1. भगवद्गीतायाः उपदेशकः कः आसीत्?
(i) अर्जुनः
(ii) व्यासः
(iii) श्रीकृष्णः
(iv) भीष्मः
उत्तरम्: (iii) श्रीकृष्णः।
2. गीता कस्य मुखात् विनिःसृता इति उक्तम्?
(i) नारायणस्य
(ii) पद्मनाभस्य
(iii) शंकरस्य
(iv) ब्रह्मणः
उत्तरम्: (iv) नारायणस्य।
3. क्रोधात् किम् भवति?
(i) श्रद्धा
(ii) सम्मोहः
(iii) शान्तिः
(iv) क्षमा
उत्तरम्: (ii) सम्मोहः।
4. स्थितधीर्मुनिः कः उच्यते?
(i) यः दुःखे उद्विग्नः भवति
(ii) यः सुखे स्पृहया युक्तः
(iii) यः रागभयक्रोधरहितः
(iv) यः विषयेषु रतः
उत्तरम्: (iii) यः रागभयक्रोधरहितः।
5. गीता जयंती उत्सवः कुत्र आसीत्?
(i) कुरुक्षेत्रे
(ii) हस्तिनपुरे
(iii) मथुरायाम्
(iv) द्वारकायाम्
उत्तरम्: (i) कुरुक्षेत्रे।
1. गीता भगवानः _____________ उपदेशः अस्ति।
उत्तरम्: कृष्ण।
2. _____________ एव सर्वशास्त्रेषु श्रेष्ठः ग्रन्थः।
उत्तरम्: गीता।
3. क्रोधात् _____________ स्मृतिविभ्रमः जायते।
उत्तरम्: अनन्तरम्।
4. श्रद्धावान् एव _____________ प्राप्नोति।
उत्तरम्: ज्ञानम्।
5. अनुद्वेगकरं वाक्यं _____________ भवति।
उत्तरम्: प्रियहितम्।
1. गीता कोऽदत्त?
उत्तरम्: कृष्णः।
2. गीता जयंती उत्सवः कुत्र आसीत्?
उत्तरम्: कुरुक्षेत्रे।
3. क्रोधस्य परिणामः कः?
उत्तरम्: सम्मोहः।
4. स्थितधीः कस्य मुक्तः भवति?
उत्तरम्: रागभयक्रोधात्।
5. भक्तस्य प्रमुखगुणः कः?
उत्तरम्: श्रद्धा।
1. गीता का महत्वं किम्?
उत्तरम्: गीता मानवजीवनस्य मार्गदर्शिका अस्ति तथा धर्मपालनस्य उपदेशं ददाति।
2. गुरु किमर्थं समीपं गन्तव्यम्?
उत्तरम्: गुरुज्ञानस्य प्राप्त्यर्थं शिष्येण गुरोः समीपं गन्तव्यम्।
3. श्रद्धावानः किं लभते?
उत्तरम्: श्रद्धावानः ज्ञानं लभते।
4. सच्चः भक्तः कः भवति?
उत्तरम्: यः निष्कपटेन हृदयेन भगवतः सेवा करोति सः सच्चः भक्तः भवति।
5. वाङ्मयं तपः किं इति कथ्यते?
उत्तरम्: प्रियहितं सत्यं वाक्यं वाङ्मयं तपः इति कथ्यते।
12 videos|104 docs|13 tests
|
1. गीता का मुख्य संदेश क्या है? | ![]() |
2. गीता में कुल कितने अध्याय हैं? | ![]() |
3. गीता का संवाद किसके बीच होता है? | ![]() |
4. गीता का अध्ययन क्यों महत्वपूर्ण है? | ![]() |
5. गीता का कौन सा भाग विशेष रूप से ध्यान और साधना के लिए महत्वपूर्ण है? | ![]() |