Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: गीता सुगीता कर्तव्य

Worksheet Solutions: गीता सुगीता कर्तव्य | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत (MCQs)

1. भगवद्गीतायाः उपदेशकः कः आसीत्?
(i) 
अर्जुनः
(ii) व्यासः
(iii) श्रीकृष्णः
(iv) भीष्मः
उत्तरम्: (iii) श्रीकृष्णः।

2. गीता कस्य मुखात् विनिःसृता इति उक्तम्?
(i) 
नारायणस्य
(ii) पद्मनाभस्य
(iii) शंकरस्य
(iv) ब्रह्मणः
उत्तरम्: (iv) नारायणस्य।

3. क्रोधात् किम् भवति?
(i) 
श्रद्धा
(ii) सम्मोहः
(iii) शान्तिः
(iv) क्षमा
उत्तरम्: (ii) सम्मोहः।

4. स्थितधीर्मुनिः कः उच्यते?
(i)
यः दुःखे उद्विग्नः भवति
(ii) यः सुखे स्पृहया युक्तः
(iii) यः रागभयक्रोधरहितः
(iv) यः विषयेषु रतः
उत्तरम्: (iii) यः रागभयक्रोधरहितः।

5. गीता जयंती उत्सवः कुत्र आसीत्?
(i)
कुरुक्षेत्रे
(ii) हस्तिनपुरे
(iii) मथुरायाम्
(iv) द्वारकायाम्
उत्तरम्: (i) कुरुक्षेत्रे।

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत । (Fill in the blanks)

1. गीता भगवानः _____________ उपदेशः अस्ति।
उत्तरम्: कृष्ण।

2. _____________ एव सर्वशास्त्रेषु श्रेष्ठः ग्रन्थः।
उत्तरम्: गीता।

3. क्रोधात् _____________ स्मृतिविभ्रमः जायते।
उत्तरम्: अनन्तरम्।

4. श्रद्धावान् एव _____________ प्राप्नोति।
उत्तरम्: ज्ञानम्।

5. अनुद्वेगकरं वाक्यं _____________ भवति।
उत्तरम्: प्रियहितम्।

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

1. गीता कोऽदत्त?
उत्तरम्:
कृष्णः।

2. गीता जयंती उत्सवः कुत्र आसीत्?
उत्तरम्:
कुरुक्षेत्रे।

3. क्रोधस्य परिणामः कः?
उत्तरम्:
सम्मोहः।

4. स्थितधीः कस्य मुक्तः भवति?
उत्तरम्:
रागभयक्रोधात्।

5. भक्तस्य प्रमुखगुणः कः?
उत्तरम्:
श्रद्धा।

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

1. गीता का महत्वं किम्?
उत्तरम्:
गीता मानवजीवनस्य मार्गदर्शिका अस्ति तथा धर्मपालनस्य उपदेशं ददाति।

2. गुरु किमर्थं समीपं गन्तव्यम्?
उत्तरम्:
गुरुज्ञानस्य प्राप्त्यर्थं शिष्येण गुरोः समीपं गन्तव्यम्।

3. श्रद्धावानः किं लभते?
उत्तरम्:
श्रद्धावानः ज्ञानं लभते।

4. सच्चः भक्तः कः भवति?
उत्तरम्:
यः निष्कपटेन हृदयेन भगवतः सेवा करोति सः सच्चः भक्तः भवति।

5. वाङ्मयं तपः किं इति कथ्यते?
उत्तरम्:
प्रियहितं सत्यं वाक्यं वाङ्मयं तपः इति कथ्यते।

The document Worksheet Solutions: गीता सुगीता कर्तव्य | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: गीता सुगीता कर्तव्य - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. गीता का मुख्य संदेश क्या है?
Ans. गीता का मुख्य संदेश कर्मयोग, भक्ति और ज्ञान का समन्वय है। यह सिखाती है कि व्यक्ति को अपने कर्तव्यों का पालन करना चाहिए बिना परिणाम की चिंता किए।
2. गीता में कुल कितने अध्याय हैं?
Ans. गीता में कुल 18 अध्याय हैं, जो विभिन्न विषयों पर प्रकाश डालते हैं जैसे कर्म, भक्ति, और ज्ञान।
3. गीता का संवाद किसके बीच होता है?
Ans. गीता का संवाद भगवान श्रीकृष्ण और अर्जुन के बीच होता है, जहाँ श्रीकृष्ण अर्जुन को मार्गदर्शन देते हैं।
4. गीता का अध्ययन क्यों महत्वपूर्ण है?
Ans. गीता का अध्ययन महत्वपूर्ण है क्योंकि यह जीवन में नैतिकता, जिम्मेदारी और सही निर्णय लेने की प्रेरणा देती है, जो सभी के लिए उपयोगी है।
5. गीता का कौन सा भाग विशेष रूप से ध्यान और साधना के लिए महत्वपूर्ण है?
Ans. गीता का अध्याय 6, जिसे 'ध्यान योग' कहा जाता है, विशेष रूप से ध्यान और साधना के लिए महत्वपूर्ण है, क्योंकि इसमें ध्यान की प्रक्रिया और उसके लाभों का वर्णन किया गया है।
Related Searches

video lectures

,

ppt

,

Free

,

Sample Paper

,

Worksheet Solutions: गीता सुगीता कर्तव्य | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Summary

,

past year papers

,

Viva Questions

,

Objective type Questions

,

study material

,

Semester Notes

,

Worksheet Solutions: गीता सुगीता कर्तव्य | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Worksheet Solutions: गीता सुगीता कर्तव्य | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

MCQs

,

mock tests for examination

,

Exam

,

practice quizzes

,

pdf

,

shortcuts and tricks

,

Important questions

,

Previous Year Questions with Solutions

,

Extra Questions

;