1. कति वकारै: युक्तो नरो पूजित: ?
(i) चतुर्भिः
(ii) पञ्चभिः
(iii) षड्भिः
(iv) त्रिभिः
उत्तरम्: (ii) पञ्चभिः
2. मनः केन शुध्यति ?
(i) स्नानेन
(ii) ज्ञानेन
(iii) तपेन
(iv) सत्येन
उत्तरम्: (iv) सत्येन
3. "समानो मन्त्रः समितिः समानि समानं मनः सह चित्तमेषाम्।" एषः मन्त्रः कः अस्ति ?
(i) ऋग्वेदः
(ii) यजुर्वेदः
(iii) सामवेदः
(iv) अथर्ववेदः
उत्तरम्: (iii) सामवेदः
4. "संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।" एषः मन्त्रः कोऽहं अस्ति ?
(i) सामवेदः
(ii) ऋग्वेदः
(iii) यजुर्वेदः
(iv) अथर्ववेदः
उत्तरम्: (ii) ऋग्वेदः
5. "जुहोमि हविषा" इति वाक्ये 'हविषा' शब्दः कस्य अर्थे अस्ति ?
(i) प्रार्थनया
(ii) ज्ञानं
(iii) मन्त्रः
(iv) यज्ञकर्मेण
उत्तरम्: (iv) यज्ञकर्मेण
1. संगच्छध्वं _______ वदत।
उत्तरम्: सह
2. _______ भागं यथा पूर्वे संजानाना उपासते।
उत्तरम्: देवा
3. समानं _______ हविषा जुहोमि।
उत्तरम्: मन्त्र
4. _______ अस्तु वः आकूतिः समाना।
उत्तरम्: समानम्
5. _______ वः सुप्रसाहा इति।
उत्तरम्: सत्येन
1. ऋग्वेदे यः मन्त्रः अस्ति, तस्य नाम किम् ?
उत्तरम्: सघटनसूक्तम्
2. "संगच्छध्वं" इति शब्दः कस्य रूपेण अस्ति ?
उत्तरम्: लोट्लकाररूपेण
3. 'हविषा' शब्दस्य अर्थं लिखत।
उत्तरम्: प्रार्थनया अर्पितं पदार्थं
4. वेदाङ्गानि कति सन्ति ?
उत्तरम्: षट्
5. सामवेदस्य विशेषताः किम् ?
उत्तरम्: गायनप्रधानः, गीतस्वरूपेण मन्त्रम्
1. "संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्" मन्त्रस्य अर्थं स्पष्टं लिखत।
उत्तरम्: 'संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्' इति मन्त्रस्य अर्थः अस्ति – हे मानवाः! यूयं सर्वे सह गच्छत, सह वदत, सह मनोभावं कुर्वन्तु। यथा देवाः पूर्वे भागं सह उपासते, तथा युष्मिन्काले ऐक्यं, सौहार्दं, च स्थापितं होम्।
2. वेदानां प्रमुखं उद्देश्यम् किम् अस्ति ?
उत्तरम्: वेदानां प्रमुखं उद्देश्यम् अस्ति – आत्मज्ञानं, तत्त्वज्ञानं च प्राप्तुं, जीवनं धर्मयुक्तं कर्तुं।
3. "समानी समानानि" इति वाक्ये 'समानी' शब्दस्य अर्थं लिखत।
उत्तरम्: 'समानी' शब्दस्य अर्थः अस्ति – समानानि, साम्ययुक्तानि।
4. ऋग्वेदस्य मुख्यं विषयं किं अस्ति ?
उत्तरम्: ऋग्वेदस्य मुख्यं विषयं अस्ति – देवताओं की स्तुति, प्राकृतिक शक्तियों का सम्मान, यज्ञों और मंत्रों के माध्यम से ब्रह्मा और देवताओं से आशीर्वाद प्राप्त करना।
5. "गच्छतु गच्छताम् गच्छन्तु" इति धातुरूपेण लोट्लकारस्य प्रयोगं स्पष्टं लिखत।
उत्तरम्: 'गच्छतु' (प्रथमपुरुषः, एकवचनम्) - आदेश देने हेतु, 'गच्छताम्' (प्रथमपुरुषः, द्विवचनम्) - प्रस्ताव, 'गच्छन्तु' (प्रथमपुरुषः, बहुवचनम्) - समूह के लिए आदेश।
12 videos|104 docs|13 tests
|
1. प्रश्नः संगच्छध्वं संवदध कस्य अर्थः ? | ![]() |
2. प्रश्नः "संगच्छध्वं संवदध" इत्यस्मिन् अभ्यासे कथं भागं गृहीतव्यम् ? | ![]() |
3. प्रश्नः कस्य विषयस्य अभ्यासः "संगच्छध्वं संवदध" इति शीर्षकस्य अन्तर्गतं अस्ति ? | ![]() |
4. प्रश्नः "संगच्छध्वं संवदध" अभ्यासस्य लाभः कः ? | ![]() |
5. प्रश्नः "संगच्छध्वं संवदध" इत्यस्मिन् शिक्षायाम् कः महत्त्वपूर्णः अङ्गः अस्ति ? | ![]() |