1. भगवान् धन्वन्तरिः किं वदन् प्रकटितवान्?
(i) कोऽरुक् ?
(ii) कोऽन्नम् ?
(iii) कोऽग्निः ?
(iv) कोऽनर्थः ?
उत्तरम्: (i) कोऽरुक् ?
2. ‘हितभुक्’ इत्यस्य अर्थः कः?
(i) ऋतु अनुसारं भोजनं करणीयम्
(ii) मर्यादितं भोजनं करणीयम्
(iii) स्वास्थ्यकरं भोजनं करणीयम्
(iv) अस्वच्छं भोजनं करणीयम्
उत्तरम्: (iii) स्वास्थ्यकरं भोजनं करणीयम्
3. ‘तामसिक आहारः’ केन विशेष्यते?
(i) रसयुक्तः
(ii) पुनः गरमः
(iii) बलवर्धकः
(iv) स्निग्धः
उत्तरम्: (ii) पुनः गरमः
4. वाग्भटः कं दृष्ट्वा चिन्तितवान् यत् स देवविशेषः अस्ति?
(i) शुकम्
(ii) मयूरम्
(iii) गरुडम्
(iv) हंसः
उत्तरम्: (iv) हंसः
5. ‘सर्वे भवन्तु सुखिनः’ इत्यस्य भावः कः?
(i) सर्वे दुःखिनः स्युः
(ii) सर्वे निरामयाः स्युः
(iii) सर्वे दुःखभागिनः स्युः
(iv) सर्वे रोगिणः स्युः
उत्तरम्: (ii) सर्वे निरामयाः स्युः
1. _____________ प्रातरुत्थाय व्यायामः करणीयः। (मनुष्यः / बालकः)
उत्तरम्: मनुष्यः
2. _____________ आहारः आलस्यं वर्धयति। (सात्त्विकः / तामसिकः)
उत्तरम्: तामसिकः
3. हिमालयस्य _____________भागे भारतः स्थितः अस्ति। (उत्तर / दक्षिण)
उत्तरम्: उत्तर
4. उष्णं भोजनं सहस्रं _____________। (न भवति / भवति)
उत्तरम्: न भवति
5. बुद्धिः _____________शुध्यति। (सत्येन / असत्येन)
उत्तरम्: सत्येन
1. भगवान् धन्वन्तरिः कस्य देवः इति प्रसिद्धः?
उत्तरम्: आयुर्वेदस्य
2. कोऽरुक् इत्यस्य उत्तरं किं दत्तम्?
उत्तरम्: अन्नम्
3. कः आहारः बलवर्धकः भवति?
उत्तरम्: सात्त्विकः
4. कः आहारः पुनः गरमः इति निर्दिष्टः?
उत्तरम्: तामसिकः
5. वाग्भटः कः आसीत्?
उत्तरम्: वैद्यः
1. अत्यधिकं उष्णं भोजनं किमर्थं न करणीयम्?
उत्तरम्: अत्यधिकं उष्णं भोजनं स्वास्थ्याय हितकरं न भवति, अतः न करणीयम्।
2. धन्वन्तरिः ‘कोऽरुक् ?’ इति किमर्थं पृच्छति?
उत्तरम्: धन्वन्तरिः ‘कोऽरुक् ?’ इति मनुष्याणां रोगकारणं ज्ञातुं पृच्छति।
3. हितभुक् इत्यस्य विशेषः कः?
उत्तरम्: हितभुक् इत्यस्य विशेषः स्वास्थ्यकरं मर्यादितं च भोजनं करणीयम् इति।
4. सात्त्विक आहारः केन विशेष्यते?
उत्तरम्: सात्त्विक आहारः बलवर्धकः, रसयुक्तः, स्वास्थ्यकरश्च विशेष्यते।
5. ‘सर्वे भवन्तु सुखिनः’ इति श्लोकस्य संदेशः कः?
उत्तरम्: ‘सर्वे भवन्तु सुखिनः’ इति श्लोकस्य संदेशः सर्वे जनाः निरामयाः सुखिनश्च स्युः इति।
12 videos|104 docs|13 tests
|
1. कोष्ठकस्य उपयोगः कः? | ![]() |
2. कोष्ठकस्य भेदाः कः-कः? | ![]() |
3. कोष्ठकस्य उपादानानि किम्? | ![]() |
4. कोष्ठकस्य प्रयोगः कथं करोति? | ![]() |
5. कोष्ठकस्य उपयोगस्य लाभाः कः? | ![]() |