1. कति अष्टराज्यानि भारतस्य पूर्वोत्तरभागे स्थितानि?
(i) सप्त
(ii) नव
(iii) अष्ट
(iv) षट्
उत्तरम्: (iii) अष्ट
2. सप्तभगिन्यः इत्युक्ते के?
(i) असम-नागालैण्ड-सिक्किम-त्रिपुरा
(ii) सिक्किमं विना अन्ये सप्तराज्यानि
(iii) सप्तद्वीपाः
(iv) सप्तजनाः
उत्तरम्: (ii) सिक्किमं विना अन्ये सप्तराज्यानि
3. पूर्वोत्तरराज्येषु कस्य उपयोगः आवासनिर्माणे क्रियते?
(i) अश्वस्य
(ii) वंशवृक्षस्य
(iii) ताम्रस्य
(iv) शिलायाः
उत्तरम्: (ii) वंशवृक्षस्य
4. असमस्य प्राचीनं नाम किम्?
(i) कामरूपम्
(ii) वाराणसी
(iii) अवन्तिका
(iv) मगध
उत्तरम्: (i) कामरूपम्
5. कस्य राज्यम् ‘प्रथमसूर्योदयस्थानम्’ इत्याख्यातम्?
(i) सिक्किमः
(ii) नागालैण्डः
(iii) अरुणाचलप्रदेशः
(iv) त्रिपुरा
उत्तरम्: (iii) अरुणाचलप्रदेशः
1. __________ भारतस्य पूर्वोत्तरतमं राज्यं अस्ति।
उत्तरम्: अरुणाचलप्रदेशः
2. त्रिपुरायाः संस्कृति __________ समृद्धा अस्ति।
उत्तरम्: विशिष्टा
3. गारो-खासी-नागा-लेपचा इत्यादयः __________ भवन्ति।
उत्तरम्: जनजातयः
4. भारतस्य पूर्वोत्तरप्रदेशेषु वंशवृक्षस्य उपयोगः __________ अस्ति।
उत्तरम्: गृहसज्जायाम्
5. __________ पर्वतानां क्षेत्रं मेघालये प्रसिद्धं अस्ति।
उत्तरम्: खासी
1. भारतस्य पूर्वोत्तरभागे कति राज्याः सन्ति?
उत्तरम्: अष्ट
2. असमस्य प्राचीनं नाम किम्?
उत्तरम्: कामरूपम्
3. सप्तभगिनी राज्येषु सिक्किमः कः गण्यते?
उत्तरम्: न
4. लोकटकसरोवरः कुत्र अस्ति?
उत्तरम्: मणिपुरे
5. वंशवृक्षः कस्य निर्माणे उपयोग्यते?
उत्तरम्: आवासे
1. पूर्वोत्तरराज्येषु जनाः के वसन्ति?
उत्तरम्: पूर्वोत्तरराज्येषु गारो-खासी-नागा-लेपचा इत्यादयः जनजातयः वसन्ति।
2. सप्तभगिन्यः कथं प्रसिद्धाः?
उत्तरम्: सिक्किमं विना अन्ये सप्तराज्यानि सप्तभगिन्यः इति प्रसिद्धाः।
3. सिक्किमः सप्तभगिनीनां सन्दर्भे किम् उच्यते?
उत्तरम्: सिक्किमः सप्तभगिनीनां गणनायां न गण्यते।
4. अस्मिन् पाठे भारतस्य कस्य कोणस्य वर्णनं कृतम् अस्ति?
उत्तरम्: अस्मिन् पाठे भारतस्य पूर्वोत्तरकोणस्य वर्णनं कृतम् अस्ति।
5. पूर्वोत्तरराज्येषु बाँसस्य उपयोगः कुत्र कुत्र भवति?
उत्तरम्: पूर्वोत्तरराज्येषु बाँसस्य उपयोगः आवासनिर्माणे गृहसज्जायाम् च भवति।
12 videos|104 docs|13 tests
|
1. भारतस्य कोणमैशान्यं विषयं किं अस्ति ? | ![]() |
2. कोणमैशान्यं भारतस्य कस्य विशेषताः सन्ति ? | ![]() |
3. भारतस्य कोणमैशान्यं क्षेत्राणां विविधता किं प्रकारं अस्ति ? | ![]() |
4. कोणमैशान्यं भारतस्य पर्यटनं कस्य कारणेन प्रसिद्धं अस्ति ? | ![]() |
5. कोणमैशान्यं विषयस्य संरक्षणं किन्तु किमर्थं आवश्यकं अस्ति ? | ![]() |