Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?

Worksheet Solutions: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

1. भगवान् धन्वन्तरिः किं वदन् प्रकटितवान्?
(i) 
कोऽरुक् ?
(ii) कोऽन्नम् ?
(iii) कोऽग्निः ?
(iv) कोऽनर्थः ?
उत्तरम्: (i) कोऽरुक् ?

2. ‘हितभुक्’ इत्यस्य अर्थः कः?
(i)
ऋतु अनुसारं भोजनं करणीयम्
(ii) मर्यादितं भोजनं करणीयम्
(iii) स्वास्थ्यकरं भोजनं करणीयम्
(iv) अस्वच्छं भोजनं करणीयम्
उत्तरम्: (iii) स्वास्थ्यकरं भोजनं करणीयम्

3. ‘तामसिक आहारः’ केन विशेष्यते?
(i)
रसयुक्तः
(ii) पुनः गरमः
(iii) बलवर्धकः
(iv) स्निग्धः
उत्तरम्: (ii) पुनः गरमः

4. वाग्भटः कं दृष्ट्वा चिन्तितवान् यत् स देवविशेषः अस्ति?
(i) 
शुकम्
(ii) मयूरम्
(iii) गरुडम्
(iv) हंसः
उत्तरम्: (iv) हंसः

5. ‘सर्वे भवन्तु सुखिनः’ इत्यस्य भावः कः?
(i)
सर्वे दुःखिनः स्युः
(ii) सर्वे निरामयाः स्युः
(iii) सर्वे दुःखभागिनः स्युः
(iv) सर्वे रोगिणः स्युः
उत्तरम्: (ii) सर्वे निरामयाः स्युः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत । 

1. _____________ प्रातरुत्थाय व्यायामः करणीयः। (मनुष्यः / बालकः)
उत्तरम्: मनुष्यः

2. _____________ आहारः आलस्यं वर्धयति। (सात्त्विकः / तामसिकः)
उत्तरम्: तामसिकः

3. हिमालयस्य _____________भागे भारतः स्थितः अस्ति। (उत्तर / दक्षिण)
उत्तरम्: उत्तर

4. उष्णं भोजनं सहस्रं _____________। (न भवति / भवति)
उत्तरम्: न भवति

5. बुद्धिः _____________शुध्यति। (सत्येन / असत्येन)
उत्तरम्: सत्येन

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

1. भगवान् धन्वन्तरिः कस्य देवः इति प्रसिद्धः?
उत्तरम्:
आयुर्वेदस्य

2. कोऽरुक् इत्यस्य उत्तरं किं दत्तम्?
उत्तरम्:
अन्नम्

3. कः आहारः बलवर्धकः भवति?
उत्तरम्:
सात्त्विकः

4. कः आहारः पुनः गरमः इति निर्दिष्टः?
उत्तरम्:
तामसिकः

5. वाग्भटः कः आसीत्?
उत्तरम्:
वैद्यः

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

1. अत्यधिकं उष्णं भोजनं किमर्थं न करणीयम्?
उत्तरम्:
अत्यधिकं उष्णं भोजनं स्वास्थ्याय हितकरं न भवति, अतः न करणीयम्।

2. धन्वन्तरिः ‘कोऽरुक् ?’ इति किमर्थं पृच्छति?
उत्तरम्:
धन्वन्तरिः ‘कोऽरुक् ?’ इति मनुष्याणां रोगकारणं ज्ञातुं पृच्छति।

3. हितभुक् इत्यस्य विशेषः कः?
उत्तरम्: 
हितभुक् इत्यस्य विशेषः स्वास्थ्यकरं मर्यादितं च भोजनं करणीयम् इति।

4. सात्त्विक आहारः केन विशेष्यते?
उत्तरम्:
सात्त्विक आहारः बलवर्धकः, रसयुक्तः, स्वास्थ्यकरश्च विशेष्यते।

5. ‘सर्वे भवन्तु सुखिनः’ इति श्लोकस्य संदेशः कः?
उत्तरम्:
‘सर्वे भवन्तु सुखिनः’ इति श्लोकस्य संदेशः सर्वे जनाः निरामयाः सुखिनश्च स्युः इति।

The document Worksheet Solutions: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. कोष्ठकस्य उपयोगः कः?
Ans. कोष्ठकः एकः विशेष चिह्नः अस्ति यः वाक्येषु विशेषार्थं दर्शयति, यथा उदाहरणाणां प्रदर्शने।
2. कोष्ठकस्य भेदाः कः-कः?
Ans. कोष्ठकाः मुख्यतः त्रिगुण, चतुर्गुण, चन्द्रिका, चतुर्भुज इत्यादयः उपविभक्ताः सन्ति।
3. कोष्ठकस्य उपादानानि किम्?
Ans. कोष्ठकस्य उपादानानि वाक्यानां स्पष्टता, पठनानन्दः च वर्धयन्ति।
4. कोष्ठकस्य प्रयोगः कथं करोति?
Ans. कोष्ठकस्य प्रयोगः वाक्येषु आवश्यकं वा विशेषं सूचनां प्रदर्शयितुं उपयोगी अस्ति।
5. कोष्ठकस्य उपयोगस्य लाभाः कः?
Ans. कोष्ठकस्य उपयोगेन वाक्यस्य अर्थः स्पष्टः, संगठितः च भवति, यतः पाठकः सह सरलतया वाचयितुं शक्नोति।
Related Searches

Worksheet Solutions: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Semester Notes

,

Exam

,

video lectures

,

Important questions

,

ppt

,

Objective type Questions

,

pdf

,

Worksheet Solutions: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Previous Year Questions with Solutions

,

Summary

,

mock tests for examination

,

study material

,

Extra Questions

,

MCQs

,

Sample Paper

,

shortcuts and tricks

,

practice quizzes

,

Worksheet Solutions: कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Viva Questions

,

Free

,

past year papers

;