1. गोपबन्धु दासस्य जीवनस्य उद्देश्यं किम्?
(i) परोपकारः
(ii) धनसंग्रहः
(iii) युध्दे विजयः
(iv) प्रसिद्धिः प्राप्तिः
उत्तरम्: (i) परोपकारः
2. "सत्यवादी विद्यालय" की स्थापना कस्य द्वारा कृतं?
(i) गोपबन्धु दासः
(ii) महात्मा गांधीः
(iii) पं नेहरूः
(iv) सरदार पटेलः
उत्तरम्: (i) गोपबन्धु दासः
3. गोपबन्धु दासं कस्य उपाध्या सम्मानितं?
(i) राष्ट्रपिताः
(ii) उत्कलमणिः
(iii) भारतरत्नम्
(iv) महात्मा
उत्तरम्: (ii) उत्कलमणिः
4. गोपबन्धु दासः कत्र कारावासे पुस्तकानि लिखति?
(i) दिल्ली
(ii) ओडिशा
(iii) बिहार
(iv) मुंबई
उत्तरम्: (ii) ओडिशा
5. "सर्वदेशभूमौ मम रीयायां लीनुः" अयं श्लोकस्य भावार्थः किम्?
(i) मम शरीरं सर्वेषु देशेषु लीनं भविष्यति
(ii) मम भूमिं त्यक्तव्यम्
(iii) स्वराज्यस्य मार्गे
(iv) शरीरं बलिदानं
उत्तरम्: (iii) स्वराज्यस्य मार्गे
1. गोपबन्धु दासः ________ की स्थापना कृतवान्। (सत्यवादी विद्यालय / दरिद्रनारायण सेवा संघ
उत्तरम्: सत्यवादी विद्यालय
2. गोपबन्धु दासस्य जीवनं ________ का प्रतीकं अस्ति।
उत्तरम्: त्यागः
3. सः "__________" नामक पुस्तकानि लिखितवान्।
उत्तरम्: बन्दीर आत्मकथा
4. गोपबन्धु दासः ________ ग्रामे जन्मन प्राप्तः।
उत्तरम्: कटक
5. गोपबन्धु दासः ________ पीड़ितानां सहायता कृतवान्।
उत्तरम्: जलप्लाव
1. गोपबन्धु दासस्य जन्म स्थानं किम्?
उत्तरम्: साक्षीगोपाल
2. गोपबन्धु दासः कस्य समाचारपत्रे संस्थापकः आसीत्?
उत्तरम्: समाज
3. गोपबन्धु दासस्य जीवनस्य उद्देश्यं किं अस्ति?
उत्तरम्: देशसेवा
4. "उत्कलमणिः" उपाधि कस्य प्राप्ता?
उत्तरम्: गोपबन्धु दासः
5. गोपबन्धु दासः किम् कार्यं कृतवान्?
उत्तरम्: निर्धनसेवा
1. गोपबन्धु दासः समाजसेवायाः किं योगदानं दत्तवान्?
उत्तरम्: गोपबन्धु दासः निर्धनानां अन्नं वस्त्रं आश्रयं च प्रदानं कृत्वा "सत्यवादी विद्यालय" की स्थापना कृतवान्।
2. गोपबन्धु दासस्य जीवनं कस्य प्रकारेण अस्ति?
उत्तरम्: गोपबन्धु दासस्य जीवनं त्यागेण, सेवया च बलिदानेन परिपूर्णं आसीत्। तेन सदा देशस्य समाजस्य च सेवा कृतम्।
3. "सत्यवादी विद्यालय" इति कस्य उद्देश्यं अस्ति?
उत्तरम्: "सत्यवादी विद्यालय" इति बालकानां नैतिकशिक्षायाः प्रदानेन समाजे सुधारं आनयितुं संस्थितम्।
4. गोपबन्धु दासः स्वातंत्र्यसंग्रामे कस्य योगदानं दत्तवान्?
उत्तरम्: गोपबन्धु दासः स्वातंत्र्यसंग्रामे सक्रियं भागं गृहीत्वा कारावासं भोगितवान्।
5. गोपबन्धु दासस्य योगदानं कथं समाद्रियते?
उत्तरम्: गोपबन्धु दासस्य योगदानं त्यागेण देशभक्त्या च "उत्कलमणि" उपाध्या सम्मानितं कृतम्।
12 videos|104 docs|13 tests
|
1. गोपबन्धुर्महामनाः कः अस्ति? | ![]() |
2. गोपबन्धुरस्य योगदानं किम्? | ![]() |
3. गोपबन्धुरस्य जीवनकथायाः प्रमुखाः घटनाः कः कः अस्ति? | ![]() |
4. गोपबन्धुरस्य कार्याणां प्रभावः कः प्रकारः अस्ति? | ![]() |
5. गोपबन्धुरस्य स्मरणार्थं कः स्मारकः अस्ति? | ![]() |