Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet: संगच्छध्वं संवदध

Worksheet: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. कति वकारै: युक्तो नरो पूजित: ?
(i) चतुर्भिः
(ii) पञ्चभिः
(iii) षड्भिः
(iv) त्रिभिः

2. मनः केन शुध्यति ?
(i)
स्नानेन
(ii) ज्ञानेन
(iii) तपेन
(iv) सत्येन

3. "समानो मन्त्रः समितिः समानि समानं मनः सह चित्तमेषाम्।" एषः मन्त्रः कः अस्ति ?
(i) 
ऋग्वेदः
(ii) यजुर्वेदः
(iii) सामवेदः
(iv) अथर्ववेदः

4. "संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।" एषः मन्त्रः कोऽहं अस्ति ?
(i) 
सामवेदः
(ii) ऋग्वेदः
(iii) यजुर्वेदः
(iv) अथर्ववेदः

5. "जुहोमि हविषा" इति वाक्ये 'हविषा' शब्दः कस्य अर्थे अस्ति ?
(i) 
प्रार्थनया
(ii) ज्ञानं
(iii) मन्त्रः
(iv) यज्ञकर्मेण

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. संगच्छध्वं _______ वदत। (सह / विरोध)

2. _______ भागं यथा पूर्वे संजानाना उपासते। (देवा / मानव)

3. समानं _______ हविषा जुहोमि। (मन्त्र / ज्ञानम्)

4. _______ अस्तु वः आकूतिः समाना। (समानम् / अधिकम्)

5. _______ वः सुप्रसाहा इति। (सत्येन / ज्ञानम्)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. ऋग्वेदे यः मन्त्रः अस्ति, तस्य नाम किम् ?

2. "संगच्छध्वं" इति शब्दः कस्य रूपेण अस्ति ?

3. हविषा' शब्दस्य अर्थं लिखत।

4. वेदाङ्गानि कति सन्ति ?

5. सामवेदस्य विशेषताः किम् ?

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत।

1. "संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्" मन्त्रस्य अर्थं स्पष्टं लिखत।

2. वेदानां प्रमुखं उद्देश्यम् किम् अस्ति ?

3. "समानी समानानि" इति वाक्ये 'समानी' शब्दस्य अर्थं लिखत।

4. ऋग्वेदस्य मुख्यं विषयं किं अस्ति ?

5. "गच्छतु गच्छताम् गच्छन्तु" इति धातुरूपेण लोट्लकारस्य प्रयोगं स्पष्टं लिखत।

The document Worksheet: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet: संगच्छध्वं संवदध - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. नित्यं पिबाम: सुभाषितरसम् इत्यस्मिन् लेखे कः मुख्यविषयः ?
Ans. नित्यं पिबाम: सुभाषितरसम् इत्यस्मिन् लेखे जीवनस्य, ज्ञानस्य च महत्त्वं दर्शयन्ति सुभाषितानि च विवेच्यन्ते।
2. सुभाषितानि किं प्रकाराणि भवेयुः ?
Ans. सुभाषितानि प्रायः नैतिकता, ज्ञान, तथा जीवनदर्शनस्य विषयेषु आधारितानि सन्ति।
3. एषः लेखः कस्य उपादानं प्रदर्शयति ?
Ans. एषः लेखः भारतीय सुभाषितानां धरोहरं च भारतीय संस्कृतिं च उपादानं प्रदर्शयति।
4. सुभाषितानि जीवनस्य कस्य प्रकारे उपयोज्यन्ते ?
Ans. सुभाषितानि जीवनस्य विभिन्नायामेषु, नैतिक शिक्षायाम्, तथा प्रेरणायाम् उपयोज्यन्ते।
5. एषः लेखः कस्य लाभं ददाति ?
Ans. एषः लेखः पाठकानां ज्ञानवृद्धिं, नैतिक मूल्यप्रदर्शनं च ददाति।
Related Searches

Free

,

MCQs

,

Worksheet: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Exam

,

Semester Notes

,

Worksheet: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

video lectures

,

Important questions

,

ppt

,

Previous Year Questions with Solutions

,

Summary

,

past year papers

,

study material

,

shortcuts and tricks

,

Extra Questions

,

pdf

,

Sample Paper

,

Viva Questions

,

mock tests for examination

,

practice quizzes

,

Worksheet: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Objective type Questions

;