Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: संगच्छध्वं संवदध

Worksheet Solutions: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत

1. कति वकारै: युक्तो नरो पूजित: ?
(i) चतुर्भिः
(ii) पञ्चभिः
(iii) षड्भिः
(iv) त्रिभिः
उत्तरम्: (ii) पञ्चभिः

2. मनः केन शुध्यति ?
(i)
स्नानेन
(ii) ज्ञानेन
(iii) तपेन
(iv) सत्येन
उत्तरम्: (iv) सत्येन

3. "समानो मन्त्रः समितिः समानि समानं मनः सह चित्तमेषाम्।" एषः मन्त्रः कः अस्ति ?
(i) 
ऋग्वेदः
(ii) यजुर्वेदः
(iii) सामवेदः
(iv) अथर्ववेदः
उत्तरम्: (iii) सामवेदः

4. "संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।" एषः मन्त्रः कोऽहं अस्ति ?
(i) 
सामवेदः
(ii) ऋग्वेदः
(iii) यजुर्वेदः
(iv) अथर्ववेदः
उत्तरम्: (ii) ऋग्वेदः

5. "जुहोमि हविषा" इति वाक्ये 'हविषा' शब्दः कस्य अर्थे अस्ति ?
(i) 
प्रार्थनया
(ii) ज्ञानं
(iii) मन्त्रः
(iv) यज्ञकर्मेण
उत्तरम्: (iv) यज्ञकर्मेण

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत

1. संगच्छध्वं _______ वदत।
उत्तरम्: सह

2. _______ भागं यथा पूर्वे संजानाना उपासते।
उत्तरम्: देवा

3. समानं _______ हविषा जुहोमि।
उत्तरम्: मन्त्र

4. _______ अस्तु वः आकूतिः समाना।
उत्तरम्: समानम्

5. _______ वः सुप्रसाहा इति।
उत्तरम्: सत्येन

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत

1. ऋग्वेदे यः मन्त्रः अस्ति, तस्य नाम किम् ?
उत्तरम्: सघटनसूक्तम्

2. "संगच्छध्वं" इति शब्दः कस्य रूपेण अस्ति ?
उत्तरम्: लोट्लकाररूपेण

3. 'हविषा' शब्दस्य अर्थं लिखत।
उत्तरम्: प्रार्थनया अर्पितं पदार्थं

4. वेदाङ्गानि कति सन्ति ?
उत्तरम्: षट्

5. सामवेदस्य विशेषताः किम् ?
उत्तरम्: गायनप्रधानः, गीतस्वरूपेण मन्त्रम्

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत

 1. "संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्" मन्त्रस्य अर्थं स्पष्टं लिखत।
उत्तरम्: 'संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्' इति मन्त्रस्य अर्थः अस्ति – हे मानवाः! यूयं सर्वे सह गच्छत, सह वदत, सह मनोभावं कुर्वन्तु। यथा देवाः पूर्वे भागं सह उपासते, तथा युष्मिन्काले ऐक्यं, सौहार्दं, च स्थापितं होम्।

2. वेदानां प्रमुखं उद्देश्यम् किम् अस्ति ?
उत्तरम्: वेदानां प्रमुखं उद्देश्यम् अस्ति – आत्मज्ञानं, तत्त्वज्ञानं च प्राप्तुं, जीवनं धर्मयुक्तं कर्तुं।

3. "समानी समानानि" इति वाक्ये 'समानी' शब्दस्य अर्थं लिखत।
उत्तरम्: 'समानी' शब्दस्य अर्थः अस्ति – समानानि, साम्ययुक्तानि।

4. ऋग्वेदस्य मुख्यं विषयं किं अस्ति ?
उत्तरम्: ऋग्वेदस्य मुख्यं विषयं अस्ति – देवताओं की स्तुति, प्राकृतिक शक्तियों का सम्मान, यज्ञों और मंत्रों के माध्यम से ब्रह्मा और देवताओं से आशीर्वाद प्राप्त करना।

5. "गच्छतु गच्छताम् गच्छन्तु" इति धातुरूपेण लोट्लकारस्य प्रयोगं स्पष्टं लिखत।
उत्तरम्: 'गच्छतु' (प्रथमपुरुषः, एकवचनम्) - आदेश देने हेतु, 'गच्छताम्' (प्रथमपुरुषः, द्विवचनम्) - प्रस्ताव, 'गच्छन्तु' (प्रथमपुरुषः, बहुवचनम्) - समूह के लिए आदेश।

The document Worksheet Solutions: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: संगच्छध्वं संवदध - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. प्रश्नः संगच्छध्वं संवदध कस्य अर्थः ?
उत्तरः "संगच्छध्वं संवदध" इत्यस्य अर्थः "एकत्र गत्वा संवादं कुरुत" इति अस्ति। एषः निर्देशः सहकार्यस्य च संवादस्य महत्त्वं दर्शयति।
2. प्रश्नः "संगच्छध्वं संवदध" इत्यस्मिन् अभ्यासे कथं भागं गृहीतव्यम् ?
उत्तरः "संगच्छध्वं संवदध" अभ्यासे भागं गृहीतव्यम् यः भागः सहकार्यं च संवादं च प्रशंसति। विद्यार्थिनः सामूहिकतायाः महत्त्वं अनुभवितुं भागं गृहीतव्यम्।
3. प्रश्नः कस्य विषयस्य अभ्यासः "संगच्छध्वं संवदध" इति शीर्षकस्य अन्तर्गतं अस्ति ?
उत्तरः "संगच्छध्वं संवदध" शीर्षकस्य अन्तर्गतं सहकार्यम्, संवादं च शिक्षायाम् अभ्यासः अस्ति। एषः अभ्यासः विद्यार्थिनां संवाद कौशलं वर्धयति।
4. प्रश्नः "संगच्छध्वं संवदध" अभ्यासस्य लाभः कः ?
उत्तरः "संगच्छध्वं संवदध" अभ्यासस्य लाभः संवाद कौशलस्य वृद्धिः, सहकारितायाः विकासः च अस्ति। एषः अभ्यासः विद्यार्थिनं एकत्र गत्वा समस्याः समाधानं कर्तुं साहाय्यं करोति।
5. प्रश्नः "संगच्छध्वं संवदध" इत्यस्मिन् शिक्षायाम् कः महत्त्वपूर्णः अङ्गः अस्ति ?
उत्तरः "संगच्छध्वं संवदध" इत्यस्मिन् शिक्षायाम् संवाद कौशलं महत्त्वपूर्णः अङ्गः अस्ति। एषः अङ्गः विद्यार्थिनां मनोबलं वर्धयति तथा च एकत्र कार्यं साधयितुं साहाय्यं करोति।
Related Searches

Summary

,

Exam

,

MCQs

,

study material

,

Previous Year Questions with Solutions

,

pdf

,

shortcuts and tricks

,

Sample Paper

,

video lectures

,

Worksheet Solutions: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

past year papers

,

Worksheet Solutions: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Free

,

Viva Questions

,

mock tests for examination

,

practice quizzes

,

Extra Questions

,

ppt

,

Worksheet Solutions: संगच्छध्वं संवदध | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Important questions

,

Objective type Questions

,

Semester Notes

;