1. गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे।
(i) धर्म
(ii) मोक्ष
(iii) पुण्य
(iv) कर्म
उत्तर: (iii) पुण्य
2. "गुणी गुणं वेत्ति न वेत्ति निर्गुणः बली बलं वेत्ति न वेत्ति निर्बलः।" श्लोकस्य अर्थः किम्?
(i) बलवान् सदा धर्मज्ञः भवति।
(ii) गुणवान् सदा बलवान् भवति।
(iii) गुणवान् व्यक्तित्वं बलवान् जानाति।
(iv) "निर्बलः परकं बलं न जानाति।"
उत्तर: (iv) "निर्बलः परकं बलं न जानाति।"
3. "न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम्।" इत्यस्य अर्थः किम्?
(i) सभा मध्ये वृद्धजन न अस्ति चेत्, सभा अयोग्यं भवति।
(ii) सत्यं विना सभा अधूरी भवति।
(iii) धर्मेण विनाः सभा सफलं न भवति।
(iv) वृद्धजन एव सत्यं जानन्ति।
उत्तर: (iii) धर्मेण विनाः सभा सफलं न भवति।
4. "यथा चतुर्भिः कनकं परीक्ष्यते"
(i) तापः
(ii) जलः
(iii) शास्त्रं
(iv) ध्वनिः
उत्तर: (iii) शास्त्रं
5. "अष्टौ गुणाः पुरुषं दीपयन्ति"
(i) उत्तमं कर्म
(ii) अष्ट गुणाः
(iii) अहंकारः
(iv) अहिंसा
उत्तर: (ii) अष्ट गुणाः
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति।
उत्तर: रिपुः
2. सर्वदा _____________ भाषणम् एव करणीय ।
उत्तर: मधुर
3. दिवाकरकिरणैः _____________ विस्तारिता भवति।
उत्तर: नलिनीदलम्
4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति।
उत्तर: उत्तर
5. बुद्धि: _____________ शुध्यति ।
उत्तर: सत्येन
1. भारतभूमेः श्लोकः क: अस्ति?
उत्तर: पुण्य
2. बलवान् व्यक्ति कस्य गुणं वेत्ते?
उत्तर: बलं
3. 'कृष्णायते' का अर्थ किम्?
उत्तर: नील
4. परोपकारिणां स्वभावः किम् अस्ति?
उत्तर: दया
5. 'शरीरस्थः आलस्यं' का क्या अर्थ है?
उत्तर: मानसिक आलस्य
1. भारतभूमि विषये देवताः किम् अवदन्ति?
उत्तर: भारतभूमि विषये देवताः पुण्यं गीतानि गायन्ति, यत् अतीव मंगलकरम् अस्ति।
2. कस्य श्लोकस्य द्वारा व्यक्तिः स्वगुणान् अवगच्छेत्?
उत्तर: "गुणी गुणं वेत्ति न वेत्ति निर्गुणः" इति श्लोकस्य द्वारा व्यक्तिः व्यक्तिः स्वगुणान् अवगच्छति तथा निर्बलः परकं बलं न जानाति।
3. सज्जनपुरुषस्य स्वभावः कः अस्ति?
उत्तर: सज्जनपुरुषः दयालु, सत्यवादी, परोपकारी च भवति।
4. 'यथा चतुर्भिः कनकं परीक्ष्यते'
उत्तर: यथा चतुर्भिः कनकं परीक्ष्यते, तथा व्यक्तित्वं चारित्रिक गुणैः परीक्षितं भवति।
5. 'अष्टौ गुणाः पुरुषं दीपयन्ति'
उत्तर: अष्टौ गुणाः पुरुषं दीपयन्ति इति वाक्यस्य अर्थः – पुरुषस्य आचार-व्यवहार अष्ट गुणैः उज्ज्वलित होता है।
12 videos|104 docs|13 tests
|
1. "सुभाषितरसं" किमर्थं महत्वपूर्णं अस्ति? | ![]() |
2. "सुभाषितं" कथं पाठ्यक्रमे सम्मिलितं अस्ति? | ![]() |
3. "सुभाषितरसं" पाठः केन रचितः अस्ति? | ![]() |
4. "सुभाषितरसं" पाठस्य उपदेशाः कः प्रकारः अस्ति? | ![]() |
5. "सुभाषितरसं" शिक्षायाः प्रयोगः कथं क्रियते? | ![]() |