Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम्

Worksheet Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम् | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत (प्रत्येकस्य एकं चिनुत):

1. कति अष्टराज्यानि भारतस्य पूर्वोत्तरभागे स्थितानि?
(i)
सप्त
(ii) नव
(iii) अष्ट
(iv) षट्
उत्तरम्: (iii) अष्ट

2. सप्तभगिन्यः इत्युक्ते के?
(i)
असम-नागालैण्ड-सिक्किम-त्रिपुरा
(ii) सिक्किमं विना अन्ये सप्तराज्यानि
(iii) सप्तद्वीपाः
(iv) सप्तजनाः
उत्तरम्: (ii) सिक्किमं विना अन्ये सप्तराज्यानि

3. पूर्वोत्तरराज्येषु कस्य उपयोगः आवासनिर्माणे क्रियते?
(i)
अश्वस्य
(ii) वंशवृक्षस्य
(iii) ताम्रस्य
(iv) शिलायाः
उत्तरम्: (ii) वंशवृक्षस्य

4. असमस्य प्राचीनं नाम किम्?
(i) 
कामरूपम्
(ii) वाराणसी
(iii) अवन्तिका
(iv) मगध
उत्तरम्: (i) कामरूपम्

5. कस्य राज्यम् ‘प्रथमसूर्योदयस्थानम्’ इत्याख्यातम्?
(i)
सिक्किमः
(ii) नागालैण्डः
(iii) अरुणाचलप्रदेशः
(iv) त्रिपुरा
उत्तरम्: (iii) अरुणाचलप्रदेशः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत (रिक्तस्थानपूरणम्):

1. __________ भारतस्य पूर्वोत्तरतमं राज्यं अस्ति। 
उत्तरम्: अरुणाचलप्रदेशः

2. त्रिपुरायाः संस्कृति __________ समृद्धा अस्ति। 
उत्तरम्: विशिष्टा

3. गारो-खासी-नागा-लेपचा इत्यादयः __________ भवन्ति।
उत्तरम्: जनजातयः

4. भारतस्य पूर्वोत्तरप्रदेशेषु वंशवृक्षस्य उपयोगः __________ अस्ति। 
उत्तरम्: गृहसज्जायाम्

5. __________ पर्वतानां क्षेत्रं मेघालये प्रसिद्धं अस्ति। 
उत्तरम्: खासी

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत (एकपदेन उत्तरं दत्तव्यम्):

1. भारतस्य पूर्वोत्तरभागे कति राज्याः सन्ति?
उत्तरम्: अष्ट

2. असमस्य प्राचीनं नाम किम्?
उत्तरम्: कामरूपम्

3. सप्तभगिनी राज्येषु सिक्किमः कः गण्यते?
उत्तरम्: 

4. लोकटकसरोवरः कुत्र अस्ति?
उत्तरम्: मणिपुरे

5. वंशवृक्षः कस्य निर्माणे उपयोग्यते?
उत्तरम्: आवासे

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत (वाक्यरूपेण उत्तरं दत्तव्यम्):

1. पूर्वोत्तरराज्येषु जनाः के वसन्ति?
उत्तरम्: पूर्वोत्तरराज्येषु गारो-खासी-नागा-लेपचा इत्यादयः जनजातयः वसन्ति।

2. सप्तभगिन्यः कथं प्रसिद्धाः?
उत्तरम्: सिक्किमं विना अन्ये सप्तराज्यानि सप्तभगिन्यः इति प्रसिद्धाः।

3. सिक्किमः सप्तभगिनीनां सन्दर्भे किम् उच्यते?
उत्तरम्: सिक्किमः सप्तभगिनीनां गणनायां न गण्यते।

4. अस्मिन् पाठे भारतस्य कस्य कोणस्य वर्णनं कृतम् अस्ति?
उत्तरम्: अस्मिन् पाठे भारतस्य पूर्वोत्तरकोणस्य वर्णनं कृतम् अस्ति।

5. पूर्वोत्तरराज्येषु बाँसस्य उपयोगः कुत्र कुत्र भवति?
उत्तरम्: पूर्वोत्तरराज्येषु बाँसस्य उपयोगः आवासनिर्माणे गृहसज्जायाम् च भवति।

The document Worksheet Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम् | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम् - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. भारतस्य कोणमैशान्यं विषयं किं अस्ति ?
Ans. भारतस्य कोणमैशान्यं विषयः भारतस्य भव्यतां, सांस्कृतिक विविधतां, तथा ऐतिहासिक महत्त्वं प्रदर्शयति।
2. कोणमैशान्यं भारतस्य कस्य विशेषताः सन्ति ?
Ans. कोणमैशान्यं भारतस्य विशेषताः यथा भव्याङ्गनाः, प्राचीन नगराणि, तथा अद्भुत प्राकृतिक सौन्दर्यं इत्यादयः सन्ति।
3. भारतस्य कोणमैशान्यं क्षेत्राणां विविधता किं प्रकारं अस्ति ?
Ans. भारतस्य कोणमैशान्यं क्षेत्राणां विविधता भिन्न-भिन्न संस्कृतयाः, भाषाः, तथा परंपराः प्रदर्शयति, यत्र प्रत्येक क्षेत्रं स्वस्य अद्वितीयतां धारणं करोति।
4. कोणमैशान्यं भारतस्य पर्यटनं कस्य कारणेन प्रसिद्धं अस्ति ?
Ans. कोणमैशान्यं भारतस्य पर्यटनं तत्र स्थीतानि ऐतिहासिक स्थले, सांस्कृतिक उत्सवाः, तथा प्राकृतिक सौन्दर्यं कारणेन प्रसिद्धं अस्ति।
5. कोणमैशान्यं विषयस्य संरक्षणं किन्तु किमर्थं आवश्यकं अस्ति ?
Ans. कोणमैशान्यं विषयस्य संरक्षणं तस्य ऐतिहासिक, सांस्कृतिक, तथा पर्यावरणीय महत्त्वस्य रक्षणार्थ आवश्यकं अस्ति।
Related Searches

Important questions

,

practice quizzes

,

shortcuts and tricks

,

Semester Notes

,

Objective type Questions

,

ppt

,

video lectures

,

Free

,

Viva Questions

,

study material

,

Exam

,

pdf

,

Worksheet Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम् | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

past year papers

,

mock tests for examination

,

Summary

,

Extra Questions

,

Worksheet Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम् | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

MCQs

,

Worksheet Solutions: पश्यत कोणमैशान्यं भारतस्य मनोहरम् | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Previous Year Questions with Solutions

,

Sample Paper

;