1. ‘डिजिटल भारत अभियान’ कस्य कृते आरब्धम्?
(i) शासनस्य
(ii) केवलं कृषेः
(iii) केवलं शिक्षायाः
(iv) केवलं स्वास्थ्यस्य
उत्तरम्: (i) शासनस्य
2. प्रधानमन्त्रिणः भाषणं संग्रहालये कथं दृश्यते?
(i) दूरदर्शनेन
(ii) होलोग्राम-द्वारा
(iii) रेडियो-द्वारा
(iv) पुस्तकद्वारा
उत्तरम्: (ii) होलोग्राम-द्वारा
3. ‘AR’ इत्यस्य विस्तृत-नाम किम्?
(i) वर्धिता-वास्तवता
(ii) आभासीया-वास्तवता
(iii) ई-गवर्नेंस
(iv) ई-संजीवनी
उत्तरम्: (i) वर्धिता-वास्तवता
4. वित्तीय-समावेशने कोऽपि साधनं प्रयोग्यते?
(i) Cowin
(ii) UPI
(iii) दीक्षा
(iv) ई-नाम
उत्तरम्: (ii) UPI
5. ‘साइबर-सुरक्षा’ कस्मिन् विषयि चिन्तनीया?
(i) कृषौ
(ii) अपराध-निवारणे
(iii) उत्सवेषु
(iv) खेलक्रीडायाम्
उत्तरम्: (ii) अपराध-निवारणे
1. भारतः अद्य _____________ नाम्ना प्रसिद्धः अस्ति।
उत्तरम्: डिजिटल-भारतं
2. _____________ माध्यमेन व्यापारः सुलभः जातः।
उत्तरम्: QR Code
3. विद्यार्थिनः _____________ द्वारा अध्ययनं कुर्वन्ति।
उत्तरम्: दीक्षा
4. _____________ योजना कृषकाणां कृते अस्ति।
उत्तरम्: ई-नाम
5. अस्माभिः ‘_____________’ विषये सतर्कतया भवितव्यम्।
उत्तरम्: साइबर-सुरक्षा
1. ‘डिजिटल भारत’ अभियाने कः क्षेत्रः परिवर्तितः?
उत्तरम्:सूचना-प्रौद्योगिकी
2. Cowin अपि कस्य विभागे प्रयुज्यते?
उत्तरम्: स्वास्थ्य
3. ‘UPI’ कस्य क्षेत्रे उपयोगी अस्ति?
उत्तरम्: वित्त
4. आभासीया-वास्तवता किम्?
उत्तरम्: VR
5. श्लोके “सर्वं शक्यं भवति” इत्यत्र कस्य प्रभावः दर्शितः?
उत्तरम्: डिजिटल-तन्त्रज्ञानस्य
1. ‘डिजिटल भारत अभियान’ का लाभः कः अस्ति?
उत्तरम्: ‘डिजिटल भारत अभियान’ इत्यस्य लाभः अस्ति यत् नागरिकानां सेवाः सरलतया ऑनलाइन लभ्यन्ते।
2. संग्रहालये प्रधानमन्त्रिणः भाषणं कथं श्रूयते?
उत्तरम्: प्रधानमन्त्रिणः भाषणं संग्रहालये होलोग्राम-द्वारा श्रूयते।
3. AR, VR उपकरणानि किं दर्शयन्ति?
उत्तरम्: AR, VR उपकरणानि वर्धितां च आभासीं च वास्तविकतां दर्शयन्ति।
4. वाणिज्ये डिजिटल साधनानां प्रभावः कः?
उत्तरम्: डिजिटल साधनानां प्रयोगेण वाणिज्यः शीघ्रः, सुरक्षितः, पारदर्शी च जातः।
5. ‘साइबर-सुरक्षा’ विषये का सावधानता अपेक्षिता?
उत्तरम्: ‘साइबर-सुरक्षा’ विषये अपेक्षिता सावधानता अस्ति यत् पासवर्डस्य गोपनीयता रक्षणं, अप्रमाणित-लिङ्कस्य न प्रयोगः, चौर्यकर्मणः निरोधः च।
12 videos|104 docs|13 tests
|
1. डिजिभारतम् कः अर्थः अस्ति ? | ![]() |
2. डिजिभारतम् योजनायाः प्रमुखलक्ष्यम् किम् अस्ति ? | ![]() |
3. डिजिभारतम् योजनायाः उपादानानि किम् अस्ति ? | ![]() |
4. डिजिभारतम् योजनायाः लाभः कः अस्ति ? | ![]() |
5. डिजिभारतम् योजनायाः समुचितं कार्यान्वयनं कथं क्रियते ? | ![]() |