Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?

Worksheet: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

1. भगवान् धन्वन्तरिः किं वदन् प्रकटितवान्?
(i) 
कोऽरुक् ?
(ii) कोऽन्नम् ?
(iii) कोऽग्निः ?
(iv) कोऽनर्थः ?

2. ‘हितभुक्’ इत्यस्य अर्थः कः?
(i)
ऋतु अनुसारं भोजनं करणीयम्
(ii) मर्यादितं भोजनं करणीयम्
(iii) स्वास्थ्यकरं भोजनं करणीयम्
(iv) अस्वच्छं भोजनं करणीयम्

3. ‘तामसिक आहारः’ केन विशेष्यते?
(i)
रसयुक्तः
(ii) पुनः गरमः
(iii) बलवर्धकः
(iv) स्निग्धः

4. वाग्भटः कं दृष्ट्वा चिन्तितवान् यत् स देवविशेषः अस्ति?
(i) 
शुकम्
(ii) मयूरम्
(iii) गरुडम्
(iv) हंसः

5. ‘सर्वे भवन्तु सुखिनः’ इत्यस्य भावः कः?
(i)
सर्वे दुःखिनः स्युः
(ii) सर्वे निरामयाः स्युः
(iii) सर्वे दुःखभागिनः स्युः
(iv) सर्वे रोगिणः स्युः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत । 

1. _____________ प्रातरुत्थाय व्यायामः करणीयः। (मनुष्यः / बालकः)

2. _____________ आहारः आलस्यं वर्धयति। (सात्त्विकः / तामसिकः)

3. हिमालयस्य _____________ भागे भारतः स्थितः अस्ति। (उत्तर / दक्षिण)

4. उष्णं भोजनं सहस्रं _____________। (न भवति / भवति)

5. बुद्धिः _____________ शुध्यति। (सत्येन / असत्येन)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

1. भगवान् धन्वन्तरिः कस्य देवः इति प्रसिद्धः?

2. कोऽरुक् इत्यस्य उत्तरं किं दत्तम्?

3. कः आहारः बलवर्धकः भवति?

4. कः आहारः पुनः गरमः इति निर्दिष्टः?

5. वाग्भटः कः आसीत्?

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

1. अत्यधिकं उष्णं भोजनं किमर्थं न करणीयम्?

2. धन्वन्तरिः ‘कोऽरुक् ?’ इति किमर्थं पृच्छति?

3. हितभुक् इत्यस्य विशेषः कः?

4. सात्त्विक आहारः केन विशेष्यते?

5. ‘सर्वे भवन्तु सुखिनः’ इति श्लोकस्य संदेशः कः?

The document Worksheet: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. कोऽरुक् ?
Ans. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।
2. कोऽरुक् ?
Ans. अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।
3. कोऽरुक् ?
Ans. अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत।
Related Searches

Previous Year Questions with Solutions

,

Objective type Questions

,

past year papers

,

pdf

,

practice quizzes

,

video lectures

,

Viva Questions

,

shortcuts and tricks

,

Free

,

MCQs

,

Important questions

,

Worksheet: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Worksheet: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Worksheet: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Extra Questions

,

Semester Notes

,

ppt

,

Summary

,

Exam

,

study material

,

mock tests for examination

,

Sample Paper

;