1. ‘डिजिटल भारत अभियान’ कस्य कृते आरब्धम्?
(i) शासनस्य
(ii) केवलं कृषेः
(iii) केवलं शिक्षायाः
(iv) केवलं स्वास्थ्यस्य
2. प्रधानमन्त्रिणः भाषणं संग्रहालये कथं दृश्यते?
(i) दूरदर्शनेन
(ii) होलोग्राम-द्वारा
(iii) रेडियो-द्वारा
(iv) पुस्तकद्वारा
3. ‘AR’ इत्यस्य विस्तृत-नाम किम्?
(i) वर्धिता-वास्तवता
(ii) आभासीया-वास्तवता
(iii) ई-गवर्नेंस
(iv) ई-संजीवनी
4. वित्तीय-समावेशने कोऽपि साधनं प्रयोग्यते?
(i) Cowin
(ii) UPI
(iii) दीक्षा
(iv) ई-नाम
5. ‘साइबर-सुरक्षा’ कस्मिन् विषयि चिन्तनीया?
(i) कृषौ
(ii) अपराध-निवारणे
(iii) उत्सवेषु
(iv) खेलक्रीडायाम्
1. भारतः अद्य _____________ नाम्ना प्रसिद्धः अस्ति। (डिजिटल-भारतं / संस्कृत-भारतं)
2. _____________ माध्यमेन व्यापारः सुलभः जातः। (QR Code / Cowin)
3. विद्यार्थिनः _____________ द्वारा अध्ययनं कुर्वन्ति। (दीक्षा / आरोग्य-सेतु)
4. _____________ योजना कृषकाणां कृते अस्ति। (ई-नाम / जनधन)
5. अस्माभिः ‘_____________’ विषये सतर्कतया भवितव्यम्। (साइबर-सुरक्षा / संस्कृत-संवर्धनम्)
1. ‘डिजिटल भारत’ अभियाने कः क्षेत्रः परिवर्तितः?
2. Cowin अपि कस्य विभागे प्रयुज्यते?
3. ‘UPI’ कस्य क्षेत्रे उपयोगी अस्ति?
4. आभासीया-वास्तवता किम्?
5. श्लोके “सर्वं शक्यं भवति” इत्यत्र कस्य प्रभावः दर्शितः?
1. ‘डिजिटल भारत अभियान’ का लाभः कः अस्ति?
2. संग्रहालये प्रधानमन्त्रिणः भाषणं कथं श्रूयते?
3. AR, VR उपकरणानि किं दर्शयन्ति?
4. वाणिज्ये डिजिटल साधनानां प्रभावः कः?
5. ‘साइबर-सुरक्षा’ विषये का सावधानता अपेक्षिता?
12 videos|104 docs|13 tests
|
1. डिजिभारतम् का अर्थ क्या है ? | ![]() |
2. डिजिभारतम् कार्यक्रम का मुख्य लक्ष्य क्या है ? | ![]() |
3. डिजिभारतम् के अंतर्गत कौन-कौन सी प्रमुख योजनाएँ शामिल हैं ? | ![]() |
4. डिजिभारतम् के लाभ क्या हैं ? | ![]() |
5. डिजिभारतम् के अंतर्गत कौन से डिजिटल कौशलों की आवश्यकता है ? | ![]() |