1. कति वकारै: युक्तो नरो पूजित: ?
(i) चतुर्भिः
(ii) पञ्चभिः
(iii) षड्भिः
(iv) त्रिभिः
2. मनः केन शुध्यति ?
(i) स्नानेन
(ii) ज्ञानेन
(iii) तपेन
(iv) सत्येन
3. "समानो मन्त्रः समितिः समानि समानं मनः सह चित्तमेषाम्।" एषः मन्त्रः कः अस्ति ?
(i) ऋग्वेदः
(ii) यजुर्वेदः
(iii) सामवेदः
(iv) अथर्ववेदः
4. "संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।" एषः मन्त्रः कोऽहं अस्ति ?
(i) सामवेदः
(ii) ऋग्वेदः
(iii) यजुर्वेदः
(iv) अथर्ववेदः
5. "जुहोमि हविषा" इति वाक्ये 'हविषा' शब्दः कस्य अर्थे अस्ति ?
(i) प्रार्थनया
(ii) ज्ञानं
(iii) मन्त्रः
(iv) यज्ञकर्मेण
1. संगच्छध्वं _______ वदत। (सह / विरोध)
2. _______ भागं यथा पूर्वे संजानाना उपासते। (देवा / मानव)
3. समानं _______ हविषा जुहोमि। (मन्त्र / ज्ञानम्)
4. _______ अस्तु वः आकूतिः समाना। (समानम् / अधिकम्)
5. _______ वः सुप्रसाहा इति। (सत्येन / ज्ञानम्)
1. ऋग्वेदे यः मन्त्रः अस्ति, तस्य नाम किम् ?
2. "संगच्छध्वं" इति शब्दः कस्य रूपेण अस्ति ?
3. हविषा' शब्दस्य अर्थं लिखत।
4. वेदाङ्गानि कति सन्ति ?
5. सामवेदस्य विशेषताः किम् ?
1. "संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्" मन्त्रस्य अर्थं स्पष्टं लिखत।
2. वेदानां प्रमुखं उद्देश्यम् किम् अस्ति ?
3. "समानी समानानि" इति वाक्ये 'समानी' शब्दस्य अर्थं लिखत।
4. ऋग्वेदस्य मुख्यं विषयं किं अस्ति ?
5. "गच्छतु गच्छताम् गच्छन्तु" इति धातुरूपेण लोट्लकारस्य प्रयोगं स्पष्टं लिखत।
12 videos|104 docs|13 tests
|
1. नित्यं पिबाम: सुभाषितरसम् इत्यस्मिन् लेखे कः मुख्यविषयः ? | ![]() |
2. सुभाषितानि किं प्रकाराणि भवेयुः ? | ![]() |
3. एषः लेखः कस्य उपादानं प्रदर्शयति ? | ![]() |
4. सुभाषितानि जीवनस्य कस्य प्रकारे उपयोज्यन्ते ? | ![]() |
5. एषः लेखः कस्य लाभं ददाति ? | ![]() |