Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: डिजि‍भारतम्- युगपरिवर्तनम

Worksheet Solutions: डिजि‍भारतम्- युगपरिवर्तनम | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. ‘डिजिटल भारत अभियान’ कस्य कृते आरब्धम्?
(i)
शासनस्य
(ii) केवलं कृषेः
(iii) केवलं शिक्षायाः
(iv) केवलं स्वास्थ्यस्य
उत्तरम्: (i) शासनस्य

2. प्रधानमन्त्रिणः भाषणं संग्रहालये कथं दृश्यते?
(i) 
दूरदर्शनेन
(ii) होलोग्राम-द्वारा
(iii) रेडियो-द्वारा
(iv) पुस्तकद्वारा
उत्तरम्: (ii) होलोग्राम-द्वारा

3. ‘AR’ इत्यस्य विस्तृत-नाम किम्?
(i) 
वर्धिता-वास्‍तवता
(ii) आभासीया-वास्‍तवता
(iii) ई-गवर्नेंस
(iv) ई-संजीवनी
उत्तरम्: (i) वर्धिता-वास्‍तवता

4. वित्तीय-समावेशने कोऽपि साधनं प्रयोग्यते?
(i) 
Cowin
(ii) UPI
(iii) दीक्षा
(iv) ई-नाम
उत्तरम्: (ii) UPI

5. ‘साइबर-सुरक्षा’ कस्मिन् विषयि चिन्तनीया?
(i)
कृषौ
(ii) अपराध-निवारणे
(iii) उत्सवेषु
(iv) खेलक्रीडायाम्
उत्तरम्: (ii) अपराध-निवारणे

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. भारतः अद्य _____________ नाम्ना प्रसिद्धः अस्ति। 
उत्तरम्: डिजिटल-भारतं

2. _____________ माध्यमेन व्यापारः सुलभः जातः।
उत्तरम्: QR Code

3. विद्यार्थिनः _____________ द्वारा अध्ययनं कुर्वन्ति। 
उत्तरम्: दीक्षा

4. _____________ योजना कृषकाणां कृते अस्ति।
उत्तरम्: ई-नाम

5. अस्माभिः ‘_____________’ विषये सतर्कतया भवितव्यम्।
उत्तरम्: साइबर-सुरक्षा

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. ‘डिजिटल भारत’ अभियाने कः क्षेत्रः परिवर्तितः?
उत्तरम्:सूचना-प्रौद्योगिकी

2. Cowin अपि कस्य विभागे प्रयुज्यते?
उत्तरम्: स्वास्थ्य

3. ‘UPI’ कस्य क्षेत्रे उपयोगी अस्ति?
उत्तरम्: वित्त

4. आभासीया-वास्‍तवता किम्?
उत्तरम्: VR

5. श्लोके “सर्वं शक्यं भवति” इत्यत्र कस्य प्रभावः दर्शितः?
उत्तरम्: डिजिटल-तन्त्रज्ञानस्य

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत।

1.डिजिटल भारत अभियान’ का लाभः कः अस्ति?
उत्तरम्: ‘डिजिटल भारत अभियान’ इत्यस्य लाभः अस्ति यत् नागरिकानां सेवाः सरलतया ऑनलाइन लभ्यन्ते।

2. संग्रहालये प्रधानमन्त्रिणः भाषणं कथं श्रूयते?
उत्तरम्: प्रधानमन्त्रिणः भाषणं संग्रहालये होलोग्राम-द्वारा श्रूयते।

3. AR, VR उपकरणानि किं दर्शयन्ति?
उत्तरम्: AR, VR उपकरणानि वर्धितां च आभासीं च वास्तविकतां दर्शयन्ति।

4. वाणिज्ये डिजिटल साधनानां प्रभावः कः?
उत्तरम्: डिजिटल साधनानां प्रयोगेण वाणिज्यः शीघ्रः, सुरक्षितः, पारदर्शी च जातः।

5. ‘साइबर-सुरक्षा’ विषये का सावधानता अपेक्षिता?
उत्तरम्: ‘साइबर-सुरक्षा’ विषये अपेक्षिता सावधानता अस्ति यत् पासवर्डस्य गोपनीयता रक्षणं, अप्रमाणित-लिङ्कस्य न प्रयोगः, चौर्यकर्मणः निरोधः च।

The document Worksheet Solutions: डिजि‍भारतम्- युगपरिवर्तनम | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: डिजि‍भारतम्- युगपरिवर्तनम - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. डिजि‍भारतम् कः अर्थः अस्ति ?
Ans. डिजि‍भारतम् इत्यस्मिन् भारतस्य डिजिटलीकरणस्य युगपरिवर्तनस्य विषये चर्चा जाता अस्ति।
2. डिजि‍भारतम् योजनायाः प्रमुखलक्ष्यम् किम् अस्ति ?
Ans. डिजि‍भारतम् योजनायाः प्रमुखलक्ष्यम् भारतस्य सर्वत्र डिजिटलीकरणं प्रोत्साहयितुं च सर्वे जनानां सेवाः डिजिटलीकृतः करणं अस्ति।
3. डिजि‍भारतम् योजनायाः उपादानानि किम् अस्ति ?
Ans. डिजि‍भारतम् योजनायाः उपादानानि अनेके, यथा ई-गवर्नन्स्, ई-हेल्थ्, ई-एजुकेशन् इत्यादयः उपक्रमाः सन्ति।
4. डिजि‍भारतम् योजनायाः लाभः कः अस्ति ?
Ans. डिजि‍भारतम् योजनायाः लाभः जनानां सेवाः सुलभं, शीघ्रं च कर्तुं शक्यते, यः तेषां जीवनस्य गुणवत्तां वर्धयति।
5. डिजि‍भारतम् योजनायाः समुचितं कार्यान्वयनं कथं क्रियते ?
Ans. डिजि‍भारतम् योजनायाः समुचितं कार्यान्वयनं सरकारी संस्थानां, निजी क्षेत्रस्य च सहयोगेन, यथा तेषां समर्पितं साधनानि च उपयुज्य क्रियते।
Related Searches

Exam

,

Sample Paper

,

Extra Questions

,

study material

,

Worksheet Solutions: डिजि‍भारतम्- युगपरिवर्तनम | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

MCQs

,

mock tests for examination

,

Worksheet Solutions: डिजि‍भारतम्- युगपरिवर्तनम | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Important questions

,

pdf

,

shortcuts and tricks

,

Previous Year Questions with Solutions

,

past year papers

,

ppt

,

video lectures

,

Summary

,

Viva Questions

,

practice quizzes

,

Free

,

Semester Notes

,

Worksheet Solutions: डिजि‍भारतम्- युगपरिवर्तनम | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Objective type Questions

;