Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: सुभाषितरसं पीत्वा जीवनं सफलं कुरु

Worksheet Solutions: सुभाषितरसं पीत्वा जीवनं सफलं कुरु | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

1. गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे।
(i)
धर्म
(ii) मोक्ष
(iii) पुण्य
(iv) कर्म
उत्तर: (iii) पुण्य

2. "गुणी गुणं वेत्ति न वेत्ति निर्गुणः बली बलं वेत्ति न वेत्ति निर्बलः।" श्लोकस्य अर्थः किम्?
(i)
बलवान् सदा धर्मज्ञः भवति।
(ii) गुणवान् सदा बलवान् भवति।
(iii) गुणवान् व्यक्तित्वं बलवान् जानाति।
(iv) "निर्बलः परकं बलं न जानाति।"
उत्तर: (iv) "निर्बलः परकं बलं न जानाति।"

3. "न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम्।" इत्यस्य अर्थः किम्?
(i) 
सभा मध्ये वृद्धजन न अस्ति चेत्, सभा अयोग्यं भवति।
(ii) सत्यं विना सभा अधूरी भवति।
(iii) धर्मेण विनाः सभा सफलं न भवति।
(iv) वृद्धजन एव सत्यं जानन्ति।
उत्तर: (iii) धर्मेण विनाः सभा सफलं न भवति।

4. "यथा चतुर्भिः कनकं परीक्ष्यते"
(i)
तापः
(ii) जलः
(iii) शास्त्रं
(iv) ध्वनिः
उत्तर: (iii) शास्त्रं

5. "अष्टौ गुणाः पुरुषं दीपयन्ति"
(i)
उत्तमं कर्म
(ii) अष्ट गुणाः
(iii) अहंकारः
(iv) अहिंसा
उत्तर: (ii) अष्ट गुणाः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति।
उत्तर: रिपुः

2. सर्वदा _____________ भाषणम् एव करणीय । 
उत्तर: मधुर

3. दिवाकरकिरणैः _____________ विस्तारिता भवति।
उत्तर: नलिनीदलम्

4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति।
उत्तर: उत्तर

5. बुद्धि: _____________ शुध्यति ।
उत्तर: सत्येन

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. भारतभूमेः श्लोकः क: अस्ति?
उत्तर: पुण्य

2. बलवान् व्यक्ति कस्य गुणं वेत्ते?
उत्तर: बलं

3. 'कृष्णायते' का अर्थ किम्?
उत्तर: नील

4. परोपकारिणां स्वभावः किम् अस्ति?
उत्तर: दया

5. 'शरीरस्थः आलस्यं' का क्या अर्थ है?
उत्तर: मानसिक आलस्य

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

1. भारतभूमि विषये देवताः किम् अवदन्ति?
उत्तर: भारतभूमि विषये देवताः पुण्यं गीतानि गायन्ति, यत् अतीव मंगलकरम् अस्ति।

2. कस्य श्लोकस्य द्वारा व्यक्तिः स्वगुणान् अवगच्छेत्?
उत्तर: "गुणी गुणं वेत्ति न वेत्ति निर्गुणः" इति श्लोकस्य द्वारा व्यक्तिः व्यक्तिः स्वगुणान् अवगच्छति तथा निर्बलः परकं बलं न जानाति।

3. सज्जनपुरुषस्य स्वभावः कः अस्ति?
उत्तर: सज्जनपुरुषः दयालु, सत्यवादी, परोपकारी च भवति।

4. 'यथा चतुर्भिः कनकं परीक्ष्यते' 
उत्तर: यथा चतुर्भिः कनकं परीक्ष्यते, तथा व्यक्तित्वं चारित्रिक गुणैः परीक्षितं भवति।

5. 'अष्टौ गुणाः पुरुषं दीपयन्ति'
उत्तर: अष्टौ गुणाः पुरुषं दीपयन्ति इति वाक्यस्य अर्थः – पुरुषस्य आचार-व्यवहार अष्ट गुणैः उज्ज्वलित होता है।

The document Worksheet Solutions: सुभाषितरसं पीत्वा जीवनं सफलं कुरु | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: सुभाषितरसं पीत्वा जीवनं सफलं कुरु - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. "सुभाषितरसं" किमर्थं महत्वपूर्णं अस्ति?
Ans."सुभाषितरसं" जीवनस्य मार्गदर्शकं अस्ति, यत्र ज्ञानं, नैतिकता, चेष्टा च सम्मिलितं अस्ति।
2. "सुभाषितं" कथं पाठ्यक्रमे सम्मिलितं अस्ति?
Ans."सुभाषितं" शिक्षायाः एकः महत्वपूर्णः अंशः अस्ति, यः विद्यार्थिनां विचारधारां, दृष्टिकोणं च विकसयति।
3. "सुभाषितरसं" पाठः केन रचितः अस्ति?
Ans."सुभाषितरसं" पाठः प्राचीनभारते विद्यमानः विभिन्नदर्शनशास्त्राणां ग्रंथानां संकलनम् अस्ति।
4. "सुभाषितरसं" पाठस्य उपदेशाः कः प्रकारः अस्ति?
Ans."सुभाषितरसं" पाठस्य उपदेशाः ज्ञानं, साहसं, सत्यं च शिक्षयन्ति, यानि जीवनस्य सर्वत्र उपयुक्तानि सन्ति।
5. "सुभाषितरसं" शिक्षायाः प्रयोगः कथं क्रियते?
Ans."सुभाषितरसं" शिक्षायाः प्रयोगः विचारसंवादे, लेखनकौशलं च विकसयितुं कर्तव्यं अस्ति।
Related Searches

Exam

,

Viva Questions

,

Semester Notes

,

Summary

,

Worksheet Solutions: सुभाषितरसं पीत्वा जीवनं सफलं कुरु | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Previous Year Questions with Solutions

,

Extra Questions

,

Sample Paper

,

MCQs

,

pdf

,

Worksheet Solutions: सुभाषितरसं पीत्वा जीवनं सफलं कुरु | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

shortcuts and tricks

,

Important questions

,

Free

,

ppt

,

practice quizzes

,

Objective type Questions

,

past year papers

,

mock tests for examination

,

Worksheet Solutions: सुभाषितरसं पीत्वा जीवनं सफलं कुरु | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

video lectures

,

study material

;