Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: मञ्जुलमञ्जूषा सुन्दरसुरभाषा

Worksheet Solutions: मञ्जुलमञ्जूषा सुन्दरसुरभाषा | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत । 

1. ‘सुन्दरसुरभाषा’ इत्यस्य विशेषणं किम्?
(i)
देवभाषा
(ii) अपभ्रंशभाषा
(iii) देशभाषा
(iv) ग्राम्यभाषा
उत्तरम्: (i) देवभाषा

2. संस्कृतभाषां कस्य जननी इति कथ्यते?
(i)
हिन्दीभाषायाः
(ii) सभ्यभाषानाम्
(iii) पौराणिकभाषायाः
(iv) पालिभाषायाः
उत्तरम्: (ii) सभ्यभाषानाम्

3. कालिदासेन किम् रचितम्?
(i)
महाभारतम्
(ii) रामायणम्
(iii) काव्यमणिः
(iv) अर्थशास्त्रम्
उत्तरम्: (iii) काव्यमणिः

4. ‘श्रुतिसुखनिर्दे’ इत्यस्य तात्पर्यम् –
(i)
श्रवणे दुःखकरा
(ii) श्रवणे आनन्ददायिनी
(iii) गूढार्था
(iv) कटुभाषिणी
उत्तरम्: (ii) श्रवणे आनन्ददायिनी

5. खगोलशास्त्रस्य ग्रन्थाः कस्य भाषायाम् रचिताः?
(i)
पालि
(iiप्राकृत
(iii) संस्कृत
(iv) अरबी
उत्तरम्: (iii) संस्कृत

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत । 

1. संस्कृतभाषा _____________ भाषासु जननी कथ्यते। 
उत्तरम्:
सभ्य

2. वेदव्यासेन _____________ रचिता। 
उत्तरम्:
महाभारतम्

3. संस्कृतभाषा श्रवणे _____________ भवति। 
उत्तरम्: 
आनन्ददायिनी

4. आयुर्वेदः अपि संस्कृतभाषायामेव _____________। 
उत्तरम्: 
रचितः

5. कालिदासः कवीनां _____________ अभवत्। 
उत्तरम्:
कुलपतिः

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

1. संस्कृतभाषा का इत्यपि कथ्यते?
उत्तरम्: 
देवभाषा

2. महाभारतम् कस्य कृतिः?
उत्तरम्: 
व्यासस्य

3. ‘श्रुतिसुख’ इत्यस्य अर्थः कः?
उत्तरम्: 
आनन्ददायिनी

4. आयुर्वेदः, ज्योतिषशास्त्रं च कस्य भाषायाम् रचितम्?
उत्तरम्:
संस्कृतभाषायाम्

5. ‘मञ्जुल’ इत्यस्य पर्यायः कः?
उत्तरम्:
सुन्दर

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

1. संस्कृतभाषा कस्य जननी उच्यते?
उत्तरम्: 
संस्कृतभाषा सभ्यभाषानाम् जननी उच्यते।

2. वाल्मीकिना का रचितम्?
उत्तरम्: 
वाल्मीकिना रामायणम् रचितम्।

3. कालिदासस्य काव्यानि कस्यां भाषायाम् लिखितानि?
उत्तरम्: 
कालिदासस्य काव्यानि संस्कृतभाषायाम् लिखितानि।

4. संस्कृतभाषा श्रवणे कथं भवति?
उत्तरम्: 
संस्कृतभाषा श्रवणे आनन्ददायिनी भवति।

5. वेदवेदान्तपुराणाः कस्य भाषायाम् लिखिताः?
उत्तरम्:
वेदवेदान्तपुराणाः संस्कृतभाषायाम् लिखिताः।

The document Worksheet Solutions: मञ्जुलमञ्जूषा सुन्दरसुरभाषा | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: मञ्जुलमञ्जूषा सुन्दरसुरभाषा - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. मञ्जुलमञ्जूषा की विशेषताः किं अस्ति ?
Ans. मञ्जुलमञ्जूषा एक अद्भुत पुस्तक अस्ति यः बालकानां मनोविज्ञानं चित्तवृत्तिं च उद्दीपयति, तस्याः माध्यमेन बालाः आरम्भिकं शिक्षणं च प्राप्तुं शक्नुवन्ति।
2. सुन्दरसुरभाषा कस्य विषयः अस्ति ?
Ans. सुन्दरसुरभाषा संस्कृतस्य सौन्दर्यं च रसज्ञता च प्रदर्शयति, यः बालकानां भाषाशुद्धता च समृद्धिः करणीयः अस्ति।
3. मञ्जुलमञ्जूषायाः प्रमुखाः पात्राणि कः कः अस्ति ?
Ans. मञ्जुलमञ्जूषायाः प्रमुखाः पात्राणि बालाः, शिक्षकाः च सन्ति, यः पुस्तकस्य कथानकं प्रकटयन्ति च।
4. उपदेशः कस्य तत्त्वानां समावेशः अस्ति ?
Ans. उपदेशः नैतिकता, संस्काराः च तत्त्वानां समावेशः अस्ति, यः बालकानां चरित्रविकासं सहायकः अस्ति।
5. सुन्दरसुरभाषायाः पाठाः किं प्रकाराः सन्ति ?
Ans. सुन्दरसुरभाषायाः पाठाः विविधाः प्रकाराः सन्ति, यथा कविता, गद्यं च, यः बालकानां भाषाशुद्धतां विकसयन्ति।
Related Searches

mock tests for examination

,

Important questions

,

shortcuts and tricks

,

MCQs

,

Summary

,

Objective type Questions

,

study material

,

Free

,

Semester Notes

,

video lectures

,

Viva Questions

,

Extra Questions

,

past year papers

,

ppt

,

practice quizzes

,

Previous Year Questions with Solutions

,

Worksheet Solutions: मञ्जुलमञ्जूषा सुन्दरसुरभाषा | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

pdf

,

Exam

,

Worksheet Solutions: मञ्जुलमञ्जूषा सुन्दरसुरभाषा | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Sample Paper

,

Worksheet Solutions: मञ्जुलमञ्जूषा सुन्दरसुरभाषा | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

;