1. ‘सुन्दरसुरभाषा’ इत्यस्य विशेषणं किम्?
(i) देवभाषा
(ii) अपभ्रंशभाषा
(iii) देशभाषा
(iv) ग्राम्यभाषा
उत्तरम्: (i) देवभाषा
2. संस्कृतभाषां कस्य जननी इति कथ्यते?
(i) हिन्दीभाषायाः
(ii) सभ्यभाषानाम्
(iii) पौराणिकभाषायाः
(iv) पालिभाषायाः
उत्तरम्: (ii) सभ्यभाषानाम्
3. कालिदासेन किम् रचितम्?
(i) महाभारतम्
(ii) रामायणम्
(iii) काव्यमणिः
(iv) अर्थशास्त्रम्
उत्तरम्: (iii) काव्यमणिः
4. ‘श्रुतिसुखनिर्दे’ इत्यस्य तात्पर्यम् –
(i) श्रवणे दुःखकरा
(ii) श्रवणे आनन्ददायिनी
(iii) गूढार्था
(iv) कटुभाषिणी
उत्तरम्: (ii) श्रवणे आनन्ददायिनी
5. खगोलशास्त्रस्य ग्रन्थाः कस्य भाषायाम् रचिताः?
(i) पालि
(ii) प्राकृत
(iii) संस्कृत
(iv) अरबी
उत्तरम्: (iii) संस्कृत
1. संस्कृतभाषा _____________ भाषासु जननी कथ्यते।
उत्तरम्: सभ्य
2. वेदव्यासेन _____________ रचिता।
उत्तरम्: महाभारतम्
3. संस्कृतभाषा श्रवणे _____________ भवति।
उत्तरम्: आनन्ददायिनी
4. आयुर्वेदः अपि संस्कृतभाषायामेव _____________।
उत्तरम्: रचितः
5. कालिदासः कवीनां _____________ अभवत्।
उत्तरम्: कुलपतिः
1. संस्कृतभाषा का इत्यपि कथ्यते?
उत्तरम्: देवभाषा
2. महाभारतम् कस्य कृतिः?
उत्तरम्: व्यासस्य
3. ‘श्रुतिसुख’ इत्यस्य अर्थः कः?
उत्तरम्: आनन्ददायिनी
4. आयुर्वेदः, ज्योतिषशास्त्रं च कस्य भाषायाम् रचितम्?
उत्तरम्: संस्कृतभाषायाम्
5. ‘मञ्जुल’ इत्यस्य पर्यायः कः?
उत्तरम्: सुन्दर
1. संस्कृतभाषा कस्य जननी उच्यते?
उत्तरम्: संस्कृतभाषा सभ्यभाषानाम् जननी उच्यते।
2. वाल्मीकिना का रचितम्?
उत्तरम्: वाल्मीकिना रामायणम् रचितम्।
3. कालिदासस्य काव्यानि कस्यां भाषायाम् लिखितानि?
उत्तरम्: कालिदासस्य काव्यानि संस्कृतभाषायाम् लिखितानि।
4. संस्कृतभाषा श्रवणे कथं भवति?
उत्तरम्: संस्कृतभाषा श्रवणे आनन्ददायिनी भवति।
5. वेदवेदान्तपुराणाः कस्य भाषायाम् लिखिताः?
उत्तरम्: वेदवेदान्तपुराणाः संस्कृतभाषायाम् लिखिताः।
12 videos|104 docs|13 tests
|
1. मञ्जुलमञ्जूषा की विशेषताः किं अस्ति ? | ![]() |
2. सुन्दरसुरभाषा कस्य विषयः अस्ति ? | ![]() |
3. मञ्जुलमञ्जूषायाः प्रमुखाः पात्राणि कः कः अस्ति ? | ![]() |
4. उपदेशः कस्य तत्त्वानां समावेशः अस्ति ? | ![]() |
5. सुन्दरसुरभाषायाः पाठाः किं प्रकाराः सन्ति ? | ![]() |