्ति।_______________
वृक्षा: – उड्डयन्ति = _____वृक्षाः न उड्डयन्ति।________________
बालिका: – फलन्ति = _________बालिकाः न फलन्ति।____________
छात्रा – गुञ्जन्ति = ________छात्राः गुञ्जन्ति।_____________
तौ – पठति = ______तौ पठतः।_______________
कोकिला – नृत्यन्ति = _________कोकिलाः न नृत्यन्ति।____________


प्रश्न 11: निम्नलिखितवाक्यानि निर्देशानुसारम् परिवर्तयत-
यथा- एतत् पुस्तकम्। – (बहुवचने) – एतानि पुस्तकानि

(क) एतानि पत्राणि। – (एकवचने) – _______एतत् पत्रम्।______________
(ख) कमलम् विकसति। – (बहुवचने) – __कमलानि विकसन्ति।___________________
(ग) चक्रम् चलति। – (द्विवचने) – _______चक्रे चलतः।______________
(घ) एषः गजः – (द्विवचने) – ______एतौ गजौ।_______________
(ङ) एताः मालाः। – (एकवचने) – ______एषा माला।_______________
(च) अश्वः धावति। – (बहुवचने) – ________अश्वाः धावन्ति।_____________


प्रश्न 12: निम्नलिखितानां शब्दानाम् लिङ्गपरिवर्तनं कुरुत-
यथा- बाल: = बाला

(क) गायकः = गायिका
(ख) चालकः = चालिका
(ग) सः = सा
(घ) बालकः = बालिका
(ङ) चिकित्सकः = चिकित्सिका
(च) छात्रः = छात्रा
(छ) अध्यापकः = अध्यापिका
(ज) अजः = अजा (बकरी)
(झ) वृद्धः = वृद्धा
(ञ) चटकः = चटका (चिड़िया)


प्रश्न 13: कोष्ठकात् उपयुक्तं सर्वनामपदं चित्वा रिक्तस्थाने लिखत- 
यथा- पुष्पाणि विकसन्ति। एतानि विकसन्ति। (एतत्/एतानि)

(क) व्यजनम् चलति। ________एतत् ________ चलति। (एतत्/एते)
(ख) खगः उत्पतति। ________सः________ उत्पतति। (स:/तौ)
(ग) बालिका हसति। _________सा _______ हसति। (सा/स:)
(घ) अश्वाः धावन्ति। _____ते___________ धावन्ति। (सः/ते)
(ङ) पत्राणि पतन्ति। _______एतानि_________ पतन्ति। (एते/एतानि)
(च) चक्रे भ्रमतः। ________एते________ भ्रमतः। (एतत्/एते)

प्रश्न 14: प्रत्येकं चित्रं दृष्ट्वा द्वे द्वे वाक्ये रचयत-
यथा-
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6(i) एषः सिंहः अस्ति।
(ii) एषः गर्जति।

(क)
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(i) शुकः वृक्षे उपविष्टः अस्ति।

(ii)शुकः फलं खादति।

(ग)
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(i) सा भोजनं पचति।

(ii)सा पाकशालायाम् अस्ति।

(घ)
Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

(i)एते पद्मौ जलमध्ये स्तः।

(ii)पद्मौ सुन्दरं विकसतः।

प्रश्न 15: मञ्जूषातः उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

यथा- वृक्षः – फलति।
(क) गायकाः = ___गायन्ति।_________________
(ख) सिंह: = ________गर्जति।____________
(ग) छात्रा: = ______पठन्ति।______________
(घ) गजौ = ________चलतः।____________
(ङ) बालाः = __________क्रीडन्ति।__________
(च) वानरौ = _________कूर्दतः।___________
(छ) मयूरः = _________नृत्यति।___________
(ज) सौचिकः = _________सीव्यति।___________

The document Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|63 docs|15 tests

FAQs on Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? - Sanskrit for class 6

1. एष: क: ?
Ans: एष: एक विशेष रूप से संदर्भित वस्तु, व्यक्ति या स्थान को दर्शाने वाला सर्वनाम है। यह सामान्यतः किसी निकटवर्ती वस्तु या व्यक्ति के लिए उपयोग किया जाता है।
2. एषा का ?
Ans: एषा एक स्त्रीलिंग सर्वनाम है जो किसी निकटवर्ती स्त्री या वस्तु को संदर्भित करता है। इसका उपयोग तब किया जाता है जब हम किसी महिला या स्त्रीलिंग वस्तु के बारे में बात कर रहे होते हैं।
3. एतत् किम् ?
Ans: एतत् एक सर्वनाम है जो किसी विशेष वस्तु या विषय को संदर्भित करता है। यह सामान्यतः किसी विशेष वस्तु की पहचान या विशेषता बताने के लिए प्रयोग किया जाता है।
4. इन सर्वनामों का उपयोग कब किया जाता है ?
Ans: इन सर्वनामों का उपयोग तब किया जाता है जब हम किसी विशेष वस्तु, व्यक्ति या स्थान के बारे में बात कर रहे होते हैं। एष: और एषा का प्रयोग निकटवर्ती वस्तुओं के लिए किया जाता है, जबकि एतत् विशेष रूप से किसी विषय या वस्तु की पहचान के लिए उपयोग होता है।
5. क्या ये सर्वनाम अन्य भाषाओं में समान हैं ?
Ans: हाँ, कई भाषाओं में सर्वनामों का एक समान उपयोग होता है, लेकिन उनके रूप और संदर्भ भिन्न हो सकते हैं। उदाहरण के लिए, हिंदी में एष:, एषा और एतत् का प्रयोग होता है, जबकि अंग्रेजी में "this" और "that" का प्रयोग किया जाता है।
Related Searches

mock tests for examination

,

Extra Questions

,

pdf

,

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

,

ppt

,

MCQs

,

video lectures

,

Sample Paper

,

Previous Year Questions with Solutions

,

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

,

Exam

,

shortcuts and tricks

,

Viva Questions

,

study material

,

Worksheet Solutions : एष: क: ? एषा का ? एतत् किम् ? | Sanskrit for class 6

,

practice quizzes

,

Semester Notes

,

Objective type Questions

,

Summary

,

Important questions

,

past year papers

,

Free

;