1. कपोतराजस्य नाम किम् अस्ति?
(i) चक्रग्रीवः
(ii) धरणिकः
(iii) व्याधः
(iv) मुषिकः
उत्तरम्: (i) चक्रग्रीवः
2. “सङ्घटितेन प्रयत्नेन दुष्करं कार्यं सुलभं भवति।” एषः मन्त्रः कस्य ग्रन्थे अस्ति?
(i) रामायणं
(ii) महाभारतम्
(iii) हितोपदेशः
(iv) वेदः
उत्तरम्: (iii) हितोपदेशः
3. "सङ्घटितेन प्रयत्नेन दुष्करं कार्यं सुलभं भवति।" इत्यस्य अर्थं किम् ?
(i) समूहबद्ध प्रयासे कठिन कार्य साध्यं भवति।
(ii) एकल प्रयासे कार्यसाधनं सुलभं भवति।
(iii) समूहकर्म सदा दुःसाध्यं भवति।
(iv) प्रबल कार्ये एकदृष्टिं प्रयोजयन्ति।
उत्तरम्: (i) समूहबद्ध प्रयासे कठिन कार्य साध्यं भवति।
4. "तृणानि अपि समूहबलात् गजं बध्नन्ति" इत्यस्य भावार्थं किम् ?
(i) छोटे प्रयासे महत्कार्यं साध्यं भवति।
(ii) छोटे कार्य मनुष्येण अवरुद्धं कृत्यं भवति।
(iii) समान विचारधारा कार्यसाधनं निष्फलम् अकरोत्।
(iv) बड़ा कार्य सरलतया सिद्धिं प्राप्नुयात्।
उत्तरम्: (i) छोटे प्रयासे महत्कार्यं साध्यं भवति।
5. "धरणिकः" शब्दस्य विपरीतं शब्दं चित्वा उत्तरं लिखत।
(i) मूषिकः
(ii) कपोतः
(iii) व्याधः
(iv) चित्रग्रीवः
उत्तरम्: (iii) व्याधः
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति।
उत्तरम्: रिपुः
2. सर्वदा _____________ भाषणम् एव करणीय ।
उत्तरम्: मधुर
3. दिवाकरकिरणैः _____________ विस्तारिता भवति।
उत्तरम्: नलिनीदलम्
4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति।
उत्तरम्: उत्तर
5. बुद्धि: _____________ शुध्यति ।
उत्तरम्: सत्येन
1. "सङ्घटितेन प्रयत्नेन दुष्करं कार्यं सुलभं भवति।" इत्यस्य मुख्य संदेशः किम् ?
उत्तरम्: समूहबद्ध प्रयासे कठिन कार्य साध्यं भवति।
2. कपोतराजः कः आसीत् ?
उत्तरम्: कपोतराजः चित्रग्रीवः आसीत्।
3. कपोताः जालं कथं मुक्तवन्तः ?
उत्तरम्: कपोताः समूहबद्ध प्रयासे जालं मुक्तवन्तः।
4. व्याधः कः आसीत् ?
उत्तरम्: व्याधः शिकारकः आसीत्।
5. "हितोपदेशः" ग्रन्थे लेखकः कः अस्ति ?
उत्तरम्: "हितोपदेशः" ग्रन्थे लेखकः विष्णु शर्मा अस्ति।
1. "सङ्घटितेन प्रयत्नेन दुष्करं कार्यं सुलभं भवति।" इत्यस्य सारः किम् ?
उत्तरम्: 'सङ्घटितेन प्रयत्नेन दुष्करं कार्यं सुलभं भवति।' इत्यस्य सारः अस्ति – समूहबद्ध प्रयासे, संगठित रूपेण कार्यं साधनं सुलभं भवति।
2. कपोतराजः चित्रग्रीवः किं संवादितवान् ?
उत्तरम्: कपोतराजः चित्रग्रीवः अन्य पक्षीजनां संगठितं कार्ये यथाशक्ति सम्मिलनं, प्रयासं च आवश्यकं इति संवादितवान्।
3. कपोते किञ्चित् संकटे नपुंसकवृत्तं कृतवन्तः ?
उत्तरम्: कपोते संकटे नपुंसकवृत्तं कृतवन्तः, तथापि अन्ते एकत्रितं सामूहिकं प्रयत्नं यथासम्भवं जालमुक्तिं प्राप्तवान्तः।
4. धरणिकेः कर्तव्यं किम् आसीत् ?
उत्तरम्: धरणिकेः कर्तव्यं आसीत् – भूमिं स्थिरं रखने, मनुष्यजनं सहायता प्रदानं च।
5. "हितोपदेशः" ग्रन्थे कः लेखकः अस्ति?
उत्तरम्: "हितोपदेशः" ग्रन्थे लेखकः विष्णु शर्मा अस्ति।
12 videos|104 docs|13 tests
|
1. अल्पानामपि वस्तूनां संहतिः कार्यसाधिका का अस्ति ? | ![]() |
2. अल्पानामपि वस्तूनां संहतिः प्रयोगः कः अस्ति ? | ![]() |
3. अल्पानामपि वस्तूनां संहतिः लाभाः कः कः सन्ति ? | ![]() |
4. अल्पानामपि वस्तूनां संहतिः निर्माणं कर्तुं केन उपदेशः आवश्यकः ? | ![]() |
5. अल्पानामपि वस्तूनां संहतिः प्रबंधनं कथं करोति ? | ![]() |